You are on page 1of 24

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 1

Amarasimha: Namalinganusasana [Amarakosa], Kanda 1

Input by Avinash Sathaye and Pramod SV Ganesan


(April 20, 1997)

THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!


COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
description:

multibyte sequence:

long a

long A

long i

long I

long u

long U

vocalic r

vocalic R

long vocalic r

vocalic l

long vocalic l

velar n

velar N

palatal n

palatal N

retroflex t

retroflex T

retroflex d

retroflex D

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark1pu.htm

1/24

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 1

retroflex n

retroflex N

palatal s

palatal S

retroflex s

retroflex S

anusvara

visarga

long e

long o

l underbar

r underbar

n underbar

k underbar

t underbar

Unless indicated otherwise, accents have been dropped in order


to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf

amarakoa eva nmalignusana kha 1


nmalignusana nma amarakoa
prathama kam|
magalcaraam|
(1.0.1) yasya jnadaysindhoragdhasynagh gu
(1.0.2) sevyatmakayo dhr sa riye cmtya ca
prastvan
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark1pu.htm

2/24

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 1

(1.0.3) samhtynyatantri sakiptai pratisasktai


(1.0.4) sapramucyate vargairnmalignusanam
paribh
(1.0.5) pryao rpabhedena shacarycca kutracit
(1.0.6) strpunapusaka jeya tadvieavidhe kvacit
(1.0.7) bhedkhynya na dvandvo naikaeo na sakara
(1.0.8) kto 'tra bhinnalignmanuktn kramdte
(1.0.9) triligy triviti pada mithune tu dvayoriti
(1.0.10) niiddhaliga ertha tvantthdi na prvabhk
svargavarga

(1.1.11) svaravyaya svargankatridivatridalay


(1.1.12) suraloko dyodivau dve striy klbe triviapam
(1.1.13) amar nirjar devstrida vibudh sur
(1.1.14) suparva sumanasastridive divaukasa
(1.1.15) ditey diviado lekh aditinandan
(1.1.16) dity bhavo 'svapn amarty amtndhasa
(1.1.17) barhirmukh tubhujo grv dnavraya
(1.1.18) vndrak daivatni pusi v devat striym
(1.1.19) dityavivavasavastuitbhsvarnil
(1.1.20) mahrjikasdhyca rudrca gaadevat
(1.1.21) vidydharpsaroyakarakogandharvakinar
(1.1.22) pico guhyaka siddho bhto 'm devayonaya
(1.1.23) asur daityadaiteyadanujendrridnav
(1.1.24) ukraiy ditisut prvadev suradvia
(1.1.25) sarvaja sugata buddho dharmarjastathgata
(1.1.26) samantabhadro bhagavnmrajillokajijjina
(1.1.27) aabhijo daabalo 'dvayavd vinyaka
(1.1.28) munndra rghana st muni kyamunistu ya
(1.1.29) sa kyasiha sarvrthasiddha auddhodanica sa
(1.1.30) gautamacrkabandhuca mydevsutaca sa

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark1pu.htm

3/24

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 1

(1.1.31) brahmtmabh surajyeha parameh pitmaha


(1.1.32) hirayagarbho lokea svayabhcaturnana
(1.1.33) dhtbjayonirdruhio virici kamalsana
(1.1.34) sra prajpatirvedh vidht vivasgvidhi
(1.1.35) nbhijanmaja prvo nidhana kamalodbhava
(1.1.36) sadnando rajomrti satyako hasavhana
(1.1.37) viurnryaa ko vaikuho viararav
(1.1.38) dmodaro hkea keavo mdhava svabh
(1.1.39) daityri puarkko govindo garuadhvaja
(1.1.40) ptmbaro 'cyuta rg vivakseno janrdana
(1.1.41) upendra indrvarajacakrapicaturbhuja
(1.1.42) padmanbho madhuripurvsudevastrivikrama
(1.1.43) devaknandana auri rpati puruottama
(1.1.44) vanaml balidhvas kasrtiradhokaja
(1.1.45) vivambhara kaiabhajidvidhu rvatsalchana
(1.1.46) purapuruo yajapuruo narakntaka
(1.1.47) jalay vivarpo mukundo muramardana
(1.1.48) vasudevo 'sya janaka sa evnakadundubhi
(1.1.49) balabhadra pralambaghno baladevo 'cyutgraja
(1.1.50) revatramao rma kmaplo halyudha
(1.1.51) nlmbaro rauhieyastlko musal hal
(1.1.52) sakaraa srapi klindbhedano bala
(1.1.53) madano manmatho mra pradyumno mnaketana
(1.1.54) kandarpo darpako 'naga kma pacaara smara
(1.1.55) ambarrirmanasija kusumeurananyaja
(1.1.56) pupadhanv ratipatirmakaradhvaja tmabh
(1.1.57) aravindamaoka ca cta ca navamallik
(1.1.58) nlotpala ca pacaite pacabasya syak
(1.1.59) unmdanastpanaca oaa stambhanastath
(1.1.60) samohanaca kmaca paca b prakrtit
(1.1.61) brahmasrvivaketu sydaniruddha upati
(1.1.62) lakm padmlay padm kamal rrharipriy
(1.1.63) indir lokamt m krodatanay ram
(1.1.64) bhrgav lokajanan krasgarakanyak

