You are on page 1of 73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

Input by Avinash Sathaye and Pramod SV Ganesan


(April 20, 1997)

THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!


COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
description:

multibyte sequence:

long a

long A

long i

long I

long u

long U

vocalic r

vocalic R

long vocalic r

vocalic l

long vocalic l

velar n

velar N

palatal n

palatal N

retroflex t

retroflex T

retroflex d

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

1/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

retroflex D

retroflex n

retroflex N

palatal s

palatal S

retroflex s

retroflex S

anusvara

visarga

long e

long o

l underbar

r underbar

n underbar

k underbar

t underbar

Unless indicated otherwise, accents have been dropped in order


to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf

amarakoa eva nmalignusana kha 2


amarakoe dvitya bhmydikam |
vargabhed|
(2.0.1) varg pthvpurakmbhdvanauadhimgdibhi

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

2/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.0.2) nbrahmakatravi drai sgopgairihodit

bhmivarga
(2.1.3) bhrbhmiracalnant ras vivambhar sthit
(2.1.4) dhar dharitr dharai koirjy kyap kiti
(2.1.5) sarvasah vasumat vasudhorv vasundhar
(2.1.6) gotr ku pthiv pthv kmvanirmedin mah
(2.1.7) vipul gahvar dhtr gauril kumbhin kam
(2.1.8) bhtadhtr ratnagarbh jagat sgarmbar
(2.1.9) mnmttik praast tu mts mtsn ca mttik
(2.1.10) urvar sarvasasyhy syda kramttik
(2.1.11) avnaro dvvapyanyaligau sthala sthal
(2.1.12) samnau marudhanvnau dve khilprahate same
(2.1.13) trivatho jagat loko viapa bhuvana jagat
(2.1.14) loko 'ya bhrata varam arvatystu yo 'vadhe
(2.1.15) dea prgdakia prcya udcya pacimottara
(2.1.16) pratyanto mlecchadea synmadhyaddeastu madhyama
(2.1.17) ryvarta puyabhmirmadhya vindhyahimlayo
(2.1.18) nvjjanapado deaviayau t 'pavartanam
(2.1.19) trivgohnnaaprye navnnavala ityapi
(2.1.20) kumudvnkumudaprye vetasvnbahuvetase
(2.1.21) dvala daharite sajamble tu pakila
(2.1.22) jalapryamanpa sytpusi kacchastathvidha
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

3/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.1.23) str arkar arkarila rkara arkarvati


(2.1.24) dea evdimvevavamunney sikatvati
(2.1.25) deo nadyambuvyambusapannavrhiplita
(2.1.26) synnadmtko devamtkaca yathkramam
(2.1.27) surji dee rjanvnsyttato 'nyatra rjavn
(2.1.28) goha gosthnaka tattu gauhna bhtaprvakam
(2.1.29) paryantabh parisara seturlau striy pumn
(2.1.30) vmalraca nkuca valmka punapusakam
(2.1.31) ayanam vartma mrgdhvapanthna padav sti
(2.1.32) sarai paddhati pady vartanyekapadti ca
(2.1.33) atipanth supanthca satpathacrcite 'dhvani
(2.1.34) vyadhvo duradhvo vipatha kadadhv kpatha sam
(2.1.35) apanthstvapatha tulye gakacatupathe
(2.1.36) prntara dranyo 'dhv kntra vartma durgamam
(2.1.37) gavyti str kroayuga nalva kikucatuatam
(2.1.38) ghapatha sasaraa tatpurasyopanikaram
(2.1.39) dyvpthivyau rodasyau dyvbhm ca rodas
(2.1.40) divaspthivyau gaj tu rum syllavakara | iti bhmivarga

puravarga|

(2.2.41) p str purnagaryau v pattana puabhedanam | atha puravarga

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

4/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.2.42) sthnya nigamo 'nyattu yanmlanagartpuram


(2.2.43) tacchkhnagara veo veyjanasamraya
(2.2.44) paastu niadyy vipai payavthik
(2.2.45) rathy pratol viikh syccayo vapramastriym
(2.2.46) prkro varaa sla prcna prtanto vti
(2.2.47) bhitti str kuyameka yadantarnyastakkasam
(2.2.48) gha gehodavasita vema sadma niketanam
(2.2.49) ninta pastyasadana bhavangramandiram
(2.2.50) gh pusi ca bhmnyeva nikyyanilaylay
(2.2.51) vsa ku dvayo l sabh sajavana tvidam
(2.2.52) catula munn tu paraloajo 'striym
(2.2.53) caityamyatana tulye vjil tu mandur
(2.2.54) veana ilpil prap pnyalik
(2.2.55) mahachtrdinilayo gaj tu madirgham
(2.2.56) garbhgra vsaghamaria stikgham
(2.2.57) kuimo 'str nibaddh bhcandral irogham
(2.2.58) vtyana gavko 'tha maapo 'str janraya
(2.2.59) harmydi dhanin vsa prsdo devabhbhujm
(2.2.60) saudho 'str rjasadanamupakryopakrik
(2.2.61) svastika sarvatobhadro nandyvartdayo 'pi ca
(2.2.62) vicchandaka prabhed hi bhavantvarasadmanm
(2.2.63) stryagra bhbhujmantapura sydavarodhanam
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

5/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.2.64) uddhntacvarodhaca sydaa kaumamastriym


(2.2.65) praghapraghalind bahirdvraprakohake
(2.2.66) ghvagraha dehalyagaa catvarjire
(2.2.67) adhastddrui il ns drupari sthitam
(2.2.68) pracchannamantardvra sytpakadvra tu pakakam
(2.2.69) valkandhre paalaprnte 'tha paala chadi
(2.2.70) gopnas tu valabh chdane vakradrui
(2.2.71) kapotapliky tu viaka punapusakam
(2.2.72) str dvrdvra prathra syddhitardistu vedik
(2.2.73) torao 'str bahirdvram puradvra tu gopuram
(2.2.74) ka prdvri yaddhastinakhastasminnatha triu
(2.2.75) kapamarara tulye tadvikambho 'rgala na n
(2.2.76) rohaa sytsopna nireistvadhirohi
(2.2.77) samrjan odhan sytsakaro 'vakarastath
(2.2.78) kipte mukha nisaraa saniveo nikaraam
(2.2.79) samau savasathagrmau vemabhrvsturastriym
(2.2.80) grmnta upaalya sytsmasme striymubhe
(2.2.81) ghoa bhrapall sytpakkaa abarlaya | iti puravarga

ailavarga|

(2.3.82) mahdhre ikharikmbhdahryadharaparvat | atha ailavarga

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

6/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.3.83) adrigotragirigrvcalaailailoccay
(2.3.84) loklokacakravlastrikastrikakutsamau
(2.3.85) astastu caramakmbhdudaya prvaparvata
(2.3.86) himavnniadho vindhyo mlyavnpriytrika
(2.3.87) gandhamdanamanye ca hemakdayo nag
(2.3.88) paprastaragrvopalmna il dat
(2.3.89) ko 'str ikhara ga praptastvatao bhgu
(2.3.90) kaako 'str nitambo 'dre snu prastha snurastriym
(2.3.91) utsa prasravaa vripravho nirjharo jhara
(2.3.92) dar tu kandaro v str devakhtabile guh
(2.3.93) gahvara gaaailstu cyut sthlopal gire
(2.3.94) dantakstu bahistiryak pradennirgat gire
(2.3.95) khani striymkara sytpd pratyantaparvat
(2.3.96) upatyakdrersann bhmirrdhvamadhityak
(2.3.97) dhturmanaildyadrergairika tu vieata
(2.3.98) nikujakujau v klbe latdipihitodare | iti ailavarga

vanauadhivarga|

(2.4.99) aavyaraya vipina gahana knana vanam | atha vanauadhivarga


(2.4.100) mahrayamarayn ghrmstu niku
(2.4.101) rma sydupavana ktrima vanameva yat
(2.4.102) amtyagaikgehopavane vkavik
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

7/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.4.103) pumnkra udyna rja sdhraa vanam


(2.4.104) sydetadeva pramadavanamantapurocitam
(2.4.105) vthylirvali pakti re lekhstu rjaya
(2.4.106) vany vanasamhe sydakuro 'bhinavodbhidi
(2.4.107) vko mahruha kh viap pdapastaru
(2.4.108) anokaha kua la pal drudrumgam
(2.4.109) vnaspatya phalai pupttairapupdvanaspati
(2.4.110) oadhya phalapknt syuravandhyah phalegrahi
(2.4.111) vandhyo 'phalo 'vake ca phalavnphalina phal
(2.4.112) praphullotphullasaphullavykoavikacasphu
(2.4.113) phullacaite vikasite syuravandhydayastriu
(2.4.114) sthurv n dhruva akurhrasvakhipha kupa
(2.4.115) aprake stambagulmau vall tu vratatirlat
(2.4.116) lat pratnin vrudgulminyulapa ityapi
(2.4.117) nagdyroha ucchrya utsedhacocchrayaca sa
(2.4.118) astr praka skandha synmlcchkhvadhistaro
(2.4.119) same khlate skandhakhle iphjae
(2.4.120) khiphvaroha synmlccgra gat lat
(2.4.121) irogra ikhara v n mla budhno 'ghrinmaka
(2.4.122) sro majj nari tvakstr valka valkalamastriym
(2.4.123) kha drvindhana tvedha idhmamedha samitstriym

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

8/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.4.124) nikuha koara v n vallarirmajari striyau


(2.4.125) patra pala chadana dala para chada pumn
(2.4.126) pallavo 'str kisalaya vistro viapo 'striym
(2.4.127) vkdn phala sasya vnta prasavabandhanam
(2.4.128) me phale alu sycchuke vnamubhe triu
(2.4.129) krako jlaka klbe kalik koraka pumn
(2.4.130) sydgucchakastu stabaka kumalo mukulo 'striym
(2.4.131) striya sumanasa pupa prasna kusuma sumam
(2.4.132) makaranda puparasa parga sumanoraja
(2.4.133) dvihna prasave sarva hartakydaya striym
(2.4.134) vatthavaiavaplkanaiyagrodhaigudam phale
(2.4.135) brhata ca phale jambv jamb str jambu jmbavam
(2.4.136) pupe jtprabhtaya svalig vrhaya phale
(2.4.137) vidrydystu mle 'pi pupe klbe 'pi pal
(2.4.138) bodhidrumacaladala pippala kujarana
(2.4.139) avatthe 'tha kapitthe syurdadhitthagrhimanmath
(2.4.140) tasmindadhiphala pupaphaladantaahvapi
(2.4.141) udumbaro jantuphalo yajgo hemadugdhaka
(2.4.142) kovidre camarika kuddlo yugapatraka
(2.4.143) saptaparo vilatvak rado viamacchada
(2.4.144) ragvadhe rjavkaampkacaturagul
(2.4.145) revatavydhightaktamlasuvarak
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

9/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.4.146) syurjambre dantaahajambhajambhrajambhal


(2.4.147) varuo varaa setustiktaka kumraka
(2.4.148) punge puruastuga kesaro devavallabha
(2.4.149) pribhadre nimbatarurmandra prijtaka
(2.4.150) tinie syandano nem rathadruratimuktaka
(2.4.151) vajulacitrakcctha dvau ptanakaptanau
(2.4.152) mrtake madhke tu guapupamadhudrumau
(2.4.153) vnaprasthamadhuhlau jalaje 'tra madhlaka
(2.4.154) plau guaphala sras tasmistu girisambhave
(2.4.155) akoakandarlau dvvakoe tu nikocaka
(2.4.156) pale kiuka paro vtapoto 'tha vetase
(2.4.157) rathbhrapupaviduratavnravajul
(2.4.158) dvau parivydhavidulau ndey cmbuvetase
(2.4.159) obhjane igrutkagandhakkvamocak
(2.4.160) rakto 'sau madhuigru sydaria phenila samau
(2.4.161) bilve ilyaailau mlrarphalvapi
(2.4.162) plako ja parka synnyagrodho bahupdvaa
(2.4.163) glava baro lodhrastirastilvamrjanau
(2.4.164) mracto raslo 'sau sahakro 'tisaurabha
(2.4.165) kumbholkhalaka klbe kauiko guggulu pura
(2.4.166) elu lemtaka ta uddlo bahuvraka

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

10/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.4.167) rjdana priyla sytsannakadrurdhanupaa


