You are on page 1of 59

|| amarakoa eva nmalig'nusana ka 1 ||

nmalignusana nma amarakoa |


prathama kam|
magalcaraam
(1.0.1) yasya jnadaysidhoragdhasynagh gu mark magalcaraam ||
(1.0.2) sevyatmakayo dhr sa riye cmtya ca
(1.0.3) samhtynyatantri sakiptai pratisasktai mark cikratapratij |
(1.0.4) sapramucyate vargairnmalignusanam
(1.0.5) pryao rpabhedena shacarycca kutracit mark paribh |
(1.0.6) strpunapusaka jeya tadvieavidhe kvacit
(1.0.7) bhedkhynya na dvandvo naikaeo na sakara
(1.0.8) kto'tra bhinnalignmanuktn kramdte
(1.0.9) triligy triviti pada mithune tu dvayoriti
(1.0.10) niiddhaliga ertha tvantthdi na prvabhk
Heaven 9
(1.1.11) svaravyaya svargankatridivatridalay mark atha svargavarga |
(1.1.12) suraloko dyodivau dve striy klbe triviapam
Deities 26
(1.1.13) amar nirjar devstrida vibudh sur
(1.1.14) suparva sumanasastridive divaukasa
(1.1.15) ditey diviado lekh aditinandan
(1.1.16) dity bhavo'svapn amarty amtndhasa
(1.1.17) barhirmukh tubhujo grv dnavraya
(1.1.18) vndrak daivatni pusi v devat striym
Some clans of deities
(1.1.19) dityavivavasavastuitbhsvarnil
(1.1.20) mahrjikasdhyca rudrca gaadevat
Some demigods
(1.1.21) vidydharpsaroyakarakogandharvakinar
(1.1.22) pico guhyaka siddho bhto'm devayonaya
Antigods or titans 10
(1.1.23) asur daityadaiteyadanujendrridnav
(1.1.24) ukraiy ditisut prvadev suradvia
Jina or Buddha 18
(1.1.25) sarvaja sugata buddho dharmarjastathgata
(1.1.26) samantabhadro bhagavnmrajillokajijjina
(1.1.27) aabhijo daabalo'dvayavd vinyaka
(1.1.28) munndra rghana st muni kyamunistu ya
Gautama Buddha 7
(1.1.29) sa kyasiha sarvrthasiddha auddhodanica sa
(1.1.30) gautamacrkabandhuca mydevsutaca sa
Brahma 29
(1.1.31) brahmtmabh surajyeha parameh pitmaha
(1.1.32) hirayagarbho lokea svayabhcaturnana
(1.1.33) dhtbjayonirdruhio virici kamalsana
(1.1.34) sra prajpatirvedh vidht vivasgvidhi
(1.1.35) nbhijanmaja prvo nidhana kamalodbhava
(1.1.36) sadnando rajomrti satyako hasavhana
Vishnu 46
(1.1.37) viurnryaa ko vaikuho viararav
(1.1.38) dmodaro hkea keavo mdhava svabh
(1.1.39) daityri puarkko govindo garuadhvaja
(1.1.40) ptmbaro'cyuta rg vivakseno janrdana
(1.1.41) upendra indrvarajacakrapicaturbhuja
(1.1.42) padmanbho madhuripurvsudevastrivikrama
(1.1.43) devaknandana auri rpati puruottama
(1.1.44) vanaml balidhvas kasrtiradhokaja
(1.1.45) vivambhara kaiabhajidvidhu rvatsalchana