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark1pu.htm

4/24

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 1

(1.1.65) akho lakmpate pcajanyacakra sudarana


(1.1.66) kaumodak gad khago nandaka kaustubho mai
(1.1.67) cpa rga murrestu rvatso lchana smtam
(1.1.68) avca aivyasugrvameghapupabalhak
(1.1.69) srathirdruko mantr hyuddhavacnujo gada
(1.1.70) garutmngaruastrkyo vainateya khagevara
(1.1.71) ngntako viuratha supara pannagana
(1.1.72) ambhura paupati iva l mahevara
(1.1.73) vara arva na akaracandraekhara
(1.1.74) bhtea khaaparaurgiro girio ma
(1.1.75) mtyujaya kttivs pink pramathdhipa
(1.1.76) ugra kapard rkaha itikaha kaplabht
(1.1.77) vmadevo mahdevo virpkastrilocana
(1.1.78) knuret sarvajo dhrjairnlalohita
(1.1.79) hara smaraharo bhargastryambakastripurntaka
(1.1.80) gagdharo 'ndhakaripu kratudhvas vadhvaja
(1.1.81) vyomakeo bhavo bhma sth rudra umpati
(1.1.82) ahirbudhnyo 'amrtica gajrica mahnaa
(1.1.83) kapardo 'sya jaja pinko 'jagava dhanu
(1.1.84) pramath: syu priad brhmtydystu mtara
(1.1.85) vibhtirbhtiraivaryamaimdikamaadh
(1.1.86) aim mahim caiva garim laghim tath
(1.1.87) prpti prkmyamitva vaitva ca siddhaya
(1.1.88) um ktyyan gaur kl haimavatvar
(1.1.89) iv bhavn rudr arv sarvamagal
(1.1.90) apar prvat durg mn caikmbik
(1.1.91) ry dkya caiva girij menaktmaj
(1.1.92) karmamo tu cmu carmamu tu carcik
(1.1.93) vinyako vighnarjadvaimturagadhip
(1.1.94) apyekadantaherambalambodaragajnan
(1.1.95) krtikeyo mahsena arajanm anana
(1.1.96) prvatnandana skanda sennragnibhrguha
(1.1.97) bhuleyastrakajidvikha ikhivhana
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark1pu.htm

5/24

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 1

(1.1.98) mtura aktidhara kumra kraucadraa


(1.1.99) g bhg riistu nandiko nandikevara
(1.1.100) indro marutvnmaghav biauj pkasana
(1.1.101) vR^ddharav sunsra puruhta purandara
(1.1.102) jiurlekharabha akra atamanyurdivaspati
(1.1.103) sutrm gotrabhidvajr vsavo vtrah v
(1.1.104) bstopati surapatirbalrti acpati
(1.1.105) jambhabhed harihaya svrnamucisdana
(1.1.106) sakrandano ducyavanasturmeghavhana
(1.1.107) khaala sahasrka bhukstasya tu priy
(1.1.108) pulomaj acndr nagar tvamarvat
(1.1.109) haya uccairav sto mtalirnandana vanam
(1.1.110) sytprsdo vaijayanto jayanta pkasani
(1.1.111) airvato 'bhramtagairvabhramuvallabh
(1.1.112) hrdin vajramastr syt kulia bhidura pavi
(1.1.113) atakoi svaru ambo dambholiraanirdvayo
(1.1.114) vyomayna vimno 'str nraddy suraraya
(1.1.115) syt sudharm devasabh pyamamta sudh
(1.1.116) mandkin viyadgag svarad suradrghik
(1.1.117) meru sumerurhemdr ratnasnu surlaya
(1.1.118) pacaite devataravo mandra prijtaka
(1.1.119) santna kalpavkaca pusi v haricandanam
(1.1.120) sanatkumro vaidhtra svarvaidyvavinsutau
(1.1.121) nsatyvavinau dasrvvineyau ca tvubhau
(1.1.122) striy bahuvapsarasa svarvey urvamukh
(1.1.123) hh hhcaivamdy gandharvstridivaukasm
(1.1.124) agnirvaivnaro vahnirvtihotro dhanajaya
(1.1.125) kpayonirjvalano jtavedstannapt
(1.1.126) barhi um kavartm ocikea uparbudha
(1.1.127) rayo bhadbhnu knu pvako 'nala
(1.1.128) rohitvo vyusakha ikhvnuukai
(1.1.129) hirayaret hutabhug dahano havyavhana
(1.1.130) saptrcirdamun ukracitrabhnurvibhvasu
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark1pu.htm

6/24

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 1

(1.1.131) ucirappittamaurvastu vavo vaavnala


(1.1.132) vahnerdvayorjvlaklvarcirheti ikh striym
(1.1.133) triu sphuligo 'gnikaa satpa sajvara samau
(1.1.134) ulk syt nirgatajvl bhtirbhasitabhasman
(1.1.135) kro rak ca dvastu davo vanahutana
(1.1.136) dharmarja pitpati samavart paretar
(1.1.137) ktnto yamunbhrt amano yamar yama
(1.1.138) klo daadhara rddhadevo vaivasvato 'ntaka
(1.1.139) rkasa koapa kravyt krvydo 'srapa ara
(1.1.140) rtricaro rtricara karburo nikatmaja
(1.1.141) ytudhna puyajano nairto yturakas
(1.1.142) pracet varua p ydaspatirappati
(1.1.143) vasana sparano vyurmtariv sadgati
(1.1.144) padavo gandhavaho gandhavhnilug
(1.1.145) samramrutamarut jagatprasamra
(1.1.146) nabhasvadvtapavanapavamnaprabhajan
(1.1.147) prakampano mahvto jhajhvta savika
(1.1.148) pro 'pna samnacodnavynau ca vyava
(1.1.149) arrasth ime rahastaras tu raya syada
(1.1.150) javo 'tha ghra tvarita laghu kipramara drutam
(1.1.151) satvara capala tramavilambitamu ca
(1.1.152) satate 'nratrntasatatviratniam
(1.1.153) nitynavaratjasramapyathtiayo bhara
(1.1.154) ativelabhtyarthtimtrodghanirbharam
(1.1.155) tvraikntanitntni ghabhadhni ca
(1.1.156) klbe ghrdyasattve syt trive sattvagmi yat
(1.1.157) kuberastryambakasakho yakar guhyakevara
(1.1.158) manuyadharm dhanado rjarjo dhandhipa
(1.1.159) kinnareo vairavaa paulastyo naravhana
(1.1.160) yakaikapigailavilardapuyajanevar
(1.1.161) asyodyna caitraratha putrastu nalakbara
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark1pu.htm