(2.4.168) gambhr sarvatobhadr kmar madhuparik
(2.4.169) rpar bhadrapar ca kmaryacpyatha dvayo
(2.4.170) karkandhrbadar koli kola kuvalaphenile
(2.4.171) sauvra badara ghopyatha sytsvdukaaka
(2.4.172) vikakata suvvko granthilo vyghrapdapi
(2.4.173) airvato ngarago ndey bhmijambuk
(2.4.174) tinduka sphrjaka klaskandhaca itisrake
(2.4.175) kkendu kulaka kkatinduka kkapluke
(2.4.176) golho jhalo ghapalirmokamukakau
(2.4.177) tilaka kuraka rmnsamau piculajhvukau
(2.4.178) rparik kumudik kumbh kaiaryakaphalau
(2.4.179) kramuka paikkhya sytpa lkprasdana
(2.4.180) tdastu ypa kramuko brahmayo brahmadru ca
(2.4.181) tla ca npapriyakakadambstu haripriya
(2.4.182) vravko 'rukaro 'gnimukh bhalltak triu
(2.4.183) gardabhe kandarlakaptanasuprvak
(2.4.184) plakaca tinti cicmliktho ptasrake
(2.4.185) sarjaksanabandhkapupapriyakajvak
(2.4.186) sle tu sarjakryvakarak sasyasambara
(2.4.187) nadsarjo vratarurindradru kakubho 'rjuna
(2.4.188) rjdana phaldhyaka krikymatha dvayo
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

11/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.4.189) igud tpasatarurbhrje carmimdutvacau


(2.4.190) picchil pra moc sthiryu lmalirdvayo
(2.4.191) picch tu lmalvee rocana kalmali
(2.4.192) cirabilvo naktamla karajaca karajake
(2.4.193) prakrya ptikaraja ptika kalimraka
(2.4.194) karajabhed grantho markayagravallar
(2.4.195) roh rohitaka plhaatrurdimapupaka
(2.4.196) gyatr blatanaya khadiro dantadhvana
(2.4.197) arimedo vikhadire kadara khadire site
(2.4.198) somavalko 'pyatha vyghrapucchagandharvahastakau
(2.4.199) eraa urubkaca rucakacitrakaca sa
(2.4.200) cacu pacgulo maavardhamnavyaambak
(2.4.201) alp am amra syccham saktuphal iv
(2.4.202) pitako marubaka vasana karahaka
(2.4.203) alyaca madane akrapdapa pribhadraka
(2.4.204) bhadradru drukilima ptadru ca dru ca
(2.4.205) ptikha ca sapta syurdevadruyatha dvayo
(2.4.206) pali palmogh kcasthl phaleruh
(2.4.207) kavnt kuberk ym tu mahilhvay
(2.4.208) lat govandan gundr priyagu phalin phal
(2.4.209) vivaksen gandhaphal krambh priyakaca s

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

12/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.4.210) makaparapatroranaakavagauuk
(2.4.211) syonkaukansarkadrghavntakuanna
(2.4.212) amt ca vayasth ca triligastu bibhtaka
(2.4.213) nkastua karaphalo bhtvsa kalidruma
(2.4.214) abhay tvavyath pathy kyasth ptanmt
(2.4.215) kartak haimavat cetak reyas iv
(2.4.216) ptadru sarala ptikha ctha drumotpala
(2.4.217) karikra parivydho lakuco likuco ahu
(2.4.218) panasa kaakiphalo niculo hijjalo 'mbuja
(2.4.219) kkodumbarik phalgurmalayrjaghanephal
(2.4.220) aria sarvatobhadrahigunirysamlak
(2.4.221) picumandaca nimbe 'tha picchilguruiap
(2.4.222) kapil bhasmagarbh s irastu kaptana
(2.4.223) bhailo 'pyatha cmpeyacampako hemapupaka
(2.4.224) etasya kalik gandhaphal sydatha kesare
(2.4.225) bakulo vajulo 'oke samau karakadimau
(2.4.226) cmpeya kesaro ngakesara kcanhvaya
(2.4.227) jay jayant tarkr ndey vaijayantik
(2.4.228) rparamagnimantha sytkaik gaikrik
(2.4.229) jayo 'tha kuaja akro vatsako girimallik
(2.4.230) etasyaiva kaligendrayavabhadrayava phale
(2.4.231) kapkaphalvignasue karamardake
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

13/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.4.232) klaskandhastamla syttpiccho 'pyatha sinduke


(2.4.233) sinduvrendrasurasau nirgundriketyapi
(2.4.234) ve gar gar devato jmta ityapi
(2.4.235) rhastin tu bhru tanya tu mallik
(2.4.236) bhpad tabhruca saivspho vanodbhav
(2.4.237) ephlik tu suvah nirgu nlik ca s
(2.4.238) sitsau vetasuras bhtaveyatha mgadh
(2.4.239) gaik ythikmbah s pt hemapupik
(2.4.240) atimukta puraka sydvsant mdhav lat
(2.4.241) suman mlat jti saptal navamlik
(2.4.242) mdhya kunda raktakastu bandhko bandhujvaka
(2.4.243) sah kumr tarairamlnastu mahsah
(2.4.244) tatra oe kurabakastatra pte kurakaaka
(2.4.245) nl jhi dvayorb ds crtagalaca s
(2.4.246) saireyakastu jhi syttasminkurabako 'rue
(2.4.247) pt kuraako jhi tasminsahacar dvayo
(2.4.248) orapupa jappupa vajrapupa tilasya yat
(2.4.249) pratihsaataprsacatahayamrak
(2.4.250) karavre karre tu krakaragranthilvubhau
(2.4.251) unmatta kitavo dhrto dhattra kanakhvaya
(2.4.252) mtulo madanacsya phale mtulaputraka

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

14/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.4.253) phalapro bjapro rucako mtulugake


(2.4.254) samrao marubaka prasthapupa phaijjaka
(2.4.255) jambro 'pyatha parse kahijarakuherakau
(2.4.256) site 'rjako 'tra ph tu citrako vahnisajaka
(2.4.257) arkhvavasuksphoagaarpavikra
(2.4.258) mandracrkaparo 'tra ukle 'larkapratpasau
(2.4.259) ivamall pupata ekhlo buko vasu
(2.4.260) vand vkdan vkaruh jvantiketyapi
(2.4.261) vatsdan chinnaruh guc tantrikmt
(2.4.262) jvantik somavall vialy madhuparyapi
(2.4.263) mrv dev madhuras mora tejan srav
(2.4.264) madhlik madhure gokar pluparyapi
(2.4.265) pmba viddhakarn sthpan reyas ras
(2.4.266) ekl ppacel prcn vanatiktik
(2.4.267) kau kaambharokarohi kaurohi
(2.4.268) matsyapitt kabhed cakrg akuldan
(2.4.269) tmaguptjahvya kar prvya
(2.4.270) yaprokt kaimbi kapikacchuca marka
(2.4.271) citropacitr nyagrodh dravant ambar v
(2.4.272) pratyakre sutare ra mikaparyapi
(2.4.273) apmrga aikhariko dhmrgavamayrakau
(2.4.274) pratyakpar keapar kiih kharamajar
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

15/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.4.275) hajik brmha padm bharg brhmaayaik


(2.4.276) agravall bleyakabarbaravardhak
(2.4.277) maji vikas jig samag klameik
(2.4.278) makapar mar bha yojanavallyapi
(2.4.279) yso yavso dusparo dhanvaysa kunaka
(2.4.280) rodan kacchurnant samudrnt durlabh
(2.4.281) pnipar pthakpar citraparyaghrivallik
(2.4.282) krouvinn sihapucch kala dhvan guh
(2.4.283) nidigdhik sp vyghr bhat kaakrik
(2.4.284) pracodan kul kudr duspar rriketyapi
(2.4.285) nl kl kltakik grm madhuparik
(2.4.286) rajan rphal tutth dro dol ca nlin
(2.4.287) avalguja somarj suvalli somavallik
(2.4.288) klame kaphal bkuc ptiphalyapi
(2.4.289) kopakuly vaideh mgadh capal ka
(2.4.290) ua pippal au koltha karipippal
(2.4.291) kapivall kolavall reyas vaira pumn
(2.4.292) cavya tu cavik kkacicguje tu kal
(2.4.293) palaka tvikugandh vadar svdukaaka
(2.4.294) gokaako gokurako vananga ityapi
(2.4.295) viv vi prativitiviopaviru

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

16/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.4.296) ng mahauadha ctha krv dugdhik same


(2.4.297) ataml bahusutbhrrindvar var
(2.4.298) yaproktbhrupatrnryaya atvar
(2.4.299) aheruratha ptadruklyakaharidrava
(2.4.300) drv pacapac druharidr parjantyapi
(2.4.301) vacogragandh agranth golom ataparvik
(2.4.302) ukl haimavat vaidhyamtsihyau tu vik
(2.4.303) vo 'ara sihsyo vsako vjidantaka
(2.4.304) spho girikar sydviukrntparjit
(2.4.305) ikugandh tu kekukokilkekurakur
(2.4.306) leya sycchtaivachatr madhurik misi
(2.4.307) mireypyatha shuo vajra snukstr snuh gu
(2.4.308) samantadugdhtho vellamamogh citrataul
(2.4.309) taulaca kmighnaca viaga punapusakam
(2.4.310) bal vylak gharav tu aapupik
(2.4.311) mdvk gostan drk svdv madhuraseti ca
(2.4.312) sarvnubhti saral tripu trivt trivt
(2.4.313) tribha rocan ymplindhyau tu sueik
(2.4.314) kl masravidalrdhacandr klameik
(2.4.315) madhuka kltaka yaimadhuka madhuyaik
(2.4.316) vidr krauklekugandh kro tu y sit
(2.4.317) any kravidr synmahvetarkagandhik
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

17/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.4.318) lgal rad toyapippal akuldan


(2.4.319) kharv krav dpyo mayro locamastaka
(2.4.320) gop ym riv sydanantotpalariv
(2.4.321) yogyamddhi siddhilakmyau vddherapyhvay ime
(2.4.322) kadal vraabus rambh mocumatphal
(2.4.323) khl mudgapar tu kkamudg sahetyapi
(2.4.324) vrtk higul sih bhak dupradhari
(2.4.325) nkul suras rsn sugandh gandhankul
(2.4.326) nakule bhujagk chatrk suvah ca s
(2.4.327) vidrigandhumat slapar sthir dhruv
(2.4.328) tuiker samudrnt krps badareti ca
(2.4.329) bhradvj tu s vany g tu abho va
(2.4.330) ggeruk ngabal jha hrasvagavedhuk
(2.4.331) dhmrgavo ghoaka synmahjl sa ptaka 883
(2.4.332) jyotsn paolik jl ndey bhmijambuk
(2.4.333) syllgalikyagniikh kkg kkansik
(2.4.334) godhpad tu suvah musal tlamlik
(2.4.335) ajag vi sydgojihvdrvike same
(2.4.336) tmblavall tambl ngavallyapyatha dvij
(2.4.337) hare reuk kaunt kapil bhasmagandhin
(2.4.338) elvlukamaileya sugandhi harivlukam

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

18/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.4.339) vluka ctha plaky mukunda kundakundur


(2.4.340) bla hrberabarhihodcya kembunma ca
(2.4.341) klnusryavddhmapupataivni tu
(2.4.342) aileya tlapar tu daity gandhaku mur
(2.4.343) gandhin gajabhaky tu suvah surabh ras
(2.4.344) mahera kunduruk sallak hldinti ca
(2.4.345) agnijvlsubhike tu dhtak dhtupupik
(2.4.346) pthvk candravlail nikuirbahiltha s
(2.4.347) skmopakucik tutth korag tripu trui
(2.4.348) vydhi kua pribhvya vpya pkalamutpalam
(2.4.349) akhin corapup sytkeinyatha vitunnaka
(2.4.350) jhamaljjha tl iv tmalakti ca
(2.4.351) prapauarka pauaryamatha tunna kuberaka
(2.4.352) kui kaccha kntalako nandivko 'tha rkas
(2.4.353) ca dhanahar kemadupatragaahsak
(2.4.354) vyyudha vyghranakha karaja cakrakrakam
(2.4.355) suir vidrumalat kapotghrirna nal
(2.4.356) dhamanyajanake ca hanurhaavilsin
(2.4.357) ukti akha khura koladala nakhamathhak
(2.4.358) kk mtsn tuvarik mttlakasurraje
(2.4.359) kuannaa dapura vneya paripelavam
(2.4.360) plavagopuragonardakaivartmustakni ca
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

19/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.4.361) granthipara uka barha pupa sthaueyakukkure


(2.4.362) marunml tu piun spkk dev lat laghu
(2.4.363) samudrnt vadh koivar lakopiketyapi
(2.4.364) tapasvin jams jail lomami
(2.4.365) tvakpatramutkaa bhga tvaca coca vargakam
(2.4.366) karcrako drviaka klpako vedhamukhyaka
(2.4.367) oadhyo jtimtre syurajtau sarvamauadham
(2.4.368) kkhya patrapupdi taulyo 'lpamria
(2.4.369) vialygniikhnant phalin akrapupik
(2.4.370) syddakagandh chagalntrayveg vddhadraka
(2.4.371) jugo bramh tu matsyk vayasth somavallar
(2.4.372) paupar haimavat svarakr himvat
(2.4.373) hayapucch tu kmboj mapar mahsah
(2.4.374) tuiker raktaphal bimbik pluparyapi
(2.4.375) barbar kabar tug kharapupjagandhik
(2.4.376) elpar tu suvah rsn yuktaras ca s
(2.4.377) cger cukrik dantaambahmlaloik
(2.4.378) sahasravedh cukro 'mlavetasa atavedhyapi
(2.4.379) namaskr gaakr samag khadiretyapi
(2.4.380) jvant jvan jv jvany madhusrav
(2.4.381) krcaro madhuraka gahrasvgajvak