(1.1.46) purapuruo yajapuruo narakntaka


(1.1.47) jalay vivarpo mukundo muramardana
Vasudeva: Krishna's Father 2
(1.1.48) vasudevo'sya janaka sa evnakadundubhi
Balarama 17
(1.1.49) balabhadra pralambaghno baladevo'cyutgraja
(1.1.50) revatramao rma kmaplo halyudha
(1.1.51) nlmbaro rauhieyastlko musal hal
(1.1.52) sakaraa srapi klindbhedano bala
Kamadeva: Eros 19
(1.1.53) madano manmatho mra pradyumno mnaketana
(1.1.54) kadarpo darpako'naga kma pacaara smara
(1.1.55) ambarrirmanasija kusumeurananyaja
(1.1.56) pupadhanv ratipatirmakaradhvaja tmabh
Five floral Arrows of Kamadeva
(1.1.57) aravindamaoka ca cta ca navamallik
(1.1.58) nlotpala ca pacaite pacabasya syak
Five physical arrows of Kamadeva
(1.1.59) unmdanastpanaca oaa stambhanastath
(1.1.60) samohanaca kmaca paca b prakrtit
Son of kamadeva 4
(1.1.61) brahmasrvivaketu sydaniruddha upati
Laxmi 14
(1.1.62) lakm padmlay padm kamal rrharipriy
(1.1.63) indir lokamt m krodatanay ram
(1.1.64) bhrgav lokajanan krasgarakanyak
Krishna's equipment: conch, discus, mace, sword,jewel
(1.1.65) akho lakmpate pcajanyacakra sudarana
(1.1.66) kaumodak gad khago nandaka kaustubho mai
Krishna's bow, mark, horses(4)
(1.1.67) cpa rga murrestu rvatso lchana smtam
(1.1.68) avca aibyasugrvameghapupabalhak
Krishna's charioteer, minister, younger brother
(1.1.69) srathirdruko mantr hyuddhavacnujo gada
Garuda: Krishna's vehicle 9
(1.1.70) garutmngaruastrkyo vainateya khagevara
(1.1.71) ngntako viuratha supara pannagana
Shiva 52
(1.1.72) ambhura paupati iva l mahevara
(1.1.73) vara arva na akaracandraekhara
(1.1.74) bhtea khaaparaurgiro girio ma
(1.1.75) mtyujaya kttivs pink pramathdhipa
(1.1.76) ugra kapard rkaha itikaha kaplabht
(1.1.77) vmadevo mahdevo virpkastrilocana
(1.1.78) knuret sarvajo dhrjairnlalohita
(1.1.79) hara smaraharo bhargastryambakastripurntaka
(1.1.80) gagdharo'ndhakaripu kratudhvas vadhvaja
(1.1.81) vyomakeo bhavo bhma sth rudra umpati
(1.1.82) ahirbudhnyo'amrtica gajrica mahnaa
Shiva's braided hair, bow, attendants, divine mothers
(1.1.83) kapardo'sya jaja pinko'jagava dhanu
(1.1.84) pramath syu priad brhmtydystu mtara
Shiva's powers/glory 3
(1.1.85) vibhtirbhtiraivaryamaimdikamaadh
Eight Yogic achievements granted by Shiva
(1.1.86) aim mahim caiva garim laghim tath
(1.1.87) prpti prkmyamitva vaitva ca siddhaya
Shiva's wife Parvati 23
(1.1.88) um ktyyan gaur kl haimavatvar
(1.1.89) iv bhavn rudr arv sarvamagal