7/24

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 1

(1.1.162) kailsa sthnamalak prvimna tu pupakam


(1.1.163) syt kinnara kimpuruasturagavadano mayu
(1.1.164) nidhirnevadhirbhed padmaakhdayo nidhe
(1.1.165) mahpadmaca padmaca akho makarakacchapau
(1.1.166) mukundakundanlca kharvaca nidhayo nava
vyomavarga
(1.2.167) dyodivau dve striymabhra vyoma pukaramambaram
(1.2.168) nabho 'ntarika gaganamananta suravartma kham
(1.2.169) viyad viupada v tu pusykavihyas
(1.2.170) vihsayo 'pi nko 'pi dyurapi syt tadavyam
(1.2.171) trpatho 'ntarika ca meghdhv ca mahbilam
(1.2.172) vihy akune pusi gagane punapusakam
digvarga

(1.3.173) diastu kakubha kh ca haritaca t


(1.3.174) prcyavcpratcyast prvadakiapacim
(1.3.175) uttardigudc syddiya tu triu digbhave
(1.3.176) avgbhavamavcnamudccnamudagbhavam
(1.3.177) pratyagbhava pratcna prcna prgbhava triu
(1.3.178) indro vahni pitpatirnairto varuo marut
(1.3.179) kubera {}a pataya prvdn di kramt
(1.3.180) ravi ukro mahsnu svarbhnurbhnujo vidhu
(1.3.181) budho bhaspaticeti di caiva tath grah
(1.3.182) airvata puarko vmana kumudo 'jana
(1.3.183) pupadanta srvabhauma supratkaca diggaj
(1.3.184) kariyo 'bhramukapilpigalnupam kramt
(1.3.185) tmrakar ubhradant cgan cjanvat
(1.3.186) klbvyaya tvapadia diormadhye vidik striym
(1.3.187) abhyantara tvantarla cakravla tu maalam
(1.3.188) abhra megho vrivha stanayitnurbalhaka
(1.3.189) dhrdharo jaladharastaitvn vrido 'mbubht
(1.3.190) ghanajmtamudirajalamugdhmayonaya
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark1pu.htm

8/24

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 1

(1.3.191) kdambin meghaml triu meghabhave 'bhriyam


(1.3.192) stanita garjitam meghanirghoe rasitdi ca
(1.3.193) amp atahradhrdinyairvatya kaaprabh
(1.3.194) taitsaudmin vidyucccal capal api
(1.3.195) sphrjathurvajranirghoo meghajyotiriramada
(1.3.196) indryudha akradhanustadeva jurohitam
(1.3.197) vivara tadvighte 'vagrhvagrahau samau
(1.3.198) dhrsampta sra karombuka smt
(1.3.199) varopalastu karak meghacchanne 'hni durdinam
(1.3.200) antardh vyavadh pusi tvantardhirapavraam
(1.3.201) apidhnatirodhnapidhncchdanni ca
(1.3.202) himucandramcandra indu kumudabndhava
(1.3.203) vidhu sudhu ubhruroadho nipati
(1.3.204) abjo jaivtka somo glaurmgka kalnidhi
(1.3.205) dvijarja aadharo nakatrea kapkara
(1.3.206) kal tu oao bhgo bimbo 'str maala triu
(1.3.207) bhitta akalakhae v pusyardho 'rdha sameake
(1.3.208) candrik kaumud jyotsn prasdstu prasannat
(1.3.209) kalakkau lchana ca cihna lakma ca lakaam
(1.3.210) suam param obh obh kntirdyuticchavi
(1.3.211) avayyastu nhrasturastuhina himam
(1.3.212) prleya mihik ctha himn himasahati
(1.3.213) ta gue tadvadarth suma iiro jaa
(1.3.214) tura tala to hima saptnyaligak
(1.3.215) dhruva auttnapdi syt agastya kumbhasambhava
(1.3.216) maitrvaruirasyaiva lopmudr sadharmi
(1.3.217) nakatramka bha tr trakpyuu v striym
(1.3.218) dkyiyo 'vintyditr avayugavin
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark1pu.htm