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

20/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.4.382) kirtatikto bhnimbo 'nryatikto 'tha saptal


(2.4.383) vimal stal bhriphen carmakaetyapi
(2.4.384) vyasol svduras vayasththa maklaka
(2.4.385) nikumbho dantik pratyakreyudumbaraparyapi
(2.4.386) ajamod tgragandh brahmadarbh yavnik
(2.4.387) mle pukarakmrapadmapatri paukare
(2.4.388) avyathticar padm cra padmacri
(2.4.389) kmpilya karkaacandro raktgo rocantyapi
(2.4.390) prapunnastveagajo dadrughnacakamardaka
(2.4.391) padma urakhyaca palustu sukandaka
(2.4.392) latrkadudrumau tatra harite 'tha mahauadham
(2.4.393) launa gjanriamahkandarasonak
(2.4.394) punarnav tu othaghn vitunna suniaakam
(2.4.395) sydvataka talo 'parjit aaparyapi
(2.4.396) prvatghri kaabh pay jyotimat lat
(2.4.397) vrika tryam syttryant balabhadrik
(2.4.398) vivaksenapriy girvrh badaretyapi
(2.4.399) mrkavo bhgarja sytkkamc tu vyas
(2.4.400) atapup sitacchatrticchatr madhur misi
(2.4.401) avkpup krav ca sara tu prasri
(2.4.402) tasy kaabhar rjabal bhadrabaletyapi
(2.4.403) jan jatk rajan jatukccakravartin
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

21/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.4.404) saspartha a gandhaml agranthiketyapi


(2.4.405) karcro 'pi palo 'tha kravella kahillaka
(2.4.406) suav ctha kulaka patolastiktaka pau
(2.4.407) kmakastu karkrururvru karka striyau
(2.4.408) ikvku kautumb syttumbyalbrubhe same
(2.4.409) citr gavk goumb vil tvindravru
(2.4.410) aroghna sraa kando garastu samahil
(2.4.411) kalambyupodik str tu mlaka hilamocik
(2.4.412) vstuka kabhed syurdrv tu ataparvik
(2.4.413) sahasravrybhrgavyau ruhnanttha s sit
(2.4.414) golom atavry ca gal akulkak
(2.4.415) kuruvindo meghanm must mustakamastriym
(2.4.416) sydbhadramustako gundr cl cakralocca
(2.4.417) vae tvaksrakarmratvcisratadhvaj
(2.4.418) ataparv yavaphalo veumaskaratejan 970
(2.4.419) veava kcakste syurye svanantyaniloddhat
(2.4.420) granthirn parvaparu gundrastejanaka ara
(2.4.421) naastu dhamana poakalo 'tho kamastriym
(2.4.422) ikugandh poagala pusi bhmni tu balvaj
(2.4.423) rasla ikustadbhed purakntrakdaya
(2.4.424) sydvraa vratara mle 'syoramastriym

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

22/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.4.425) abhaya nalada sevyamamla jalayam


(2.4.426) lmajjaka laghulayamavadheakpathe
(2.4.427) nadayasta garmucchymkapramukh api
(2.4.428) astr kua kutho darbha pavitramatha kattam 980
(2.4.429) paurasaugandhikadhymadevejagdhakarauhiam
(2.4.430) chatrticchatraplaghnau mltakabhste
(2.4.431) apa blatam ghso yavasa tamarjunam
(2.4.432) tn sahatisty nay tu naasahati
(2.4.433) tarjhvayastlo nlikerastu lgal
(2.4.434) gho tu pga kramuko guvka khapuro 'sya tu
(2.4.435) phalamudvegamete ca hintlasahitstraya
(2.4.436) kharjra ketak tl kharjur ca tadrum iti vanauadhivarga
atha sihdi varga
(2.4.437) siho mgendra pacsyo haryaka kesar hari
(2.4.438) karavo mgripurmgadirmgana
(2.4.439) puarka pacanakhacitrakyamgadvia
(2.4.440) rdladvpinau vyghre tarakustu mgdana 990
(2.4.441) varha skaro ghi kola potr kiri kii
(2.4.442) dar gho stabdharom kroo bhdra ityapi
(2.4.443) kapiplavagaplavagakhmgavalmukh
(2.4.444) markao vnara ko vanauk atha bhalluke
(2.4.445) kcchabhallabhallk gaake khagakhaginau
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

23/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.4.446) lulyo mahio vhdviatksarasairibh


(2.4.447) striy iv bhrimyagomyumgadhrtak
(2.4.448) glavacakakroupherupheravajambuk
(2.4.449) oturbilo mrjro vadaaka khubhuk
(2.4.450) trayo gaudheragaudhragaudhey godhiktmaje 1000
(2.4.451) vvittu alyastallomni alal alala alam
(2.4.452) vtapramrvtamga kokastvhmgo vka
(2.4.453) mge kuragavtyuharijinayonaya
(2.4.454) aieyameycarmdhyameasyaiamubhe triu
(2.4.455) kadal kandal cnacamrupriyakvapi
(2.4.456) samruceti hari am ajinayonaya
(2.4.457) kasrarurunyakurakuambararauhi
(2.4.458) gokarapataiaryarohitcamaro mg
(2.4.459) gandharva arabho rma smaro gavaya aa
(2.4.460) itydayo mgendrdy gavdy paujtaya 1010
(2.4.461) adhogant tu khanako vka pundhvaja undura
(2.4.462) undururmako 'pykhurgirik blamik
(2.4.463) cucundar gandham drghadeh tu mik
(2.4.464) saraa kkalsa synmusal ghagodhik
(2.4.465) lt str tantuvyoranbhamarkaak sam
(2.4.466) nlagustu kmi karajalauk atapadyubhe

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

24/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.4.467) vcika kaka sydalidruau tu vcike


(2.4.468) prvata kalarava kapoto 'tha adana
(2.4.469) patr yena ulkastu vyasrtipecakau
(2.4.470) divndha kauiko ghko divbhto niana
(2.4.471) vyghra sydbharadvja khajarastu khajana
(2.4.472) lohaphastu kaka sydatha ca kikdivi
(2.4.473) kaligabhgadhmy atha sycchatapatraka 1020
(2.4.474) drvgho 'tha sraga stokakactaka sam
(2.4.475) kkavkustmraca kukkuacarayudha
(2.4.476) caaka kalavika syttasya str caak tayo
(2.4.477) pumapatye cakaira stryapatye caakaiva s
(2.4.478) karkareu kareu sytkkaakrakarau samau
(2.4.479) vanapriya parabhta kokila pika ityapi
(2.4.480) kke tu karariabalipuasaktpraj
(2.4.481) dhvktmaghoaparabhdbalibhugvyas api
(2.4.482) sa eva ca cirajv caikadica maukuli
(2.4.483) droakkastu kkolo dtyha klakahaka
(2.4.484) tpicillau dkyyagdhrau kraukau samau 1030
(2.4.485) krukrauco 'tha baka kahva pukarhvastu srasa
(2.4.486) kokacakracakravko rathghvayanmaka
(2.4.487) kdamba kalahasa sydutkroakurarau samau
(2.4.488) hasstu vetagarutacakrg mnasaukasa
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

25/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.4.489) rjahasstu te cacucaraairlohitai sit


(2.4.490) malinairmallikkste dhrtarr sitetarai
(2.4.491) arriririca balk bisakahik
(2.4.492) hasasya yoidvara srasasya tu lakma
(2.4.493) jatukjinapatr sytparo tailapyik
(2.4.494) varva makik nl saragh madhumakik 1040
(2.4.495) patagik puttik syddaastu vanamakik
(2.4.496) da tajjtiralp sydgandhol vara dvayo
(2.4.497) bhgr jhruk cr jhillik ca sam im
(2.4.498) samau patagaalabhau khadhyoto jyotirigaa
(2.4.499) madhuvrato madhukaro madhulimadhuplina
(2.4.500) dvirephapupali bhga apada bhramarlaya
(2.4.501) mayro barhio barh nlakaho bhujagabhuk
(2.4.502) ikhvala ikh kek meghandnulsyapi
(2.4.503) kek v mayrasya samau candrakamecakau
(2.4.504) ikh c ikhaas tu picchabarhe napusake
(2.4.505) khage vihagavihagavihagamavihyasa
(2.4.506) akuntipakiakuniakuntaakunadvij
(2.4.507) patatripatripatagapatatpatrarathaj
(2.4.508) nagaukovjivikiravivikirapatatraya
(2.4.509) nodbhav garutmanta pitsanto nabhasagam

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

26/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.4.510) te vie hrto madgu kraava plava


(2.4.511) tittiri kukkubho lvo jvajvaca koraka
(2.4.512) koyaika iibhako vartako vartikdaya
(2.4.513) garutpakacchad patra patatra ca tanruham
(2.4.514) str pakati pakamla cacustroirubhe striyau
(2.4.515) pranonasannyet khagagatikriy
(2.4.516) pe koo dvihne 'a kulyo namastriym
(2.4.517) pota pko 'rbhako imbha pthuka vaka iu
(2.4.518) strpusau mithuna dvandva yugma tu yugula yugam
(2.4.519) samhe nivahavyhasandohavisaravraj
(2.4.520) stomaughanikaratrtavrasaghtasacay
(2.4.521) samudya samudaya samavyaca yo gaa
(2.4.522) striy tu sahatirvnda nikuramba kadambakam
(2.4.523) vndabhed samairvarga saghasrthau tu jantubhi
(2.4.524) sajtyai kula ytha tirac punapusakam
(2.4.525) pan samajo 'nye samjo 'tha sadharmim
(2.4.526) synnikya pujar ttkara kamastriym
(2.4.527) kpotaaukamyrataittirdni tadgae
(2.4.528) ghsakt pakimgchekste ghyakca te | iti sihdivarga
(2.5.529) manuy mnu marty manuj mnav nar | atha manuyavarga
(2.5.530) syu pumsa pacajan puru pru nara
(2.5.531) str yoidabal yo nr smantin vadh
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

27/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.5.532) pratpadarin vm vanit mahil tath


(2.5.533) viestvagan bhru kmin vmalocan
(2.5.534) pramad mnin knt lalan ca nitambin
(2.5.535) sundar rama rm kopan saiva bhmin
(2.5.536) varroh mattakinyuttam varavarin
(2.5.537) ktbhiek mahi bhoginyo 'ny npastriya
(2.5.538) patn pight ca dvity sahadharmi
(2.5.539) bhry jytha pubhmni dr syttu kuumbin
(2.5.540) purandhr sucaritr tu sat sdhv pativrat
(2.5.541) ktaspatnikdhyhdhivinntha svayavar
(2.5.542) pativar ca varytha kulastr kulaplik
(2.5.543) kany kumr gaur tu nagnikngatrtav
(2.5.544) synmadhyam darajstaru yuvati same
(2.5.545) sam snujanvadhvaciri tu suvsin
(2.5.546) icchvat kmuk syd vasyant tu kmuk
(2.5.547) kntrthin tu y yti saketa sbhisrik
(2.5.548) pucal dhari bandhakyasat kulaetvar
(2.5.549) svairi psul ca sydaiv iun vin
(2.5.550) avr nipatisut vivastvidhave same
(2.5.551) li sakh vayasytha pativatn sabhartk
(2.5.552) vddh palikn prj tu praj prj tu dhmat

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

28/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.5.553) dr drasya bhry sycchdr tajjtireva ca


(2.5.554) bhr tu mahdr jtipuyogayo sam
(2.5.555) ary svayamary sytkatriy katriyyapi
(2.5.556) updhyypyupdhyy sydcrypi ca svata
(2.5.557) cryn tu puyoge sydary katriy tath
(2.5.558) updhyynyupdhyy po strpusalaka
(2.5.559) vrapatn vrabhry vramt tu vras
(2.5.560) jtpaty prajt ca prast ca prastik
(2.5.561) str nagnik koav syddtsacrike same
(2.5.562) ktyyanyardhavddh y kyavasandhav
(2.5.563) sairandhr paravemasth svava ilpakrik
(2.5.564) asikn sydavddh y preyntapuracri
(2.5.565) vrastr gaik vey rpjvtha s janai
(2.5.566) satkt vramukhy sytkuan ambhal same
(2.5.567) vipranik tvkaik daivajtha rajasval
(2.5.568) strdharmiyavirtrey malin pupavatyapi
(2.5.569) tumatyapyudakypi sydraja pupamrtavam
(2.5.570) raddhlurdohadavat nikal vigatrtav
(2.5.571) pannasattv sydgurviyantarvatn ca garbhi
(2.5.572) gaikdestu gikya grbhia yauvata gae
(2.5.573) punarbhrdidhirh dvistasy didhiu pati
(2.5.574) sa tu dvijo 'gredidhi saiva yasya kuumbin
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