(1.1.90) apar prvat durg mn caikmbik


(1.1.91) ry dkya caiva girij menaktmaj
(1.1.92) karmamo tu cmu carmamu tu carcik
Shiva's son Ganapati 8
(1.1.93) vinyako vighnarjadvaimturagadhip
(1.1.94) apyekadantaherambalambodaragajnan
Shiva's son Kartikeya 17
(1.1.95) krtikeyo mahsena arajanm anana varkrttikeyo
(1.1.96) prvatnandana skanda sennragnibhrguha
(1.1.97) bhuleyastrakajidvikha ikhivhana
(1.1.98) mtura aktidhara kumra kraucadraa
Shiva's vehicle: Nandi Bull 6
(1.1.99) g bhg riistu nandiko nandikevara
Indra 35
(1.1.100) indro marutvnmaghav biauj pkasana
(1.1.101) vddharav sunsra puruhta purandara
(1.1.102) jiurlekharabha akra atamanyurdivaspati
(1.1.103) sutrm gotrabhidvajr vsavo vtrah v
(1.1.104) vstopati surapatirbalrti acpati
(1.1.105) jambhabhed harihaya svrnamucisdana
(1.1.106) sakrandano ducyavanasturmeghavhana
(1.1.107) khaala sahasrka bhukstasya tu priy
Indra's wife Shachi 3, city 1
(1.1.108) pulomaj acndr nagar tvamarvat
Indra's horse, charioteer, son, garden, palace, son(2)
(1.1.109) haya uccairav sto mtalirnandana vanam
(1.1.110) sytprsdo vaijayanto jayanta pkasani
Indra's vehicle: elephant (4), thunderbolt (10)
(1.1.111) airvato'bhramtagairva'bhramuvallabh
(1.1.112) hrdin vajramastr syt kulia bhidura pavi
(1.1.113) atakoi svaru ambo dambholiraanirdvayo
Airplane (2), divine sages, council (2), nectar (3)
(1.1.114) vyomayna vimno'str nraddy suraraya
(1.1.115) syt sudharm devasabh pyamamta sudh
Divine river: Milky way (4), Golden mountain Meru (5)
(1.1.116) mandkin viyadgag svarad suradrghik
(1.1.117) meru sumerurhemdr ratnasnu surlaya
Five divine trees
(1.1.118) pacaite devataravo mandra prijtaka
(1.1.119) santna kalpavkaca pusi v haricandanam
Sanatkumara (2), divine doctors: ashvins (6), nymphs (2)
(1.1.120) sanatkumro vaidhtra svarvaidyvavinsutau
(1.1.121) nsatyvavinau dasrvvineyau ca tvubhau
(1.1.122) striy bahuvapsarasa svarvey urvamukh
Divine musicians (2), Fire (34), Marine fire (3)
(1.1.123) hh hhcaivamdy gandharvstridivaukasm
(1.1.124) agnirvaivnaro vahnirvtihotro dhanajaya
(1.1.125) kpayonirjvalano jtavedstannapt
(1.1.126) barhi um kavartm ocikea uarbudha
(1.1.127) rayo bhadbhnu knu pvako'nala
(1.1.128) rohitvo vyusakha ikhvnuukai
(1.1.129) hirayaret hutabhug dahano havyavhana
(1.1.130) saptrcirdamun ukracitrabhnurvibhvasu
(1.1.131) ucirappittamaurvastu vavo vaavnala
Flame (5), Spark (2), Burn (2)
(1.1.132) vahnerdvayorjvlaklvarcirheti ikh striym
(1.1.133) triu sphuligo'gnikaa satpa sajvara samau
Meteor (1), Ash (5), Forest fire (3)
(1.1.134) ulk syn nirgatajvl bhtirbhasitabhasman
(1.1.135) kro rak ca dvastu davo vanahutana

Yama: god of death (14)