9/24

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 1

(1.3.219) rdhvikh puye tu sidhyatiyau ravihay


(1.3.220) sam dhanih syu prohapad bhdrapad striya
(1.3.221) mgara mgairastasminnevgrahya
(1.3.222) ilvalstacchirodee trak nivasanti y
(1.3.223) bhaspati surcryo gpatirdhiao guru
(1.3.224) jva giraso vcaspaticitraikhaija
(1.3.225) ukro daityaguru kvya uan bhrgava kavi
(1.3.226) agraka kujo bhaumo lohitgo mahsuta
(1.3.227) rauhieyo budha saumya samau saurianaivarau
(1.3.228) tamastu rhu svarbhnu saihikeyo vidhuntuda
(1.3.229) saptarayo marcyatrimukhcitraikhaina
(1.3.230) rnmudayo lagna te tu meavdaya
(1.3.231) srasryryamdityadvdatmadivkar
(1.3.232) bhskarhaskarabradhnaprabhkaravibhkar
(1.3.233) bhsvadvivasvatsaptvaharidavoaramaya
(1.3.234) vikartanrkamrtaamihirruapaa
(1.3.235) dyumaistarairmitracitrabhnurvirocana
(1.3.236) vibhvasurgrahapatistvipatiraharpati
(1.3.237) bhnurhasa sahasrustapana savit ravi
(1.3.238) padmkastejasrichynthastamisrah
(1.3.239) karmask jagaccakurlokabandhustraytanu
(1.3.240) pradyotano dinamai khadyoto lokabndhava
(1.3.241) ino bhago bhmanidhic 'umlyajinpati
(1.3.242) mhara pigalo daacao pariprvak
(1.3.243) srasto 'ruo 'nru kyapirgarugraja
(1.3.244) pariveastuparidhirupasryakamaale
(1.3.245) kiraosramaykh 'ugabhastighiramaya
(1.3.246) bhnu karo marci strpusayorddhiti striym
(1.3.247) syu prabhrugrucistvibhbhchavidyutidptaya
(1.3.248) roci ocirubhe klbe prako dyota tapa
(1.3.249) koa kavoa mandoa kadua triu tadvati
(1.3.250) tigma tka khara tadvanmgat marcik

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark1pu.htm

10/24

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 1

klavarga

(1.4.251) klo dio 'pyanehpi samayo 'pyatha pakati


(1.4.252) pratipad dve ime strtve taddystithayo dvayo
(1.4.253) ghasro dinhan v tu klbe divasavsarau
(1.4.254) pratyo 'harmukha kalyamuapratyuas api
(1.4.255) vyua vibhta dve klbe pusi gosarga iyate
(1.4.256) prabhta ca dinnte tu sya sandhy pitpras
(1.4.257) prhparhamadhyhnastrisandhyamatha arvar
(1.4.258) ni nithin rtristriym kaad kap
(1.4.259) vibhvar tamasvinyau rajan ymin tam
(1.4.260) tamisr tmas rtrirjyautsn candrikaynvit
(1.4.261) gmivartamnrhayukty nii paki
(1.4.262) gaartra ni bahvya pradoo rajanmukham
(1.4.263) ardhartranithau dvau dvau ymapraharau samau
(1.4.264) sa parvasandhi pratipatpacadayoryadantaram
(1.4.265) pakntau pacadayau dve paurams tu paurim
(1.4.266) kalhne snumati pre rk nikare
(1.4.267) amvsy tvamvasy dara sryendusagama
(1.4.268) s dendu sinvl s naendukal kuh
(1.4.269) upargo graho rhugraste tvindau ca pi ca
(1.4.270) sopaplavoparaktau dvau agnyutpta uphita
(1.4.271) ekayokty pupavantau divkaranikarau

(1.4.272) adaa nimestu k triat tu t kal


(1.4.273) tstu triat kaaste tu muhrto dvdastriym
(1.4.274) te tu triadahortra pakaste daapaca ca
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark1pu.htm

11/24

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 1

(1.4.275) pakau prvparau uklakau msastu tvubhau


(1.4.276) dvau dvau mrgdi msau sydtustairayana tribhi
(1.4.277) ayane dve gatirudagdakirkasya vatsara
(1.4.278) samartridive kle viuvadviuva ca tat

(1.4.279) pupayukt paurams pau mse tu yatra s


(1.4.280) nmn sa pauo mghdycaivamekdapare
(1.4.281) mrgare sah mrga grahyaikaca sa
(1.4.282) paue taiasahasyau dvau tap mghe 'tha phlgune
(1.4.283) syttapasya phlgunika syccaitre caitriko madhu
(1.4.284) vaikhe mdhavo rdho jyehe ukra ucistvayam
(1.4.285) he rvae tu synnabh rvaikaca sa
(1.4.286) syurnabhasyaprauhapadabhdrabhdrapad sam
(1.4.287) sydvina io 'pyvayujo 'pi syttukrtike
(1.4.288) bhulorjau krtikiko hemanta iiro 'striym
(1.4.289) vasante pupasamaya surabhirgrma maka
(1.4.290) nidgha uopagama ua mgamastapa
(1.4.291) striy prv striy bhmni var atha aratstriym
(1.4.292) aam tava pusi mrgdn yugai kramt
(1.4.293) savatsaro vatsaro 'bdo hyano 'str aratsam
(1.4.294) msena sydahortra paitro varea daivata
(1.4.295) daive yugasahasre dve brhma kalpau tu tau nm
(1.4.296) manvantara tu divyn yugnmekasaptati
(1.4.297) savarta pralaya kalpa kaya kalpnta ityapi
(1.4.298) astr paka pumnppm ppa kilbiakalmaam
(1.4.299) kalua vjinaino 'ghamaho duritaduktam
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark1pu.htm