29/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.5.575) knna kanyakjta suto 'tha subhagsuta


(2.5.576) saubhgineya sytprastraieyastu parastriy
(2.5.577) paitvaseya sytpaitvasryaca pitvasu
(2.5.578) suto mtvasucaiva vaimtreyo vimtja
(2.5.579) atha bndhakineya sydbandhulacsatsuta
(2.5.580) kaulaera kaulateyo bhikuk tu sat yadi
(2.5.581) tad kaulaineyo 'sy kaulateyo 'pi ctmaja
(2.5.582) tmajastanaya snu suta putra striy tvam
(2.5.583) hurduhitara sarve 'patya toka tayo same
(2.5.584) svajte tvaurasorasyau ttastu janaka pit
(2.5.585) janayitr prasrmt janan bhagin svas
(2.5.586) nannd tu svas patyurnaptr pautr suttmaj
(2.5.587) bhrystu bhrtvargasya ytara syu parasparam
(2.5.588) prajvat bhrtjy mtuln tu mtul
(2.5.589) patipatnyo pras var vaurastu pit tayo
(2.5.590) piturbhrt pitvya synmturbhrt tu mtula
(2.5.591) yl syurbhrtara patny svmino devdevarau
(2.5.592) svasryo bhgineya syjjamt duhitu pati
(2.5.593) pitmaha pitpit tatpit prapitmaha
(2.5.594) mturmtmahdyeva sapidstu sanbhaya
(2.5.595) samnodaryasodaryasagarbhyasahaj sam

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

30/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.5.596) sagotrabndhavajtibandhusvasvajan sam


(2.5.597) jteya bandhut te kramdbhvasamhayo
(2.5.598) dhava priya patirbhart jrastpapati samau
(2.5.599) amte jraja kuo mte bhartari golaka
(2.5.600) bhrtryo bhrtjo bhrtbhaginyau bhrtarvubhau
(2.5.601) mtpitarau pitarau mtarapitarau prasjanayitrau
(2.5.602) varvaurau vaurau putrau putraca duhit ca
(2.5.603) dapat japat jypat bhrypat ca tau
(2.5.604) garbhayo jaryu sydulba ca kalalo 'striym
(2.5.605) stimso vaijanano garbho bhra imau samau
(2.5.606) ttyprakti aha klba pado napusake
(2.5.607) iutva aiava blya truya yauvana same
(2.5.608) sytsthvira tu vddhatva vddhasaghe 'pi vrdhakam
(2.5.609) palita jaras auklya kedau visras jar
(2.5.610) syduttnaay imbh stanap ca stanandhay
(2.5.611) blastu synmavako vayasthastaruo yuv
(2.5.612) pravay sthaviro vddho jno jro jarannapi
(2.5.613) varyndaam jyynprvajastvagriyo 'graja
(2.5.614) jaghanyaje syu kanihayavyo 'varajnuj
(2.5.615) amso durbala chto balavnmsalo 'sala
(2.5.616) tundilastundibhastund bhatkuki picaila
(2.5.617) avao 'vanacvabhrao natansike
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

31/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.5.618) keava keika ke valino valibha samau


(2.5.619) vikalgastvapogaa kharvo hrasvaca vmana
(2.5.620) khara sytkharaaso vigrastu gatansika
(2.5.621) khura sytkhuraasa praju pragatajnuka
(2.5.622) rdhvajurrdhvajnu sytsaju sahatajnuka
(2.5.623) sydee badhira kubje gaula kukare kui
(2.5.624) pniralpatanau roa pagau muastu muite
(2.5.625) valira kekare khoe khajastriu jarvar
(2.5.626) jaula klaka piplustilakastilaklaka
(2.5.627) anmaya sydrogya cikits rukpratikriy
(2.5.628) bheajauadhabhaiajynyagado jyurityapi
(2.5.629) str rugruj copatparogavydhigadmay
(2.5.630) kaya oaca yakm ca pratiyyastu pnasa
(2.5.631) str kutkuta kava pusi ksastu kavathu pumn
(2.5.632) ophastu vayathu otha pdasphoo vipdik
(2.5.633) kilsasidhme kacchv tu pma pm vicarcik
(2.5.634) ka kharjca kay visphoa piaka striym
(2.5.635) vrao 'striymrmamaru klbe nvraa pumn
(2.5.636) koho maalaka kuhavitre durnmakras
(2.5.637) nhastu nibandha sydgraharukpravhik
(2.5.638) pracchardik vamica str pumstu vamathu sam

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

32/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.5.639) vydhibhed vidradhi str jvaramehabhagandar


(2.5.640) lpada pdavalmka keaghnastvindraluptaka
(2.5.641) amar mtrakcchram sytprve ukrvadhestriu
(2.5.642) rogahryagadakro bhiagvaidyau cikitsake
(2.5.643) vrto nirmaya kalya ullgho nirgato gadt
(2.5.644) glnaglsn mayv vikto vydhito 'pau
(2.5.645) turo 'bhyamito 'bhynta samau pmanakacchurau
(2.5.646) dadruo dadrurog sydarorogayuto 'rasa
(2.5.647) vtak vtarog sytstisro 'tisrak
(2.5.648) syu klinnke cullacillapill klinne 'ki cpyam
(2.5.649) unmatta unmdavati lemala lemaa kaph
(2.5.650) nyubjo bhugne ruj vddhanbhau tundilatundibhau
(2.5.651) vils sidhmalo 'ndho 'dmrcchle mrtamrcchitau
(2.5.652) ukra tejoretas ca bjavryendriyi ca
(2.5.653) myu pitta kapha lem striy tu tvagasgdhar
(2.5.654) piita tarasa msa palala krvyammiam
(2.5.655) uttatapta ukamsa syttadvallra triligakam
(2.5.656) rudhire 'sglohitsraraktakatajaoitam
(2.5.657) bukkgramsa hdaya hnmedastu vap vas
(2.5.658) pacdgrvir many n tu dhamani ir
(2.5.659) tilaka kloma mastika gorda kia malo 'striym
(2.5.660) antra purtagulmastu plh pusyatha vasnas
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

33/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.5.661) snyu striy klakhaayakt tu same ime


(2.5.662) sik syandan ll dik netrayormalam
(2.5.663) nsmala tu sigha pija karayormalam
(2.5.664) mtra prasrva uccrvaskarau amala akt
(2.5.665) pura gthavarcaskamastr vihviau striyau
(2.5.666) sytkarpara kaplo 'str kkasa kulyamasthi ca
(2.5.667) syccharrsthni kakla phsthni tu kaeruk
(2.5.668) irosthani karoi str prvsthani tu paruk
(2.5.669) aga pratko 'vayavo 'paghano 'tha kalevaram
(2.5.670) gtra vapu sahanana arra varma vigraha
(2.5.671) kyo deha klbapuso striy mrtistanustan
(2.5.672) pdgra prapada pda padaghricarao 'striym
(2.5.673) tad granth ghuike gulphau pumnpristayoradha
(2.5.674) jagh tu prast jnruparvhvadastriym
(2.5.675) sakthi klbe pumnrustatsandhi pusi vakaa
(2.5.676) guda tvapna pyurn bastirnbheradho dvayo
(2.5.677) kao n roiphalaka kai roi kakudmat
(2.5.678) pacnnitamba strkay klbe tu jaghana pura
(2.5.679) kpakau tu nitambasthau dvayahne kakundare
(2.5.680) striym sphicau kaiprothvupastho vakyamayo
(2.5.681) bhaga yonirdvayo ino mehro mehanaephas

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

34/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.5.682) muko 'akoo vaa phavadhare trikam


(2.5.683) picaakuk jaharodara tunda stanau kucau
(2.5.684) ccuka tu kucgra synna n kroa bhujntaram
(2.5.685) uro vatsa ca vakaca pha tu carama tano
(2.5.686) skandho bhujairoso 'str sandh tasyaiva jatru
(2.5.687) bhumle ubhe kakau prvamastr tayoradha
(2.5.688) madhyama cvalagna ca madhyo 'str dvau parau dvayo
(2.5.689) bhujabh praveo do sytkaphoistu krpara
(2.5.690) asyopari pragaa sytprakohastasya cpyadha
(2.5.691) mabandhdkaniha karasya karabho bahi
(2.5.692) pacakha aya pistarjan sytpradein
(2.5.693) agulya karakh syu pusyaguha pradein
(2.5.694) madhyamnmik cpi kanih ceti t kramt
(2.5.695) punarbhava kararuho nakho 'str nakharo 'striym
(2.5.696) prdeatlagokarstarjanydiyute tate
(2.5.697) aguhe sakanihe sydvitastirdvdagula
(2.5.698) pau capeapratalaprahast visttgulau
(2.5.699) dvau sahatau sahatatalapratalau vmadakiau
(2.5.700) pirnikubja prastistau yutvajali pumn
(2.5.701) prakohe visttakare hasto muy tu baddhay
(2.5.702) sa ratni sydaratnistu nikanihena muin
(2.5.703) vymo bhvo sakarayostatayostiryaganantaram
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

35/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.5.704) rdhvavisttado pinmne paurua triu


(2.5.705) kaho galo 'tha grvy irodhi kandharetyapi
(2.5.706) kambugrv trirekh svaurgh kkik
(2.5.707) vaktrsye vadana tuamnana lapana mukham
(2.5.708) klbe ghra gandhavah gho ns ca nsik
(2.5.709) ohdharau tu radanacchadau daanavsas
(2.5.710) adhastccibuka gaau kapolau tatpar hanu
(2.5.711) radan daan dant radstlu tu kkudam
(2.5.712) rasaj rasan jihv prntvohasya skki
(2.5.713) lalamalika godhirrdhve dgbhy bhruvau striyau
(2.5.714) krcamastr bhruvormadhya trakka kannik
(2.5.715) locana nayana netramkaa cakuraki
(2.5.716) dgd csru netrmbu rodana csramaru ca
(2.5.717) apgau netrayorantau kako 'pgadarane
(2.5.718) karaabdagrahau rotra ruti str ravaa rava
(2.5.719) uttamga ira ra mrdh n mastako 'striym
(2.5.720) cikura kuntalo vla kaca kea iroruha
(2.5.721) tadvnde kaiika kaiyamalakcrakuntal
(2.5.722) te lale bhramarak kkapaka ikhaaka
(2.5.723) kabar keaveo 'tha dhammilla sayat kac
(2.5.724) ikh c keap vratinastu sa ja

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

36/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.5.725) ve prave rayairasyau viade kace


(2.5.726) pa pakaca hastaca kalprth kactpare
(2.5.727) tanruha roma loma tadvddhau maru pummukhe
(2.5.728) kalpaveau nepathya pratikarma prasdhanam
(2.5.729) daaite trivalakartlakariuca maita
(2.5.730) prasdhito 'laktaca bhitaca parikta
(2.5.731) vibhrbhrjiuroci bhaa sydalakriy
(2.5.732) alakrastvbharaa parikro vibhaam
(2.5.733) maana ctha mukua kira punapusakam
(2.5.734) cdmai iroratna taralo hramadhyaga
(2.5.735) vlapy pritathy patrapy lalik
(2.5.736) karik tlapatra sytkuala karaveanam
(2.5.737) graiveyaka kahabh lambana syllalantik
(2.5.738) svarai prlambikthorastrik mauktikai kt
(2.5.739) hro muktval devacchando 'sau atayaik
(2.5.740) hrabhed yaibheddgucchagucchrdhagostan
(2.5.741) ardhahro mavaka ekvalyekayaik
(2.5.742) saiva nakatraml sytsaptaviatimauktikai
(2.5.743) vpaka prihrya kaako valayo 'striym
(2.5.744) keyramagada tulye agulyakamrmik
(2.5.745) skargulimudr sytkakaa karabhaam
(2.5.746) strkay mekhal kc saptak raan tath
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

37/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.5.747) klbe srasana ctha puskay khala triu


(2.5.748) pdgada tulkoirmajro npuro 'striym
(2.5.749) hasaka pdakaaka kiki kudraghaik
(2.5.750) tvakphalakmiromi vastrayonirdaa triu
(2.5.751) vlka kaumdi phla tu krpsa bdara ca tat
(2.5.752) kaueya kmikoottha rkava mgaromajam
(2.5.753) anhata nipravi tantraka ca navmbare
(2.5.754) tasydudgamanya yaddhautayorvastrayoryugam
(2.5.755) patrora dhautakaueya bahumlya mahdhanam
(2.5.756) kauma dukla syddve tu nivta prvta triu
(2.5.757) striy bahutve vastrasya da syurvastayordvayo
(2.5.758) dairghyamyma roha pariho vilat
(2.5.759) paaccara jravastra samau naktakakarpaau
(2.5.760) vastramcchdana vsacaila vasanamaukam
(2.5.761) sucelaka pao 'str sydvari sthlaaka
(2.5.762) nicola pracchadapaa samau rallakakambalau
(2.5.763) antaryopasavynaparidhnnyadhouke
(2.5.764) dvau prvrottarsagau samau bhatik tath
(2.5.765) savynamuttarya ca cola krpsako 'striym
(2.5.766) nra sytprvarae himnilanivrae
(2.5.767) ardhoruka varastr sycchatakamastriym