(1.1.136) dharmarja pitpati samavart paretar
(1.1.137) ktnto yamunbhrt amano yamar yama
(1.1.138) klo daadhara rddhadevo vaivasvato'ntaka
(1.1.139) rkasa koapa kravyt kravydo'srapa ara
Giant, demon (15)
(1.1.140) rtricaro rtricara karburo nikatmaja
(1.1.141) ytudhna puyajano naito yturakas
Varuna: god of the sea (5)
(1.1.142) pracet varua p ydaspatirappati
Vayu: (god of the) wind (20)
(1.1.143) vasana sparano vyurmtariv sadgati
(1.1.144) padavo gandhavaho gandhavh'nil''ug
(1.1.145) samramrutamarujjagatprasamra
(1.1.146) nabhasvadvtapavanapavamnaprabhajan
Whirlwind, storm
(1.1.147) prakampano mahvto jhajhvta savika
Five bodily winds in Ayurvedic classification, speed (5)
(1.1.148) pro'pna samnacodnavynau ca vyava
(1.1.149) arrasth ime rahastaras tu raya syada
(1.1.150) javo'tha ghra tvarita laghu kipramara drutam
Quickly (11)
(1.1.151) satvara capala tramavilambitamu ca
Eternal (9), Excessive (14)
(1.1.152) satate'nrat'rntasatatviratniam
(1.1.153) nity'navarat'jasramapyath'tiayo bhara
(1.1.154) ativelabh'tyarth'timtrodghanirbharam
(1.1.155) tvraikntanitntni ghabhadhni ca
(1.1.156) klbe ghrdyasattve syt trive sattvagmi yat
Kubera: god of wealth (17)
(1.1.157) kuberastryambakasakho yakar guhyakevara
(1.1.158) manuyadharm dhanado rjarjo dhandhipa
(1.1.159) kinnareo vairavaa paulastyo naravhana
(1.1.160) yakaikapigailavilardapuyajanevar
Kubera's garden, son, place, city, attendants (4)
(1.1.161) asyodyna caitraratha putrastu nalakbara
(1.1.162) kailsa sthnamalak prvimna tu pupakam
(1.1.163) syt kinnara kimpuruasturagavadano mayu
Treasure (2), the list of nine treasures is below:
(1.1.164) nidhirnevadhirbhed padmaakh''dayo nidhe mark iti svargavarga ||
(1.1.165) mahpadmaca padmaca akho makarakacchapau
(1.1.166) mukundakundanlca kharvaca nidhayo nava
Sky or atmosphere (26)
(1.2.167) dyodivau dve striymabhra vyoma pukaramambaram mark atha vyomavarga |
(1.2.168) nabho'ntarika gaganamananta suravartma kham
(1.2.169) viyad viupada v tu pusykavihyas
(1.2.170) vihsayo'pi nko'pi dyurapi syt tadavyayam
(1.2.171) trpatho'ntarika ca meghdhv ca mahbilam
(1.2.172) vihy akune pusi gagane punapusakam mark iti vyomavarga ||
Directions or quarters (5), four directions or quarters,belonging to a directio
n
(1.3.173) diastu kakubha kh ca haritaca t mark atha digvarga |
(1.3.174) prcyavcpratcyast prvadakiapacim
(1.3.175) uttardigudc syddiya tu triu digbhave
Belonging to respective direction or quarter
(1.3.176) avgbhavamavcnamudccnamudagbhavam
(1.3.177) pratyagbhava pratcna prcna prgbhava triu
Respective lords of the eight directions
(1.3.178) indro vahni pitpatirnaito varuo marut
(1.3.179) kubera a pataya prv''dn di kramt