12/24

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 1

(1.4.300) syddharmamastriy puyareyas sukta va


(1.4.301) mutprti pramado hara pramodmodasammad
(1.4.302) sydnandathurnanda armatasukhni ca
(1.4.303) va reyasa iva bhadra kalya magala ubham
(1.4.304) bhvuka bhavika bhavya kuala kemamastriym
(1.4.305) asta ctha triu dravye ppa puya sukhdi ca
(1.4.306) matallik macarcik prakamuddhatallajau
(1.4.307) praastavcaknyamnyaya ubhvaho vidhi
(1.4.308) daiva dia bhgadheya bhgya str niyatirvidhi
(1.4.309) heturn kraa bja nidna tvdikraam
(1.4.310) ketraja tm purua pradhna prakti striym
(1.4.311) viea kliko 'vasth gu sattva rajastama
(1.4.312) janurjananajanmni janirutpattirudbhava
(1.4.313) pr tu cetano janm jantujanyuarria
(1.4.314) jtirjta ca smnya vyaktistu pthagtmat
(1.4.315) citta tu ceto hdaya svnta hnmnasa mana
dhvarga

(1.5.316) buddhirman dhia dh praj emu mati


(1.5.317) prekopalabdhicitsavitpratipajjapticetan
(1.5.318) dhrdhravat medh sakalpa karma mnasam
(1.5.319) avadhna samdhna praidhnam tathaiva ca
(1.5.320) cittbhogo manaskracarc sakhy vicra
(1.5.321) vimaro bhvan caiva vsan ca nigadyate
(1.5.322) adhyhrastarka ho vicikits tu saaya
(1.5.323) sandehadvparau ctha samau nirayanicayau
(1.5.324) mithydirnstikat vypdo drohacintanam
(1.5.325) samau siddhntarddhntau bhrntirmithymatirbhrama
(1.5.326) savidg pratijna niyamravasarav
(1.5.327) agkrbhyupagamapratiravasamdhaya

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark1pu.htm

13/24

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 1

(1.5.328) moke dhrjnamanyatra vijna ilpastrayo


(1.5.329) mukti kaivalyanirvareyonireyasmtam
(1.5.330) moko 'pavargo 'thjnamavidyhamati striym
(1.5.331) rpa abdo gandharasasparca viay am
(1.5.332) gocar indriyrthca hka viayndriyam
(1.5.333) karmendriya tu pyvdi manonetrdi dhndriyam
(1.5.334) tuvarastu kayo 'str madhuro lavaa kau
(1.5.335) tikto 'mlaca ras pusi tadvatsu aam triu
(1.5.336) vimardotthe parimalo gandhe janamanohare
(1.5.337) moda so 'tinirhr vcyaligatvamgut
(1.5.338) samkar tu nirhr surabhirghratarpaa
(1.5.339) iagandha sugandhi sydmod mukhavsana
(1.5.340) ptigandhastu durgandho visra sydmagandhi yat
(1.5.341) uklaubhraucivetaviadayetapar
(1.5.342) avadta sito gauro 'valako dhavalo 'rjuna
(1.5.343) haria pura puratpustu dhsara
(1.5.344) ke nlsitaymaklaymalamecak
(1.5.345) pto gauro haridrbha palo harito harit
(1.5.346) lohito rohito rakta oa kokanadacchavi
(1.5.347) avyaktargastvarua vetaraktastu pala
(1.5.348) yva sytkapio dhmradhmalau kalohite
(1.5.349) kara kapila pigapiagau kadrupigalau
(1.5.350) citra kirmrakalmaabalaitca karbure
(1.5.351) gue ukldaya pusi guiligstu tadvati
abdavarga

(1.6.352) brhm tu bhrat bh grvgv sarasvat


(1.6.353) vyhra uktirlapita bhita vacana vaca
(1.6.354) apabhrao 'paabda sycchstre abdastu vcaka
(1.6.355) ti subantacayo vkya kriy v kraknvit
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark1pu.htm

14/24

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 1

(1.6.356) ruti str veda mnyastray dharmastu tadvidhi


(1.6.357) striymk smayaju iti vedstrayastray
(1.6.358) iketydi ruteragamokrapraavau samau
(1.6.359) itihsa purvttamudttdystraya svar
(1.6.360) nvkik daantistarkavidyrthastrayo
(1.6.361) khyyikopalabdhrth pura pacalakaam
(1.6.362) prabandhakalpan kath pravahlik prahelik
(1.6.363) smtistu dharmasahit samhtistu sagraha
(1.6.364) samasy tu samsrth kivadant janaruti
(1.6.365) vrt pravttirvttnta udanta sydathhvaya
(1.6.366) khyhve abhidhna ca nmadheya ca nma ca
(1.6.367) htirkrahvna sahtirbahubhi kt
(1.6.368) vivdo vyavahra sydupanysastu vmukham
(1.6.369) upoddhta udhra apana apatha pumn
(1.6.370) prano 'nuyoga pcch ca prativkyottare same
(1.6.371) mithybhiyogo 'bhykhynamatha mithybhiasanam
(1.6.372) abhipa pradastu abda sydanurgaja
(1.6.373) yaa krti samaj ca stava stotra stutirnuti
(1.6.374) mreita dvistriruktamuccairghua tu ghoa
(1.6.375) kku striy vikro ya okabhtydibhirdhvane
(1.6.376) avarkepanirvdaparvdpavdavat.
(1.6.377) upakroo jugups ca kuts nind ca garhae
(1.6.378) pruyamativda syd bhartsana tvapakrag
(1.6.379) ya saninda uplambhastatra sytparibhaam
(1.6.380) tatra tvkra ya sydkroo maithuna prati
(1.6.381) sydbhaamlpa pralpo 'narthaka vaca
(1.6.382) anulpo muhurbh vilpa paridevanam
(1.6.383) vipralpo virodhokti salpo bhaa mitha
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark1pu.htm