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

38/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.5.768) syt trivprapadna tatprpnotyprapada hi yat


(2.5.769) astr vitnamulloco dydya vastravemani
(2.5.770) pratisr javanik syttiraskari ca s
(2.5.771) parikarmgasaskra synmrirmrjan mj
(2.5.772) udvartanotsdane dve same plva plava
(2.5.773) snna carc tu crcikya sthsako 'tha prabodhanam
(2.5.774) anubodha patralekh patrgulirime same
(2.5.775) tamlapatratilakacitraki vieakam
(2.5.776) dvitya ca turya ca na striymatha kukumam
(2.5.777) kmrajanmgniikha vara bhlkaptane
(2.5.778) raktasakocapiuna dhra lohitacandanam
(2.5.779) lk rk jatu klbe yvo 'lakto drummaya
(2.5.780) lavaga devakusuma rsajamatha jyakam
(2.5.781) klyaka ca klnusrya ctha samrthakam
(2.5.782) vaikgururjrhalohakmijajogakam
(2.5.783) klgurvaguru syttu magaly malligandhi yat
(2.5.784) yakadhpa sarjaraso rlasarvarasvapi
(2.5.785) bahurpo 'pyatha vkadhpaktrimadhpakau
(2.5.786) turuka piaka sihlo yvano 'pyatha pyasa
(2.5.787) rvso vkadhpo 'pi rveasaraladravau
(2.5.788) mganbhirmgamada kastr ctha kolakam
(2.5.789) kakolaka koaphalamatha karpramastriym
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

39/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.5.790) tailaparikagore haricandanamastriym


(2.5.791) tilapar tu patrga rajana raktacandanam
(2.5.792) kucandana ctha jtkoajtphale same
(2.5.793) karprgurukastrkakkolairyakakardama
(2.5.794) gtrnulepan vartirvaraka sydvilepanam
(2.5.795) crni vsayog syurbhvita vsita triu
(2.5.796) saskro gandhamlydyairya syttadadhivsanam
(2.5.797) mlya mlsrajau mrdhni keamadhye tu garbhaka
(2.5.798) prabhrataka ikhlambi puronyasta lalmakam
(2.5.799) prlambamjulambi sytkahdvaikakika tu tat
(2.5.800) yattiryak kiptamurasi ikhsvpaekharau
(2.5.801) racan sytparisyanda bhoga pariprat
(2.5.802) upadhna tpabarha ayyy ayanyavat
(2.5.803) ayana macaparyakapalyak khavy sam
(2.5.804) genduka kanduko dpa pradpa phamsanam
(2.5.805) samudgaka sapuaka pratigrha patadgraha
(2.5.806) prasdhan kakatik pita paavsaka
(2.5.807) darpae mukurdarau vyajana tlavntakam | iti manuyavarga
(2.6.808) satatirgotrajananakulnyabhijannvayau | atha brahmavarga
(2.6.809) vao 'nvavya satno var syurbrhmadaya
(2.6.810) viprakatriyavi drcturvaryamiti smtam

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

40/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.6.811) rjabj rjavayo bjyastu kulasabhava


(2.6.812) mahkulakulnryasabhyasajjanasdhava
(2.6.813) brahmacr gh vnaprastho bhikucatuaye
(2.6.814) ramo 'str dvijtyagrajanmabhdevavav
(2.6.815) vipraca brhmao 'sau akarm ygdibhirvta
(2.6.816) vidvnvipaciddoaja sansudh kovido budha
(2.6.817) dhro man ja prja sakhyvnpaita kavi
(2.6.818) dhmnsri kt kirlabdhavaro vicakaa
(2.6.819) dradar drghadar rotriyacchndasau samau
(2.6.820) mmsako jaiminye vednt brahmavdini
(2.6.821) vaieike sydaulkya saugata nyavdini
(2.6.822) naiyyikastvakapda sytsydvdika rhaka
(2.6.823) crvkalaukyatikau satkrye skhyakpilau
(2.6.824) updhyyo 'dhypako 'tha synniekdikdguru
(2.6.825) mantravykhykdcrya de tvadhvare vrat
(2.6.826) ya ca yajamnaca sa somavati dkita
(2.6.827) ijylo yyajko yajv tu vidhineavn
(2.6.828) sa grpatay sthapati somapth tu somap
(2.6.829) sarvaved sa yeneo yga sarvasvadakia
(2.6.830) ancna pravacane sge 'dht gurostu ya
(2.6.831) labdhnuja samvtta sutv tvabhiave kte
(2.6.832) chtrntevsinau iye aik prthamakalpik
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

41/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.6.833) ekabrahmavratcr mitha sabrahmacria


(2.6.834) satrthystvekaguravacitavnagnimagnicit
(2.6.835) pramparyopadee sydaitihyamitihvyayam
(2.6.836) upaj jnamdya syjjtvrambha upakrama
(2.6.837) yaja savo 'dhvaro yga saptatanturmakha kratu
(2.6.838) pho homactithn sapary tarpaa bali
(2.6.839) ete pacamahyaj brahmayajdinmak
(2.6.840) samajy pariadgoh sabhsamitisasada
(2.6.841) sthn klbamsthna strnapusakayo sada
(2.6.842) prgvaa prg havirgehtsadasy vidhidarina
(2.6.843) sabhsada sabhstr sabhy smjikca te
(2.6.844) adhvarydgthotro yajusmargvida kramt
(2.6.845) gngrdy dhanairvry tvijo yjakca te
(2.6.846) vedi parikt bhumi same sthailacatvare
(2.6.847) calo ypakaaka kumb sugahan vti
(2.6.848) ypgra tarma nirmanthyadrui tvarairdvayo
(2.6.849) dakignirgrhapatyhavanyau trayo 'gnaya
(2.6.850) agnitrayamida tret prata saskto 'nala
(2.6.851) samhya paricyyopacyyvagnau prayogia
(2.6.852) yo grhapatydnya dakigni prayate
(2.6.853) tasminnnyyo 'thgny svh ca hutabhukpriy

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

42/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.6.854) ksmidhen dhyy ca y sydagnisamindhane


(2.6.855) gyatrpramukha chando havyapke caru pumn
(2.6.856) mik s toe y kre syddadhiyogata
(2.6.857) dhavitra vyajana tadyadracita mgacarma
(2.6.858) padjya sadadhyjye paramnna tu pyasam
(2.6.859) havyakavye daivapitrye anne ptra sruvdikam
(2.6.860) dhruvopabhjjuhrn tu sruvo bhed sruca striya
(2.6.861) upkta paurasau yo 'bhimantrya kratau hata
(2.6.862) paramparkam amana prokaa ca vadhrthakam
(2.6.863) vcyalig pramtopasapannaprokit hate
(2.6.864) snyya haviragnau tu huta triu vaa ktam
(2.6.865) dknto 'vabhto yaje tatkarmrha tu yajiyam
(2.6.866) trivatha kratukarmea prta khtdi karma yat
(2.6.867) amta vighaso yajaeabhojanaeayo
(2.6.868) tygo vihpita dnamutsarjanavisarjane
(2.6.869) virana vitaraa sparana pratipdanam
(2.6.870) prdeana nirvapaamapavarjanamahati
(2.6.871) mrtrtha tadahe dna triu sydaurdhvadehikam
(2.6.872) pitdna nivpa sycchrddha tatkarma astrata
(2.6.873) anvhrya msike 'o 'amo 'hna kutapo 'striym
(2.6.874) paryea paricnvea ca gavea
(2.6.875) sanistvadhyea ycbhiastirycanrthan
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

43/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.6.876) atu trivarghyamarghrthe pdya pdya vrii


(2.6.877) kramdtithytitheye atithyarthe 'tra sdhuni
(2.6.878) syurveika ganturatithirn ghgate
(2.6.879) prghrika prghakacbhyutthna tu gauravam
(2.6.880) pj namasypaciti saparyrcrha sam
(2.6.881) varivasy tu ur paricarypyupsan
(2.6.882) vrajyy paryaana cary tvrypathe sthiti
(2.6.883) upasparastvcamanamatha maunamabhaam
(2.6.884) prcetasacadikavi synmaitrvaruica sa
(2.6.885) vlmkactha gdheyo vivmitraca kauika
(2.6.886) vyso dvaipyana prarya satyavatsuta
(2.6.887) nuprv striy vvtpariph anukrama
(2.6.888) paryyactiptastu sytparyaya uptyaya
(2.6.889) niyamo vratamastr taccopavsdi puyakam
(2.6.890) aupavasta tpavsa viveka pthagtmat
(2.6.891) sydbrahmavarcasa vttdhyayanarddhirathjali
(2.6.892) phe brahmjali phe vipruo brahmabindava
(2.6.893) dhynayogsane brahmsana kalpe vidhikramau
(2.6.894) mukhya sytprathama kalpo 'nukalpastu tato 'dhama
(2.6.895) saskraprva grahaa sydupkaraa rute
(2.6.896) same tu pdagrahaamabhivdanamityubhe

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

44/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.6.897) bhiku parivr karmand praryapi maskar


(2.6.898) tapasv tpasa prikk vcayamo muni
(2.6.899) tapakleasaho dnto varino brahmacria
(2.6.900) aya satyavacasa sntakastvpluto vrat
(2.6.901) ye nirjitendriyagrm yatino yatayaca te
(2.6.902) ya sthaile vratavacchete sthailayyasau
(2.6.903) sthilactha virajastamasa syurdvaytig
(2.6.904) pavitra prayata pta pa sarvaligina
(2.6.905) plo daa ho vrate rmbhastu vaiava
(2.6.906) astr kamaalu ku vratinmsana b
(2.6.907) ajina carma ktti str bhaika bhikkadambakam
(2.6.908) svdhyya syjjapa sutybhiava savana ca s
(2.6.909) sarvainasmapadhvasi japya trivaghamaraam
(2.6.910) daraca pauramsaca ygau pakntayo pthak
(2.6.911) arrasdhanpeka nitya yatkarma tadyama
(2.6.912) niyamastu sa yatkarma nityamgantusdhanam
(2.6.913) kauram tu bhadrkaraa muana vapana triu
(2.6.914) kakpa ca kaupna ca strti lakyata
(2.6.915) upavta brahmastra proddhte dakie kare
(2.6.916) prcnvtamanyasminnivta kahalambitam
(2.6.917) agulyagre trtha daiva svalpgulyormle kyam
(2.6.918) madhye 'guhgulyo pitrya mle tvaguhasya brhmam
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

45/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.6.919) sydbrahmabhya brahmatva brahmasyujyamityapi


(2.6.920) devabhydika tadvatk.ccha sntapandikam
(2.6.921) sanysavatyanaane pumnpryo 'tha vrah
(2.6.922) nagni kuhan lobhnmithyerypathakalpan
(2.6.923) vrtya saskrahna sydasvdhyyo nirkti
(2.6.924) dharmadhvaj ligavttiravakr katavrata
(2.6.925) supte yasminnastameti supte yasminnudeti ca
(2.6.926) aumnabhinirmuktbhyuditau ca yathkramam
(2.6.927) parivettnujo 'nhe jyehe draparigraht
(2.6.928) parivittistu tajjynvivhopayamau samau
(2.6.929) tath pariayodvhopaym pipanam
(2.6.930) vyavyo grmyadharmo maithuna nidhuvana ratam
(2.6.931) trivargodharmakmrthaicaturvarga samokakai
(2.6.932) sabalaistaicaturbhadra jany snigdh varasya ye | iti brahmavarga
(2.7.933) mrdhbhiikto rjanyo bhuja katriyo vir | atha katriyavarga
(2.7.934) rj r prthivakmbhnnpabhpamahkita
(2.7.935) rj tu praataasmanta sydadhvara
(2.7.936) cakravart srvabhaumo npo 'nyo maalevara
(2.7.937) yenea rjasyena maalasyevaraca ya
(2.7.938) sti yacjay rja sa samratha rjakam
(2.7.939) rjanyaka ca npatikatriy gae kramt

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

46/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.7.940) mantr dhsacivo 'mtyo 'nye karmasacivstata