Respective planets associated to the eight directions


(1.3.180) ravi ukro mahsnu svarbhnurbhnujo vidhu
(1.3.181) budho bhaspaticeti di caiva tath grah
Respective elephants associated to the eight directions
(1.3.182) airvata puarko vmana kumudo'jana
(1.3.183) pupadanta srvabhauma supratkaca diggaj
Respective wives of the elephants
(1.3.184) kariyo'bhramukapilpigal'nupam kramt
(1.3.185) tmrakar ubhradant c'gan c'janvat
Sector between directions (2), Inner space (2), Horizon (2)
(1.3.186) klb'vyaya tvapadia diormadhye vidik striym
(1.3.187) abhyantara tvantarla cakravla tu maalam
Cloud (15), line of clouds (2),Belonging to clouds
(1.3.188) abhra megho vrivha stanayitnurbalhaka
(1.3.189) dhrdharo jaladharastaitvn vrido'mbubht
(1.3.190) ghanajmtamudirajalamugdhmayonaya
(1.3.191) kdambin meghaml triu meghabhave'bhriyam
Thundering (3), Lightening (10), Thunderclap (2), Lightening flash (2)
(1.3.192) stanita garjita meghanirghoe rasit'di ca
(1.3.193) amp atahradhrdinyairvatya kaaprabh
(1.3.194) taitsaudman vidyuccacal capal api varsaudmin
(1.3.195) sphrjathurvajranirghoo meghajyotiriramada
Rainbow (3),
(1.3.196) indryudha akradhanustadeva jurohitam
Rain (2), Drought (2), Continuous rain (2), Droplets
(1.3.197) vivara tadvighte'vagrh'vagrahau samau
(1.3.198) dhrsampta sra karombuka smt
Hail (2), Cloudy day
(1.3.199) varopalastu karak meghacchanne'hni durdinam
Covering (8)
(1.3.200) antardh vyavadh pusi tvantardhirapavraam
(1.3.201) apidhnatirodhnapidhn''cchdanni ca
Moon (20)
(1.3.202) himucandramcandra indu kumudabndhava
(1.3.203) vidhu sudhu ubhruroadho nipati
(1.3.204) abjo jaivtka somo glaurmgka kalnidhi
(1.3.205) dvijarja aadharo nakatrea kapkara
Moon's sixteenth part, Full moon (2)
(1.3.206) kal tu oao bhgo bimbo'str maala triu
Piece, part (4), Half
(1.3.207) bhitta akalakhae v pusyardho'rdha sameake
Moonlight (3), Purity or brightness (2)
(1.3.208) candrik kaumud jyotsn prasdastu prasannat
Mark or spot (6)
(1.3.209) kalakkau lchana ca cihna lakma ca lakaam
Exquisite beauty, Splendour (4)
(1.3.210) suam param obh obh kntirdyutichavi
Snow or frost (7), Snowdrift, accumulated snow (2)
(1.3.211) avayyastu nhrasturastuhina himam
(1.3.212) prleya mihik c'tha himn himasahati
Coldness, Cold (7)
(1.3.213) ta gue tadvadarth suma iiro jaa
(1.3.214) tura tala to hima sapt'nyaligak
Dhruva (2), Agastya (3), Agastya's wife (also star names)
(1.3.215) dhruva auttnapdi syt agastya kumbhasambhava
(1.3.216) maitrvaruirasyaiva lopmudr sadharmi
Star or asterism (6), Names of the 27 constellations and their parts
(1.3.217) nakatramka bha tr trak'pyuu v striym
(1.3.218) dkyiyo'vintyditr avayugavin
(1.3.219) rdhvikh puye tu sidhyatiyau ravihay