15/24

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 1

(1.6.384) supralpa suvacanamapalpastu nihnava


(1.6.385) codyamkepbhiyogau pkroau durea
(1.6.386) astr cu cau lgh prem mithyvikatthanam
(1.6.387) sandeavgvcika sydvgbhedstu trittare

(1.6.388) ruat vgakaly sytkaly tu ubhtmik


(1.6.389) atyarthamadhura sntva sagata hdayagamam
(1.6.390) nihura parua grmyamalla snta priye
(1.6.391) satye 'tha sakulaklie parasparaparhate
(1.6.392) luptavarapada grasta nirasta tvaritoditam
(1.6.393) jambkta sanivamabaddha sydanarthakam
(1.6.394) anakaramavcya sydhata tu mrthakam
(1.6.395) solluhana tu sotprsa maita ratikjitam
(1.6.396) rvya hdya manohri vispaa prakaoditam
(1.6.397) atha mliamavispaa vitatha tvanta vaca
(1.6.398) satya tathyamta samyagamni triu tadvati
(1.6.399) abde nindaninadadhvanidhvnaravasvan
(1.6.400) svnanirghoanirhrdandanisvnanisvan
(1.6.401) ravrvasarvavirv atha marmara
(1.6.402) svanite vastraparn bhan tu ijitam
(1.6.403) nikvo nikvaa kva kvaa kvaanamityapi
(1.6.404) vy kvaite prde prakvaprakvadaya
(1.6.405) kolhala kalakalastirac vita rutam
(1.6.406) str pratirutpratidhvne gta gnamime same
nyavarga

(1.7.407) nidarabhagndhraajamadhyamadhaivat
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark1pu.htm

16/24

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 1

(1.7.408) pacamacetyam sapta tantrkahotthit svar


(1.7.409) kkal tu kale skme dhvan tu madhursphue
(1.7.410) kalo mandrastu gambhre tro 'tyuccaistrayastriu
(1.7.411) nmurasi madhyastho dvviatividho dhvani
(1.7.412) sa mandra kahamadhyasthastra irasi gyate
(1.7.413) samanvitalayastvekatlo v tu vallak
(1.7.414) tripac s tu tantrbhi saptabhi parivdin
(1.7.415) tata vdika vdyamnaddha murajdikam
(1.7.416) vadika tu suira ksyatldika ghanam
(1.7.417) caturvidhamida vdya vditrtodyanmakam
(1.7.418) mdag muraj bhedstvakyligyordhvakstraya
(1.7.419) syd yaapaaho hakk bher str dundubhi pumn
(1.7.420) naka paaho 'str syt koo vdi vdanam
(1.7.421) vdaa pravla syt kakubhastu prasevaka
(1.7.422) kolambakastu kyo 'sy upanho nibandhanam
(1.7.423) vdyaprabhed amarumauiimajharjhar
(1.7.424) mardala paavo 'nye ca nartaklsike same
(1.7.425) vilambita druta madhya tattvamogho ghana kramt
(1.7.426) tla klakriymna laya smyamamathstriym
(1.7.427) tava naana nya lsya ntya ca nartane
(1.7.428) tauryatrika ntyagtavdya nyamida trayam
(1.7.429) bhrakusaca bhrukusaca bhrkusaceti nartaka
(1.7.430) strveadhr puruo nyoktau gaikjuk
(1.7.431) bhaginpatirvutto bhvo vidvnathvuka
(1.7.432) janako yuvarjastu kumro bhartdraka
(1.7.433) rj bharako devastatsut bhartdrik
(1.7.434) dev ktbhiekymitarsu tu bhain
(1.7.435) abrahmayamavadhyoktau rjaylastu rriya

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark1pu.htm

17/24

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 1

(1.7.436) amb mttha bl sydvsrryastu mria


(1.7.437) attik bhagin jyeh nih nirvahae same
(1.7.438) hae haje halhvne nc ce sakh prati
(1.7.439) agahro 'gavikepo vyajakbhinayau samau
(1.7.440) nirvtte tvagasattvbhy dve trivgikasttvike
(1.7.441) gravrakarudbhutahsyabhaynak
(1.7.442) bbhatsaraudrau ca ras gra ucirujjvala
(1.7.443) utshavardhano vra kruya karu gh
(1.7.444) kp daynukamp sydanukroo 'pyatho hasa
(1.7.445) hso hsya ca bbhatsa vikta trivida dvayam
(1.7.446) vismayo 'dbhutamcarya citramapyatha bhairavam
(1.7.447) drua bhaa bhma ghora bhma bhaynakam
(1.7.448) bhayakara pratibhaya raudra tgramam triu
(1.7.449) caturdaa darastrso bhtirbh sdhvasa bhayam
(1.7.450) vikro mnaso bhvo 'nubhvo bhvabodhaka
(1.7.451) garvo 'bhimno 'hakro mnacittasamunnati
(1.7.452) darpo 'valoko 'vaambhacittodreka smayo mada
(1.7.453) andara paribhava parbhvastiraskriy
(1.7.454) rhvamnanvajvahelanamasrkaam
(1.7.455) mandka hrstrap vr lajj spatrapnyata
(1.7.456) kntistitikbhidhy tu parasya viaye sph
(1.7.457) akntirrysy tu doropo guevapi
(1.7.458) vaira virodho vidveo manyuokau tu uk striym
(1.7.459) pacttpo 'nutpaca vipratsra ityapi
(1.7.460) kopakrodhmararoapratigh ru kdhau striyau
(1.7.461) ucau tu carite lamunmdacittavibhrama
(1.7.462) prem n priyat hrda premasneho 'tha dohadam
(1.7.463) icch kk spheh t vch lips manoratha
(1.7.464) kmo 'bhilastaraca so 'tyartha llas dvayo
(1.7.465) updhirn dharmacint pusydhirmnas vyath
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark1pu.htm