(2.7.941) mahmtr pradhnni purodhstu purohita
(2.7.942) draari vyavahr prvivkkadarakau
(2.7.943) prathro dvrapladvsthadvsthitadarak
(2.7.944) rakivargastvankastho 'thdhyakdhiktau samau
(2.7.945) sthyuko 'dhikto grme gopo grmeu bhriu
(2.7.946) bhaurika kanakdhyako rpydhyakastu naikika
(2.7.947) antapure tvadhikta sydantarvaiko jana
(2.7.948) sauvidall kacukina sthpaty sauvidca te
(2.7.949) aho varavarastulyau sevakrthyanujvina
(2.7.950) viaynantaro rj atrurmitramata param
(2.7.951) udsna paratara prigrhastu phata
(2.7.952) ripau vairisapatnridviaddveaadurhda
(2.7.953) dvi vipakhitmitradasyutravaatrava
(2.7.954) abhightiparrtipratyarthiparipanthina
(2.7.955) vayasya snigdha savay atha mitra sakh suht
(2.7.956) sakhya sptapadna sydanurodho 'nuvartanam
(2.7.957) yathrhavara praidhirapasarpacara spaa
(2.7.958) craca ghapuruacptapratyayitau samau
(2.7.959) svatsaro jyautiiko daivajagaakvapi
(2.7.960) syurmauhrtikamauhrtajnikrtntik api
(2.7.961) tntriko jtasiddhnta satr ghapati samau
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

47/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.7.962) lipikro 'karacarao 'karacucuca lekhake


(2.7.963) likhitkaravinyse (sasthne) lipirlib(bh)irubhe striyau
(2.7.964) sytsandeaharo dto dtya tadbhvakarma
(2.7.965) adhvanno 'dhvago 'dhvanya pntha pathika ityapi
(2.7.966) svmyamtyasuhtkoarradurgabalni ca
(2.7.967) rjygni praktaya paur renayo 'pi ca
(2.7.968) sandhirn vigraho ynamsana dvaidhamraya
(2.7.969) agu: aktayastisra prabhvotshamantraj
(2.7.970) kaya sthna ca vddhica trivargo ntivedinm
(2.7.971) sa pratpa prabhvaca yatteja koadaajam
(2.7.972) bhedo daa sma dnamityupyacatuayam
(2.7.973) shasa tu samo (damo) daa sma sntvamatho samau
(2.7.974) bhedopajpvupadh dharmdyairyatparkaam
(2.7.975) paca trivaaako yasttydyagocara
(2.7.976) viviktavijanacchannanialkstath raha
(2.7.977) rahacopu clige rahasya tadbhave triu
(2.7.978) samau visrambhavivsau bhreo bhrao yathocitt
(2.7.979) abhrenyyakalpstu dearpa samajasam
(2.7.980) yuktamaupayika labhya bhajamnbhintavat
(2.7.981) nyyya ca triu a sapradhra tu samarthanam
(2.7.982) avavdastu nirdeo nidea sana ca sa

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

48/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.7.983) iicj ca sasth tu maryd dhra sthiti


(2.7.984) sudhara sudhr str susthiti sudaonnati
(2.7.985) go 'pardho mantuca same tddnabandhane
(2.7.986) dvipdyo dviguo dao bhgadheya karo bali
(2.7.987) ghadideya ulko 'str prbhta tu pradeanam
(2.7.988) upyanamupagrhyamupahrastathopad
(2.7.989) yautakdi tu yaddeya sudyo haraa ca tat
(2.7.990) tatklastu tadtva syduttara kla yati
(2.7.991) sndika phala sadya udarka phalamuttaram
(2.7.992) ada vahnitoydi da svaparacakrajam
(2.7.993) mahbhujmahibhaya svapakaprabhava bhayam
(2.7.994) prakriy tvadhikra syccmara tu prakrakam
(2.7.995) npsana yattadbhadrsana sihsana tu tat
(2.7.996) haima chatra tvtapatra rjastu npalakma tat
(2.7.997) bhadrakumbha prakumbho bhgra kanakluk
(2.7.998) nivea ibira ahe sajjana tparakaam
(2.7.999) hastyavarathapdta senga syccatuayam
(2.7.1000) dant dantvalo hast dvirado 'nekapo dvipa
(2.7.1001) matagajo gajo nga kujaro vraa kar
(2.7.1002) ibha stamberabha padm ythanthastu ythapa
(2.7.1003) madotkao madakala kalabha karivaka
(2.7.1004) prabhinno garjito matta samvudvntanirmadau
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

49/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.7.1005) hstika gajat vnde kari dhenuk va


(2.7.1006) gaa kao mado dna vamathu karakara
(2.7.1007) kumbhau tu piau irasastayormadhye vidu pumn
(2.7.1008) avagraho lala sydik tvakikakam
(2.7.1009) apgadeo nirya karamla tu clik
(2.7.1010) adha kumbhasya vhittha pratimnamadho 'sya yat
(2.7.1011) sana skandhadea sytpadmaka bindujlakam
(2.7.1012) prvabhga pakabhgo dantabhgastu yo 'grata
(2.7.1013) dvau prvapacjjaghdideau gtrvare kramt
(2.7.1014) totra veukamlna bandhastambhe 'tha khale
(2.7.1015) anduko nigao 'str sydakuo 'str si striym
(2.7.1016) dy (c) kaky varatr sytkalpan sajjan same
(2.7.1017) praveystaraa vara paristoma kutho dvayo
(2.7.1018) vta tvasra hastyava vr tu gajabandhan
(2.7.1019) ghoake vti (pti)turagaturagvaturagam
(2.7.1020) vjivhrvagandharvahayasaindhavasaptaya
(2.7.1021) jney kuln syurvint sdhuvhina
(2.7.1022) vanyuj prask kmboj bhlik hay
(2.7.1023) yayuravo 'vamedhyo javanastu javdhika
(2.7.1024) phya sthaur sita karko rathyo voh rathasya ya
(2.7.1025) bla kioro vmyav vaav vava gae

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

50/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.7.1026) trivvna yadavena dinenaikena gamyate


(2.7.1027) kaya tu madhyamavn he hre ca nisvana
(2.7.1028) niglastu galoddeo vnde tvavyamvavat
(2.7.1029) skandita dhauritaka recitam valgita plutam
(2.7.1030) gatayo 'm paca dhr gho tu prothamastriym
(2.7.1031) kavik tu khalno 'str apha klbe khura pumn
(2.7.1032) puccho 'str lmalgle vlahastaca vladhi
(2.7.1033) tripvttaluhitau parvtte muhurbhuvi
(2.7.1034) yne cakrii yuddhrthe atga syandano ratha
(2.7.1035) asau puparathacakrayna na samarya yat
(2.7.1036) karratha pravahaa ayana ca sama trayam
(2.7.1037) klbe 'na akao 'str sydgantr kambalivhyakam
(2.7.1038) ibik ypyayna syddol prekhadik striym
(2.7.1039) ubhau tu dvaipavaiyghrau dvpicarmvte rathe
(2.7.1040) pukambalasavta syandana pukambal
(2.7.1041) rathe kmbalavstrdy kambaldibhirvte
(2.7.1042) triu dvaipdayo rathy rathakay rathavraje
(2.7.1043) dh str klbe ynamukha sydrathgamapaskara
(2.7.1044) cakra rathga tasynte nemi str sytpradhi pumn
(2.7.1045) piik nbhirakgraklake tu dvayorai
(2.7.1046) rathaguptirvartho n kbarastu yugandhara
(2.7.1047) anukar drvadhastha prsago n yugdyuga
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

51/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.7.1048) sarva sydvhana yna yugya patra ca dhoraam


(2.7.1049) paramparvhana yattadvaintakamastriym
(2.7.1050) dhora hastipak hastyroh nidina
(2.7.1051) niyant prjit yant sta katt ca srathi
(2.7.1052) savyehadakiasthau ca saj rathakuumbina
(2.7.1053) rathina syandanroh avrohstu sdina
(2.7.1054) bha yodhca yoddhra senrakstu sainik
(2.7.1055) seny samavet ye sainyste sainikca te
(2.7.1056) balino ye sahasrea shasrste sahasria
(2.7.1057) paridhistha paricara sennrvhinpati
(2.7.1058) kacuko vrabo 'str yattu madhye sakacuk
(2.7.1059) badhnanti tatsrasanamadhikgo 'tha rakam
(2.7.1060) raya ca irastre 'tha tanutra varma daanam
(2.7.1061) urachada kakaako jgara kavaco 'striym
(2.7.1062) mukta pratimuktaca pinaddhacpinaddhavat
(2.7.1063) sanaddho varmita sajjo daito vyuhakakaa
(2.7.1064) trivmuktdayo varmabht kvacika gae
(2.7.1065) padtipattipadagapdtikapadtaya
(2.7.1066) padgaca padikactha pdta pattisahati
(2.7.1067) astrjve kaphyudhyyudhik sam
(2.7.1068) ktahasta suprayogaviikha ktapukhavat

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

52/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.7.1069) aparddhapatko 'sau lakydyacyutasyaka


(2.7.1070) dhanv dhanumndhnuko niagyastr dhanurdhara
(2.7.1071) sytkavstu kra ktka aktihetika
(2.7.1072) ykapravathikau yaiparvathahetikau
(2.7.1073) naistriiko 'siheti sytsamau prsikakauntikau
(2.7.1074) carm phalakapi sytpatk vaijayantika
(2.7.1075) anuplava sahyacnucaro 'nucaro 'bhicara sam
(2.7.1076) puroggresaraprahgratasarapurasar
(2.7.1077) purogama purogm mandagm tu manthara
(2.7.1078) jaghlo 'tijavastulyau jaghkarikajghikau
(2.7.1079) tarasv tvarito veg prajasv javano java
(2.7.1080) jayyo ya akyate jetu jeyo jetavyamtrake
(2.7.1081) jaitrastu jet yo gacchatyala vidviata prati
(2.7.1082) so 'bhyamitro 'bhyamitryo 'pyabhyamitra ityapi
(2.7.1083) rjasvala sydrjasv ya rjo 'tiaynvita
(2.7.1084) svdurasvnurasilo rathiko rathiro rath
(2.7.1085) kmagmyanukmno hyatyantnastath bham
(2.7.1086) ro vraca vikrnto jet jiuca jitvara
(2.7.1087) syugno rae sdhu astrajvdayastriu
(2.7.1088) dhvajin vhin sen ptannkin cam
(2.7.1089) varthin bala sainya cakra cnkamastriym
(2.7.1090) vyhastu balavinyso bheddadayo yudhi
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

53/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.7.1091) pratysro vyhapri sainyaphe pratigraha


(2.7.1092) ekebhaikarath tryav patti pacapadtik
(2.7.1093) pattyagaistriguai sarvai kramdkhy yathottaram
(2.7.1094) senmukha gulmagaau vhin ptan cam
(2.7.1095) ankin dankinyakauhiyatha sapadi
(2.7.1096) sapatti rca lakmca vipatty vipadpadau
(2.7.1097) yudha tu praharaa astramastramathstriyau
(2.7.1098) dhanucpau dhanvaarsanakodaakrmukam
(2.7.1099) ivso 'pyatha karasya klapha arsanam
(2.7.1100) kapidhvajasya gvagivau punapusakau
(2.7.1101) koirasyan godhtale jyghtavrae
(2.7.1102) lastakastu dhanurmadhya morv jy ijin gua
(2.7.1103) sytpratylhamlhamitydi sthnapacakam
(2.7.1104) lakya laka aravya ca arbhysa upsanam
(2.7.1105) patkabaviikh ajihmagakhagug
(2.7.1106) kalambamrgaaar patr ropa iurdvayo
(2.7.1107) prakveanstu nrc pako vjastrittare
(2.7.1108) nirasta prahite be vikte digdhaliptakau
(2.7.1109) topsagatraniag iudhirdvayo
(2.7.1110) ty khadge tu nistriacandrahssiriaya
(2.7.1111) kaukeyako maalgra karavla kpavat

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

54/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.7.1112) tsaru khagdimuau synmekhal tannibandhanam


(2.7.1113) phalako 'str phala carma sagrho muirasya ya
(2.7.1114) drughao mudgaraghanau sydl karavlik
(2.7.1115) bhindipla sgastulyau parigha parightina
(2.7.1116) dvayo kuhra svadhiti parauca paravadha
(2.7.1117) sycchstr csiputr ca churik csidhenuk
(2.7.1118) v pusi alya akurn sarval tomaro 'striym
(2.7.1119) prsastu kunta koastu striya plyarikoaya
(2.7.1120) sarvbhisra sarvaugha sarvasannahanrthaka
(2.7.1121) lohbhisro 'strabht rjn nrjanvidhi
(2.7.1122) yatsenaybhigamanamarau tadabhieanam
(2.7.1123) ytr vrajybhinirya prasthna gamana gama
(2.7.1124) sydsra prasaraa pracakra calitrthakam
(2.7.1125) ahitnpratyabhtasya rae ynamabhikrama
(2.7.1126) vaitlik bodhakarckrik ghikrthak
(2.7.1127) syurmgadhstu magadh bandina stutiphak
(2.7.1128) saaptakstu samayt sagrmdanivartina
(2.7.1129) reurdvayo striy dhli psurn na dvayo raja
(2.7.1130) cre koda samutpijapijalau bhamkule
(2.7.1131) patk vaijayant sytketana dhvajamastriym
(2.7.1132) s vrasana yuddhabhmirytibhayaprad
(2.7.1133) aha prvamaha prvamityahaprvik striym
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