(1.3.220) sam dhanih syu prohapad bhdrapad striya


(1.3.221) mgara mgairastasminnev''grahya
(1.3.222) ilvalstacchirodee trak nivasanti y
Planet Jupiter (9)
(1.3.223) bhaspati surcryo gpatirdhiao guru
(1.3.224) jva giraso vcaspaticitraikhaija
Planet Venus (6)
(1.3.225) ukro daityaguru kvya uan bhrgava kavi
Planet Mars (5), Planet Mercury (3)
(1.3.226) agraka kujo bhaumo lohitgo mahsuta
(1.3.227) rauhieyo budha saumya samau saurianaicarau
Rahu or the ascending node (5)
(1.3.228) tamastu rhu svarbhnu saihikeyo vidhuntuda
Ursa major
(1.3.229) saptarayo marcyatrimukhcitraikhaina
Rising of the Zodiac signs(Lagna), The zodiac
(1.3.230) rnmudayo lagna te tu meavdaya
Sun (54)
(1.3.231) srasryryamdityadvdatmadivkar
(1.3.232) bhskarhaskarabradhnaprabhkaravibhkar
(1.3.233) bhsvadvivasvatsaptvaharidavoaramaya
(1.3.234) vikartanrkamrtaamihirruapaa
(1.3.235) dyumaistarairmitracitrabhnurvirocana
(1.3.236) vibhvasurgrahapatistvipatiraharpati
(1.3.237) bhnurhasa sahasrustapana savit ravi
(1.3.238) padmkastejasrichynthastamisrah
(1.3.239) karmask jagaccakurlokabandhustraytanu
(1.3.240) pradyotano dinamai khadyoto lokabndhava
(1.3.241) ino bhago dhmanidhic'umlyabjinpati
Sun's three attendants, Sun's son (5), Halo (4)
(1.3.242) mhara pigalo daacao priprvak
(1.3.243) srasto'ruo'nru kyapirgarugraja
(1.3.244) pariveastuparidhirupasryakamaale
Ray (11), Light or brightness (11), Sunlight (3)
(1.3.245) kiraosramaykhugabhastighiramaya
(1.3.246) bhnu karo marci strpusayorddhiti striym
(1.3.247) syu prabhrugrucistvibhbhchavidyutidptaya
(1.3.248) roci ocirubhe klbe prako dyota tapa
Lukewarm (4), Very hot (4), Mirage (2)
(1.3.249) koa kavoa mandoa kadua triu tadvati
(1.3.250) tigma tka khara tadvanmgat marcik mark iti digvarga ||
Time (4), First (lunar calendar) day (2), Lunar day
(1.4.251) klo dio'pyanehpi samayo'pyatha pakati mark atha klavarga
Day (5), Morning (9), Evening (4)
(1.4.252) pratipad dve ime strtve tad''dystithayo dvayo
(1.4.253) ghasro din'han v tu klbe divasavsarau
(1.4.254) pratyo'harmukha kalyamuapratyuas api
(1.4.255) vyua vibhta dve klbe pusi gosarga iyate
(1.4.256) prabhta ca dinnte tu sya sadhy pitpras
Three parts of the day, Night (12)
(1.4.257) prhparhamadhyhnstrisadhyamatha arvar
(1.4.258) ni nithin rtristriym kaad kap
(1.4.259) vibhvartamasvinyau rajan ymin tam
Dark night, Moonlit night
(1.4.260) tamisr tmas rtrirjyautsn candrikay'nvit
Night together with adjoining days
(1.4.261) gmivartamnrhayukty nii paki
Collection of nights, Late evening (2)
(1.4.262) gaartra ni bahvya pradoo rajanmukham
Midnight (2), A period of 3 hours (2)

(1.4.263) ardhartranithau dvau dvau ymapraharau samau


Join of fortnights, Last days of fortnights (20)
(1.4.264) sa parvasadhi pratipatpacadayoryadantaram
Full moon day (2)
(1.4.265) pakntau pacadayau dve prams tu paurim varpaurims
Night of the almost full moon, Night of the really full moon
(1.4.266) kalhne s'numati pre rk nikare
New moon day (4)
(1.4.267) amvsy tvamvasy dara sryendusagama
Night mostly wihout moon, Night without any moon
(1.4.268) s dendu sinvl s naendukal kuh
Eclipse, Eclipsed Sun or Moon
(1.4.269) upargo graho rhugraste tvindau ca pi ca
(1.4.270) sopaplavoparaktau dvau agnyutpta uphita
Sun and Moon
(1.4.271) ekayokty pupavantau divkaranikarau
Nimesha: Time needed for flickering of an eye
18 Nimesha = Kashtha, 30 Kashtha = Kala
(1.4.272) adaa nimestu kh triat tu t kal
30 Kala = Kshana, 12 Kshana = Muhurta
(1.4.273) tstu triat kaaste tu muhrto dvda'striym
30 Muhurta = (Full) day (24 Hours), 15 Days = PakSha (fortnight)
(1.4.274) te tu triadahortra pakaste daapaca ca
First and second fortnight, 2 fortnights = (Lunar) Month
(1.4.275) pakau prv'parau uklakau msastu tvubhau
Two months = Ritu (season), 3 Ritus = Ayana (Semester)
(1.4.276) dvau dvau mrgdimsau sydtustairayana tribhi
2 Ayana = Year, Equinox
(1.4.277) ayane dve gatirudagdaki'rkasya vatsara
(1.4.278) samartridive kle viuvadviuva ca tat
Constellation names determine names for Full moon days and their months
For example, Pushya constellation names Paushi full moon night and Pausha month
.
(1.4.279) pupayukt paurams pau mse tu yatra s
(1.4.280) nmn sa pauo mgh''dycaivamekda'pare
Margashirsha (9 th month) (4), Pausha (10 th) (3)
(1.4.281) mrgare sah mrga grahyaikaca sa
(1.4.282) paue taiasahasyau dvau tap mghe'tha phlgune
Magha (11 th) (2) Falguna (12 th) (3), Chaitra (1 st ) (3)
(1.4.283) syttapasya phlgunika syccaitre caitriko madhu
Vaishakh (2 nd ) (3), Jyeshtha (3 rd ) (2)
(1.4.284) vaikhe mdhavo rdho jyehe ukra ucistvayam
Ashadha (4 th) (2), Shravana (5 th) (3)
(1.4.285) he rvae tu synnabh rvaikaca sa
Bhadrapada (6 th) (4), Ashvin (7 th) (3)
(1.4.286) syurnabhasyaprauhapadabhdrabhdrapad sam
(1.4.287) sydvina io'pyvayujo'pi syttu krtike varkrttike
Kartika (8 th) (4), Fall (Months 9-10), Winter (Months 11-12)
(1.4.288) bhulorjau krtikiko hemanta iiro'striym
Spring (Months 1-2) (3), Summer (Months 3-4) (7)
(1.4.289) vasante pupasamaya surabhirgrma maka
(1.4.290) nidgha uopagama ua mgamastapa
Monsoon (Months 5-6) (2), Autumn (Months 7-8)
(1.4.291) striy prv striy bhmni var atha aratstriym
Season, Year (6)
(1.4.292) aam tava pusi mrgdn yugai kramt
(1.4.293) savatsaro vatsaro'bdo hyano'str aratsam
Human Month = Ancestral day, Human year = Divine day
(1.4.294) msena sydahortra paitro varea daivata
Human Yuga quartet = Divine Yuga, Divine 2000 Yuga = Brahma's day = Human kalpa