18/24

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 1

(1.7.466) syccint smtirdhynamutkahotkalike same


(1.7.467) utsho 'dhyavasya syt sa vryamatiaktibhk
(1.7.468) kapao 'str vyjadambhopadhaya chadmakaitave
(1.7.469) kustirnikti hya pramdo 'navadhnat
(1.7.470) kauthala kautuka ca kutuka ca kuthalam
(1.7.471) str vilsabibbokavibhram lalita tath
(1.7.472) hel lletyam hvkriy grabhvaj
(1.7.473) dravakeliparhs kr ll ca narma ca
(1.7.474) vyjo 'padeo lakya ca kr khel ca krdanam
(1.7.475) gharmo nidgha sveda sytpralayo naaceat
(1.7.476) avahitthkragupti samau savegasabhramau
(1.7.477) sydcchuritaka hsa sotprsa sa mank smitam
(1.7.478) madhyama sydvihasita romco romaharaam
(1.7.479) krandita ruditam krua jmbhastu triu jmbhaam
(1.7.480) vipralambho visavdo rigaa skhalana same
(1.7.481) synnidr ayana svpa svapna savea ityapi
(1.7.482) tandr praml bhrakuirbhrukuirbhrkui striym
(1.7.483) adi sydasaumye 'ki sasiddhiprakt tvime
(1.7.484) svarpa ca svabhvaca nisargactha vepathu
(1.7.485) kampo 'tha kaa uddharo maha uddhava utsava
ptlabhogivarga}

(1.8.486) adhobhuvanaptla balisadma rastalam


(1.8.487) ngaloko 'tha kuhara suira vivara bilam
(1.8.488) chidra nirvyathana roka randhra vabhra vap sui
(1.8.489) gartvaau bhuvi vabhre sarandhre suira triu
(1.8.490) andhakro 'striy dhvnta tamisra timira tama
(1.8.491) dhvnte ghe 'ndhatamasa ke 'vatamasa tama
(1.8.492) vivaksatamasa ng kdraveystadvare
(1.8.493) eo 'nanto vsukistu sarparjo 'tha gonase
(1.8.494) tilitsa sydajagare ayurvhasa ityubhau
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark1pu.htm

19/24

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 1

(1.8.495) alagardo jalavyla samau rjilauumau


(1.8.496) mludhno mtulhirnirmukto muktakacuka
(1.8.497) sarpa pdkurbhujago bhujago 'hirbhujagama
(1.8.498) vio viadharacakr vyla sarspa
(1.8.499) kual ghapccakurav kkodara pha
(1.8.500) darvkaro drghapho dandako bileaya
(1.8.501) uraga pannago bhog jihmaga pavanana
(1.8.502) lelihno dvirasano gokara kacuk tath
(1.8.503) kumbhnasa phaadharo harirbhogadharastath
(1.8.504) ahe arra bhoga sydrapyahidarik
(1.8.505) trivheya visthydi sphay tu pha dvayo
(1.8.506) samau kacukanirmokau kveastu garala viam
(1.8.507) pusi klbe ca kkolaklakahalhal
(1.8.508) saurrika auklikeyo brahmaputra pradpana
(1.8.509) drado vatsanbhaca viabhed am nava
(1.8.510) viavaidyo jguliko vylagrhyahituika
narakavarga}
(1.9.511) synnrakastu narako nirayo durgati striym
(1.9.512) tadbhedstapanvcimahrauravaraurav
(1.9.513) saghta klastra cetydy sattvstu nrak
(1.9.514) pret vaitara sindhu sydalakmstu nirrti
(1.9.515) viirj kra tu ytan tvravedan
(1.9.516) p bdh vyath dukhammanasya prastijam
(1.9.517) sytkaa kcchrambhla trive bhedyagmi yat
vrivarga}
(1.10.518) samudro 'bdhirakpra prvra saritpati
(1.10.519) udanvnudadhi sindhu sarasvnsgaro 'rava
(1.10.520) ratnkaro jalanidhirydapatirapmpati
(1.10.521) tasya prabhed krodo lavaodastathpare
(1.10.522) pa str bhmni vrvri salila kamala jala
(1.10.523) paya kllamamta jvana bhuvana vanam
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark1pu.htm