55/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.7.1134) hopuruik darpdy sytsabhvantmani


(2.7.1135) ahamahamik tu s syt paraspara yo bhavatyahakra
(2.7.1136) dravia tara sahobalaauryi sthma uma ca
(2.7.1137) akti parkram pro vikramastvatiaktit
(2.7.1138) vrapa tu yatpna vtte bhvini v rae
(2.7.1139) yuddhamyodhana janya praghana pravidraam
(2.7.1140) mdhamskandana sakhya samka sparyikam
(2.7.1141) astriy samarnkara kalahavigrahau
(2.7.1142) saprahrbhisapta kalisasphoa sayug
(2.7.1143) abhymarda samghata sagrmbhygamhav
(2.7.1144) samudya striya sayatsamityjisamidyudha
(2.7.1145) niyuddha bhuyuddhe 'tha tumula raasakule
(2.7.1146) kved tu sihanda syt kari ghaan gha
(2.7.1147) krandana yodhasarvo bhita kariga{ji}tam
(2.7.1148) visphro dhanua svna pathdambarao samau
(2.7.1149) prasabha tu baltkro haho 'tha skhalita chalam
(2.7.1150) ajanya klbamutpta upasa{ga} sama trayam
(2.7.1151) m{ch} tu kamala moho.pyavama{da}s tu pdanam
(2.7.1152) abhyavaskandana tvabhysdana vijayo jaya
(2.7.1153) vairauddhi pratkro vairani{ya}tana ca s
(2.7.1154) pradrvoddrvasandrva sandv vidravo drava

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

56/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.7.1155) apakramo 'payna ca rae bhaga parjaya


(2.7.1156) parjitaparbhtau triu naatirohitau
(2.7.1157) prampaa niba{ha}a nikraa viraam
(2.7.1158) pravsana parsana nidana nihisanam
(2.7.1159) ni{v}sana sajapana ni{ga}nthanamapsanam
(2.7.1160) nista{ha}a nihanana kaana pariva{ja}nam
(2.7.1161) ni{v}paa viasana mraa pratightanam
(2.7.1162) udvsana pramathana krathanojjsanni ca
(2.7.1163) lambhapijaviaraghtonmthavadh api
(2.7.1164) syt pacat kladharmo dinta pralayo 'tyaya
(2.7.1165) anto no dvayor mtyur maraa nidhano 'striym
(2.7.1166) parsuprptapacatvaparetapretasasthit
(2.7.1167) mtapramtau trivete, cit city citi striym
(2.7.1168) kabandho 'str kriy yuktamapamrdhakalevaram
(2.7.1169) mana syt pitvana kuapa avamastriym
(2.7.1170) pragrahopagrahau bandy, kr syt bandhanlaye
(2.7.1171) psi bhgnyasava pr caiva, jvo 'sudhraam
(2.7.1172) yur jvitaklo, n jvatur jvanauadham | iti katriyavarga

vaiyavarga|

(2.8.1173) ravya ruja ary vaiy bhmispo via | atha vaiyavarga


(2.8.1174) jvo jvik v{t} vttir va{ta}najvane
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

57/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.8.1175) striy ki puplya vijya ceti vttaya


(2.8.1176) sev vavttiranta kiruchaila tvtam
(2.8.1177) dve ycitycitayor yathsakhy mtmte
(2.8.1178) satynta vaigbhva, syda pa{yu}dacanam
(2.8.1179) uddhro '{tha}prayogas tu kusda vddhijvik
(2.8.1180) ycaypta ycitaka nimaydpamityakam
(2.8.1181) uttama{} 'dhama{au} dvau prayokt grhakau kramt
(2.8.1182) kusdiko v{dhu}iko vddhyjva ca vrdhui
(2.8.1183) ketrjva ka{a}kaca kika ca kvala
(2.8.1184) ketra vraiheyaleya vrhilyudbhavocitam
(2.8.1185) yavya yavakya yaikya yavdibhavana hi yat
(2.8.1186) tilyatailnavan momubhagdvirpat
(2.8.1187) maudgnakaudravdi eadhnyodbhavakamam
(2.8.1188) kaketrdike kakata kakinam
(2.8.1189) bjkta tprake stya ka ca halyavat
(2.8.1190) trigukta ttykta trihalya tristyamapi tasmin
(2.8.1191) dvigukte tu sa{va} p{va} ambktamapha
(2.8.1192) drohakdi vpdau drauikhakikdaya
(2.8.1193) Kharvpas tu khrka uttma{}dayas triu
(2.8.1194) punnapusakayor vapra kedra ketramasya tu
(2.8.1195) kaidraka syt kaid{ya} ketra kaidrika gae

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

58/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.8.1196) loni leava pusi koio loabhedana


(2.8.1197) prjana todana totra khanitramavadrae
(2.8.1198) dtra lavitrambandho yotra yoktramatho phalam
(2.8.1199) nira kuaka phla kako lgala halam
(2.8.1200) godraa ca sro 'tha amy str yugaklaka
(2.8.1201) a lgaladaa syt sta lgalapaddhati
(2.8.1202) pusi medhi khale dru nyasta yat paubandhane
(2.8.1203) ur vrhi pala sycchitakayavau samau
(2.8.1204) tokmas tu tatra harite kalyas tu satnaka
(2.8.1205) hareureukau csmin koradas tu kodrava
(2.8.1206) magalyako masro 'tha makuhaka mayuhakau
(2.8.1207) vanamudge sa{a}pe tu dvau tatubhakadambakau
(2.8.1208) siddhrthas tvea dhavalo godhma sumana samau
(2.8.1209) syd yvakas tu kulma caako harimanthaka
(2.8.1210) dvau tile tilapeja ca tilapija ca niphale
(2.8.1211) kava kutbhijanano rjik kiksur
(2.8.1212) striyau kagupriyag dve atas sydum kum
(2.8.1213) mtuln tu bhagy vrhi bhedas tvau pumn
(2.8.1214) kiru sasyaka syt kaia sasyamajar
(2.8.1215) dhnya vrhi stambakari stambo gucchas tdina
(2.8.1216) n nla ca ko 'sya pallostr sa niphala
(2.8.1217) kaagaro busa klbe dhnyatvaci tua pumn
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

59/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.8.1218) ko 'str lakatkgre am imb trittare


(2.8.1219) ddhamvasita dhnya pta tu bahulktam
(2.8.1220) mdaya amdhnye kadhnye yavdaya
(2.8.1221) laya kalamdy ca aikdy ca pusyam
(2.8.1222) tadhnyni nvr str gavedhur gavedhuk
(2.8.1223) ayogra musalo 'str sydudkhalamulkhalam
(2.8.1224) prasphoana {pa}mastr clan tita{u} pumn
(2.8.1225) sytaprasevau kaolapiau kaakilijakau
(2.8.1226) samnau rasavaty tu pkasthnamahnase
(2.8.1227) paurogavas tadadhyaka spakrs tu ballav
(2.8.1228) rlik ndhasik sd audanik gu
(2.8.1229) ppika kndaviko bhakyakra ime triu
(2.8.1230) amantamuddhnamadhiraya cullirantik
(2.8.1231) agradhnika.graakayapi hasantyapi
(2.8.1232) hasanyapyatha na str sydagro 'ltamulmukam
(2.8.1233) klbe 'mbarpa bhrro n kandur v svedan striym
(2.8.1234) alijara synmaika ka{ka}{yya}lur galantik
(2.8.1235) pihara sthlyukh kua kalaas tu triu dvayo
(2.8.1236) ghaa kuanipvastr arvo va{dha}mnaka
(2.8.1237) ja piapacana kaso 'str pnabhjanam
(2.8.1238) kut ktte snehaptra saivlp kutupa pumn

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

60/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.8.1239) sa{va}mvapana bha ptrmatre ca bhjanam


(2.8.1240) da{vi} kambi khajk ca syt taddr druhastaka
(2.8.1241) astr ka haritaka igrurasya tu nik
(2.8.1242) kalamba ca kadamba ca veavra upaskara
(2.8.1243) tintika ca cukra ca vkmlamatha vellajam
(2.8.1244) marca kolaka kabhaa dha{ma}pattanam
(2.8.1245) jrako jarao 'jji ka ke tu jrake
(2.8.1246) suav krav pthv pthu klopakujik
(2.8.1247) rdraka gabera sydatha chatr vitunnakam
(2.8.1248) kustumbaru ca dhnykamatha uh mahauadham
(2.8.1249) strnapusakayorviva ngara vivabheajam
(2.8.1250) ranlakasauvrakulma 'bhiutni ca
(2.8.1251) avantisomadhnymlakujalni ca kjike
(2.8.1252) sahasravedhi jatuka balhka higu rmaham
(2.8.1253) tatpatr krav pthv bpik kabar pthu
(2.8.1254) nikhy kcan pt haridr varava{i}n
(2.8.1255) smudra yat tu lavaamakva vaira ca tat
(2.8.1256) saindhavo 'str taiva mimantha ca sindhuje
(2.8.1257) raumaka vasuka pkya bia ca ktake dvayam
(2.8.1258) sauvarcale 'karucake tilaka tatra mecake
(2.8.1259) matsyan phita khaavikre arkar sit
(2.8.1260) krcik kravikti sydrasl tu mrjit
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

61/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.8.1261) syttemana tu nihna trilig vsitvadhe


(2.8.1262) lkta bhaitra ca lyamukhya tu paiharam
(2.8.1263) pratamupasapanna prayasta sytsusasktam
(2.8.1264) sytpicchila tu vijila sama odhita same
(2.8.1265) cikkaa masa snigdha tulye bhvitavsite
(2.8.1266) pakka paulirabhyo lj pubhmni ckat
(2.8.1267) pthaka syccipiako dhn bhayave striya
(2.8.1268) ppo 'ppa piaka sytkarambho dadhisaktava
(2.8.1269) bhiss str bhaktamandho 'nnamodano 'str sa ddivi
(2.8.1270) bhissa dagdhik sarvarasgre maamastriym
(2.8.1271) msarcmanisrv mae bhaktasamudbhave
(2.8.1272) yavgruik r vilep taral ca s
(2.8.1273) mrakabhyajane taila ksarastu tilaudana
(2.8.1274) gavya triu gav sarva govigomayastriym
(2.8.1275) tattu uka karo 'str dugdha kra payassamam
(2.8.1276) payasyamjyadadhydi trapsya dadhi dhanetarat
(2.8.1277) ghtamjya havi sarpir navanta navodghtam
(2.8.1278) tattu haiyagavna yat hyoghodohodbhava gtam
(2.8.1279) danhata klaeyamariamapi gorasa
(2.8.1280) takra hyudavin mathita pdmbvardhmbu nirjalam
(2.8.1281) manam dadhibhava mastu pyo 'bhinava paya

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

62/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.8.1282) aany bubhuk kud grsastu kavala pumn


(2.8.1283) sapti str tulyapna sagdhi str sahabhojanam
(2.8.1284) udany tu pips t tarpo jagdhistu bhojanam
(2.8.1285) jemana leha hro nighso nyda ityapi
(2.8.1286) sauhitya tarpaa tpti phel bhuktasamujjhitam
(2.8.1287) kma prakma parypta nikmea yathepsitam
(2.8.1288) gope gopla gosakhya godhugbhra vallav
(2.8.1289) gomahiydika pdabandhana dvau gavvare
(2.8.1290) gomn gom gokula tu godhana sytgav vraje
(2.8.1291) trivitagavna tadgvo yatrit pur
(2.8.1292) uk bhadro balvarda abho vabho va
(2.8.1293) anavn saurabheyo gauruk sahatiraukakam
(2.8.1294) gavy gotr gav vatsadhenvor vtsakadhainuke
(2.8.1295) uk mahn mahoka sydvddhokastu jaradgava
(2.8.1296) utpanna uk jtoka sadyo jtastu taraka
(2.8.1297) aktkaristu vatsasyd damyavatsatarau samau
(2.8.1298) rabhya aatyogya ao gopatiricara
(2.8.1299) skandhadee svasya vaha ssn tu galakambala
(2.8.1300) synnastitastu nasyota prahav yugaprvaga
(2.8.1301) yugdn tu vohro yugyaprsagyaka
(2.8.1302) khanati tena tadvohsyeda hlikasairikau
(2.8.1303) dhurvahe dhurya dhaureya dhur sadhurandhar
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

63/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.8.1304) ubhvekadhuraikadhurvekadhurvahe
(2.8.1305) sa tu sarvadhura sydyo vai sarvadhurvaha
(2.8.1306) mhey saurabhey gaurusr mt ca gi
(2.8.1307) arjunyaghny rohi syduttam gou naucik
(2.8.1308) vardibhedtsaj syu abaldhavaldaya
(2.8.1309) dvihyan dvivar gaurekbd tvekahyan
(2.8.1310) caturabd caturhyeva tryabd trihya
(2.8.1311) va vandhyvatok tu sravadgarbhtha sandhin
(2.8.1312) krnt vabhetha vehad garbhopaghtin
(2.8.1313) klyopasary prajane prahauh blagarbhi
(2.8.1314) sydaca tu sukar bahusti pareuk
(2.8.1315) ciraprast bakaya dhenu sytnavastik
(2.8.1316) suvrat sukhasandohy pnodhn pvarastan
(2.8.1317) droakr droadugdh dhenuy bandhake sthit
(2.8.1318) samsamn s yaiva prativaraprastaye
(2.8.1319) dhastu klbampna samau ivakaklakau
(2.8.1320) na pumsi dma sandna paurajjustu dman
(2.8.1321) vaikhamanthamanthna manthno manthadanake
(2.8.1322) kuharo danavikambho manthan gargar same
(2.8.1323) ure kramelakamayamahg karabha iu
(2.8.1324) karabh syu khalak dravai pdabandhanai

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

64/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.8.1325) aj cchg ubhacchgabastacchagalak aje


(2.8.1326) mehrorabhroraoryu mea vaya eake
(2.8.1327) urorabhrjavnde sydaurakaurabhrakjakam
(2.8.1328) cakrvantastu vley rsabh gardabh khar
(2.8.1329) vaidehaka srthavho naigamo vijo vaik
(2.8.1330) payjvo hypaika krayavikrayikaca sa
(2.8.1331) vikret sydvikrayika kryikakrayikau samau
(2.8.1332) vijya tu vaijy syn mlya vasno 'pyavakraya
(2.8.1333) nv paripao mladhana lbho 'dhika phalam
(2.8.1334) paridna parvarto naimeyaniyamvapi
(2.8.1335) pumnupanidhirnysa pratidna tadarpaam
(2.8.1336) kraye prasrita krayya kreya kretavyamtrake
(2.8.1337) vikreya paitavya ca paya krayydayastriu
(2.8.1338) klbe satypana satyakra satykti striym
(2.8.1339) vipao vikraya sakhy sakhyeye hydaa triu
(2.8.1340) viatydy sadaikatve sarv sakhyeyasakhyayo
(2.8.1341) sakhyrthe dvibahutve stas tsu cnavate striya
(2.8.1342) pakte atasahasrdi kramddaaguottaram
(2.8.1343) yautava druvaya pyyamiti mnrthaka trayam
(2.8.1344) mna tulguliprasthair guj pajdyamaka
(2.8.1345) te oaka karo 'str pala karacatuayam
(2.8.1346) suvarabistau hemno 'ke kurubistastu tatpale
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

65/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.8.1347) tul striy palaata bhra sydviatistul


(2.8.1348) cito daa bhr syu kao bhra cita
(2.8.1349) krpaa krika syt krike tmrike paa
(2.8.1350) astriymhakadroau khr vho nikucaka
(2.8.1351) kuava prastha itydy parimrthak pthak
(2.8.1352) pdasturyo bhga sydaabhgau tu vaake
(2.8.1353) dravya vitta svpateya rikthamktha dhana vasu
(2.8.1354) hiraya dravia dyumnamartharaivibhav api
(2.8.1355) sytkoaca hiraya ca hemarpye ktkte
(2.8.1356) tbhy yadanyat tatkupya rpya tad dvayamhatam
(2.8.1357) grutmata marakatamamagarbho harinmai
(2.8.1358) oaratna lohitaka padmargo 'tha mauktikam
(2.8.1359) mukttha vidruma pusi pravla punnapusakam
(2.8.1360) ratna mairdvayoramajtau muktdike 'pi ca
(2.8.1361) svara suvara kanaka hiraya hemakakam
(2.8.1362) tapanya takumbha ggeya bharma karvuram
(2.8.1363) cmkara jtarpa mahrajatakcane
(2.8.1364) rukma krtasvara jmbnadamapado 'striym
(2.8.1365) alakrasuvara yacchgkanakamityada
(2.8.1366) durvara rajata rpya kharjra vetamityapi
(2.8.1367) rti striymrako na striymatha tmrakam

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

66/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.8.1368) ulba mlecchamukha dvyaavariodumbari ca


(2.8.1369) loho 'str astraka tka pina klyasyas
(2.8.1370) amasro 'tha mara sihamapi tanmale
(2.8.1371) sarva ca taijasa lauha vikrastvayasa ku
(2.8.1372) kra kco 'tha capalo rasa staca prade
(2.8.1373) gavala mhia gamabhraka girijmale
(2.8.1374) srotojana tu mauvra kpotjanaymune
(2.8.1375) tutthjana ikhigrva vitunnakamayrake
(2.8.1376) karpar dvikkktodbhava tuttha rasjanam
(2.8.1377) rasagarbha trkyaaila gandhmani tu gandhika
(2.8.1378) saugandhikaca cakuykullyau tu kulatthik
(2.8.1379) rtipupa pupake tu pupaka kusumjanam
(2.8.1380) pijara ptana tlamla ca haritlake
(2.8.1381) gaireyamarthya girijamamaja ca iljatu
(2.8.1382) volagandharasaprapiagoparas sam
(2.8.1383) iro 'bdhikapha phena sindra ngasabhavam
(2.8.1384) ngassakayogeavapri triu picaam
(2.8.1385) ragavage atha picus tlo 'tha kamalottaram
(2.8.1386) sytkusumbha vahniikha mahrajanamityapi
(2.8.1387) meakambala ryu aora aalomani
(2.8.1388) madhu kaudra mkikdi madhcchia tu sikthakam
(2.8.1389) manail manogupt manohv ngajihvik
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

67/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.8.1390) naipl kuna gol yavakro yavgraja


(2.8.1391) pkyo 'tha sarjikkra kpota sukhavarcaka
(2.8.1392) sauvarcala sydrucaka tvakkr vaarocan
(2.8.1393) igruja vetamrica moraa mlamaikavam
(2.8.1394) granthika pippalmla caikira ityapi
(2.8.1395) golom bhtakeo n patrga raktacandanam
(2.8.1396) trikau trypaa vyopa triphal tu phalatrikam
| iti vaiyavarga 9, atra mlalok 111

dravarga|

(2.8.1397) dr cvaravar ca val ca jaghanyaj | atha dravarga


(2.8.1398) calt tu sakr ambahakaradaya
(2.8.1399) drvios tu karao 'mbaho vaiydvijanmano
(2.8.1400) drkatriyayorugro mgadhakatriyvio
(2.8.1401) mhio 'rykatriyayo kattrydrayo suta
(2.8.1402) brhmay katriyt stas tasy vaidehako via
(2.8.1403) rathakras tu mhiyt karay yasya sabhava
(2.8.1404) syc calas tu janito brhmay valena ya
(2.8.1405) kru ilp sahatais tair dvayo rei sajtibhi
(2.8.1406) kulaka syt kulareh mlkras tu mlika
(2.8.1407) kumbhakra kulla syt palagaas tu lepaka

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

68/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.8.1408) tantuvya kuvinda syt tunnavyas tu saucika


(2.8.1409) ragjva citrakara astramrjo 'si dhvaka
(2.8.1410) pdakc carmakra syd vyokro lohakraka
(2.8.1411) nindhama svarakra kaldo rukmakraka
(2.8.1412) sycchkhika kmbavika aulbikas tmrakuaka
(2.8.1413) tak tu vardhakis tva rathakra ca khata
(2.8.1414) grmdhno grmataka kauatako 'nadhnaka
(2.8.1415) kur mu divkrtinpitntvasyina
(2.8.1416) nirejaka syd rajaka auiko maahraka
(2.8.1417) jbla sydajjvo devjvas tu devala
(2.8.1418) syn my mbar mykras tu pratihraka
(2.8.1419) aillinas tu ail jyjv kvina
(2.8.1420) bharat ityapi na cras tu kulav
(2.8.1421) mrdagik maurajik pivds tu pigh
(2.8.1422) veudhm syur vaiavik vvds tu vaiik
(2.8.1423) jvntaka kuniko dvau vgurikajlikau
(2.8.1424) vaitasika kauika ca msika ca sama trayam
(2.8.1425) bhtako bhtibhuk karmakaro vaitaniko 'pi sa
(2.8.1426) vrtvaho vaivadhiko bhravhas tu bhrika
(2.8.1427) vivara pmaro nca prkta ca pthagjana
(2.8.1428) nihno 'pasado jlma kullaka cetara ca sa
(2.8.1429) bhtye dseradseyadsagopyakaceak
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

69/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.8.1430) niyojyakikarapraiyabhujiyaparicrak
(2.8.1431) parcitapariskandaparajtaparaidhit
(2.8.1432) mndas tundaparimja lasya tako 'laso 'nua
(2.8.1433) dake tu caturapealapaava stthna ua ca
(2.8.1434) calaplavamtagadivkrtijanagam
(2.8.1435) nipdavapacvantevsiclapukkas
(2.8.1436) bhed | kirtaabarapulind mlecchajtaya
(2.8.1437) vydho mgavadhjvo mgayur lubdhako 'pi sa
(2.8.1438) kauleyaka srameya kukkuro mgadaaka
(2.8.1439) unako bhapaka v sydalarkas tu sa yogita
(2.8.1440) v vivakadrur mgaykuala saram un
(2.8.1441) vicara skaro grmyo varkaras tarua pau
(2.8.1442) cchodana mgavya sydkheomgay striym
(2.8.1443) dakirur lubdhayogd dakierm kuragaka
(2.8.1444) cauraikgrikastenadasyutaskaramopak
(2.8.1445) pratirodhiparskandipaccaramalimluc
(2.8.1446) caurik stainyacaurye ca steya loptra tu taddhane
(2.8.1447) vtasas tpakaraa bandhane mgapakim
(2.8.1448) unmtha kayantra syd vgur mgabandhan
(2.8.1449) ulba varaka str tu rajjus triu va gua
(2.8.1450) udghana ghayantra salilodvhana prahe

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

70/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.8.1451) pusi vem vyadaa stri nari tantava


(2.8.1452) vir vyti striyau tulye pusta lepydikarmai
(2.8.1453) pclik puttrik syd vastradantdibhi kt
(2.8.1454) jatutrapuvikre tu jtupa trpua triu
(2.8.1455) piaka peaka pemajtha vihagik
(2.8.1456) bhrayais tadlambi ikya kco 'tha pduk
(2.8.1457) pdrupnat str saivnupadn padyat
(2.8.1458) naddhn vardhn varatr sydavdes tan ka
(2.8.1459) clik tu kaola v calavallak
(2.8.1460) nrc sydeaik as tu nikaa kaa
(2.8.1461) vracanapatraparaurpik tlik same
(2.8.1462) taijasvartan m bhastr carmaprasevik
(2.8.1463) sphoan vedhanik kp kartar same
(2.8.1464) vkdan vkabhed aka padraa
(2.8.1465) krakaco 'str karapatramr carmaprabhedhik
(2.8.1466) srm sthyapratim ilpa karma kaldikam
(2.8.1467) pratimna pratibimba pratim pratiytan praticchy
(2.8.1468) pratiktirarc pusi pratinidhirupamopamna syt
(2.8.1469) vcyalig samas tulya sadka sada sadk
(2.8.1470) sdhraa samna ca syuruttarapade tvam
(2.8.1471) nibhasakankapratkopamdaya
(2.8.1472) karmay tu vidhbhtybhtayo bharma vetanam
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

71/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.8.1473) bharaya bharaa mlya nirvea paa ityapi


(2.8.1474) sur halipriy hl parisrud varutmaj
(2.8.1475) gandhottamprasannerkdambarya parisrut
(2.8.1476) madir kayamadye cpyavadaas tu bhakaam
(2.8.1477) upna madasthna madhuvr madhukram
(2.8.1478) madhvsavo mdhavako madhu mdhvkamadvayo
(2.8.1479) maireyamsava sdhur mandako jagala samau
(2.8.1480) sandhna sydabhiava kiva pusi tu nagnah
(2.8.1481) krottara surmaa pna pnaghohik
(2.8.1482) capako 'str pnaptra sarako 'pyanutaraam
(2.8.1483) dhrto 'kadev kitavo 'kadhrto dytakt sam
(2.8.1484) syur lagnak pratibhuva sabhik dytakrak
(2.8.1485) dyto 'striymakavat kaitava paa ityapi
(2.8.1486) pao 'keu glaho 'ks tu devan pak ca te
(2.8.1487) pariyas tu r samantt nayane 'striym
(2.8.1488) apada riphala privtta samhvaya
(2.8.1489) ukt bhriprayogatvdekasmin ye 'tra yaugik
(2.8.1490) tddharmydanyato vttvtdy ligntare 'pi te
| iti dravarga 10 atra mlalok 46 || ke ||
(2.8.1491) ityamarasihaktau nmalignusane dvitya ko
(2.8.1492) bhmydisga eva samarthita | atra mlalok 735

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

72/73

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

(2.8.1493) sarve ca militv 750 pra k m lo 281 | ke lo 18 sarve mi 299 |


(2.8.1494) eva m lo 1017 ke lo 32 sarve mi 1049

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark2_u.htm

73/73

You might also like