20/24

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 1

(1.10.524) kabandhamudaka ptha pukara sarvatomukham


(1.10.525) ambhorastoyapnyanrakro 'mbuambaram
(1.10.526) meghapupa ghanarasastriu dve pyamammayam
(1.10.527) bhagastaraga rmirv striy vcirathormiu
(1.10.528) mahatsllolakallolau sydvarto 'mbhas bhrama
(1.10.529) panti bindupat pumso viprua striym
(1.10.530) cakri puabhed syurbhramca jalanirgam
(1.10.531) kla rodhaca tra ca pratra ca taa triu
(1.10.532) prvre parrvc tre ptra tadantaram
(1.10.533) dvpo 'striymantarpa yadantarvriastaam
(1.10.534) toyotthita tatpulina saikata sikatmayam
(1.10.535) niadvarastu jambla pako 'str dakardamau
(1.10.536) jalocchvs parvh kpakstu vidrak
(1.10.537) nvya triliga nautrye striy naustaraistari
(1.10.538) uupa tu plava kola sroto 'mbusaraa svata
(1.10.539) tarastarapaya syd dro kmbuvhin
(1.10.540) sytrika potavaik karadhrastu nvika
(1.10.541) niymak potavh kpako guavkaka
(1.10.542) naukdaa kepa sydaritra keniptaka
(1.10.543) abhri str kakuddla sekaptra tu secanam
(1.10.544) klbe 'rdhanva nvo 'rdhe 'ttanauke 'tinu triu
(1.10.545) trivgdhtprasanno 'ccha kaluo 'naccha vila
(1.10.546) nimna gabhra gambhramuttna tadviparyaye
(1.10.547) agdhamatalaspare kaivarte dadhvarau
(1.10.548) nya pusi jla sycchaastra pavitrakam
(1.10.549) matsydhn kuve syd baia matsyavedhanam
(1.10.550) pthurom jhao matsyo mno vaisrio 'aja
(1.10.551) visra akul ctha gaaka akulrbhaka
(1.10.552) sahasradara phna ulp iuka samau
(1.10.553) nalamnacilicima proh tu aphar dvayo

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark1pu.htm

21/24

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 1

(1.10.554) kudramatsyasaghta potdhnamatho jha


(1.10.555) rohito madgura lo rjva akulastimi
(1.10.556) timigaldayactha ydsi jalajantava
(1.10.557) tadbhed iumrodraakavo makardaya
(1.10.558) sytkulra karkaaka krme kamahakacchapau
(1.10.559) grho 'vahro nakrastu kumbhro 'tha mahlat
(1.10.560) gapada kiculako nihk godhik same
(1.10.561) raktap tu jalauky striy bhmni jalaukasa
(1.10.562) muktsphoa striy ukti akha sytkamburastriyau
(1.10.563) kudraakh akhanakh ambk jalauktaya
(1.10.564) bheke makavarbhlraplavadardur
(1.10.565) il gapad bhek varbhv kamah uli
(1.10.566) madgurasya priy g durnm drghakoik
(1.10.567) jalay jaldhrstatrgdhajalo hrada
(1.10.568) hvastu nipna sydupakpajalaye
(1.10.569) pusyevndhu prahi kpa udapn tu pusi v
(1.10.570) nemistriksya vnho mukhabandhanamasya yat
(1.10.571) pukariy tu khta sydakhta devakhtakam
(1.10.572) padmkarastago 'str ksra saras sara
(1.10.573) veanta palvala clpasaro vp tu drghik
(1.10.574) kheya tu parikhdhrastvambhas yatra dhraam
(1.10.575) sydlavlamvlamvpo 'tha nad sarit
(1.10.576) taragi aivalin tain hrdin dhun
(1.10.577) srotasvin dvpavat sravant nimnagpag
(1.10.578) klaka nirjhari rodhovakr sarasvat
(1.10.579) gag viupad jahnutanay suranimnag
(1.10.580) bhgrath tripathag trisrot bhmasrapi
(1.10.581) klind sryatanay yamun amanasvas
(1.10.582) rev tu narmad somodbhav mekalakanyak
(1.10.583) karatoy sadnr bhud saitavhin
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark1pu.htm

22/24

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 1

(1.10.584) atadrustu utudri sydvip tu vip striym


(1.10.585) oo hirayavha sytkulylp ktrim sarit

(1.10.586) arvat vetravat candrabhg sarasvat


(1.10.587) kver sarito 'nyca sambheda sindhusagama
(1.10.588) dvayo pral payasa padavy triu tttarau
(1.10.589) deviky sarayv ca bhave dvikasravau
(1.10.590) saugandhika tu kalhra hallaka raktasandhyakam
(1.10.591) sydutpala kuvalayamatha nlmbujanma ca
(1.10.592) indvara ca nle 'sminsite kumudakairave
(1.10.593) lkame kanda sydvripar tu kumbhik
(1.10.594) jalanl tu aivla aivalo 'tha kumudvat
(1.10.595) kumudiny naliny tu visinpadminmukh
(1.10.596) v pusi padma nalinamaravinda mahotpalam
(1.10.597) sahasrapatra kamala atapatra kueayam
(1.10.598) pakeruha tmarasa srasa sarasruham
(1.10.599) bisaprasnarjvapukarmbhoruhi ca
(1.10.600) puarka sitmbhojamatha raktasaroruhe
(1.10.601) raktotpala kokanada nlo nlamathstriym

(1.10.602) mla bisamabjdikadambe khaamastriym


(1.10.603) karaha iphkanda kijalka kesaro 'striym
(1.10.604) savartik navadala bjakoo varaka
kasampti

(1.11.605) ukta svarvyomadikkladhabddi sanyakam


(1.11.606) ptlabhoginaraka vri cai ca sagatam
(1.11.607) ityamarasihaktau nmalignusane
(1.11.608) svardika prathama sga eva samarthita

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark1pu.htm

23/24

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 1

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark1pu.htm

24/24

You might also like