(1.4.295) daive yugasahasre dve brhma kalpau tu tau nm


Manvantara = 71 Divine yuga
(1.4.296) manvantara tu divyn yugnmekasaptati
Destruction of world (between epochs) (5)
(1.4.297) savarta pralaya kalpa kaya kalpnta ityapi
Sin (12), Virtue or merit (5)
(1.4.298) astr paka pumnppm ppa kilbiakalmaam
(1.4.299) kalua vjinaino'ghamaho duritaduktam
(1.4.300) syddharmamastriy puyareyas sukta va
Joy or happiness (12), Prosperity, blessing (12)
(1.4.301) mutprti pramado hara pramod''modasammad
(1.4.302) sydnandathurnanda armatasukhni ca
(1.4.303) vareyasa iva bhadra kalya magala ubham
(1.4.304) bhvuka bhavika bhavya kuala kemamastriym
(1.4.305) asta c'tha triu dravye ppa puya sukhdi ca
Excellent! (5), Good luck
(1.4.306) matallik macarcik prakamuddhatallajau
(1.4.307) praastavcaknyamnyaya ubh''vaho vidhi
Destiny or luck (6), Cause (3), Root cause
(1.4.308) daiva dia bhgadheya bhgya str niyatirvidhi
(1.4.309) heturn kraa bja nidna tvdikraam
Soul (3), State (of body etc.), Three Qualities (of all things)
(1.4.310) ketraja tm purua pradhna prakti striym
(1.4.311) viea kliko'vasth gu sattva rajastama
Birth (6), Living being (6)
(1.4.312) janurjananajanmni janirutpattirudbhava
(1.4.313) pr tu cetano janm jantujanyuarria
Kind or type (3), Individuality, Mind (7)
(1.4.314) jtirjta ca smnya vyaktistu pthagtmat
(1.4.315) citta tu ceto hdaya svnta hnmnasa mana mark iti klavarga ||
Comprehension, intellect (14)
(1.5.316) buddhirman dhia dh praj emu mati mark atha dhvarga |
(1.5.317) prekopalabdhicitsavitpratipajjapticetan
Retentive intellect (1), Volition (1), Attention (3)
(1.5.318) dhrdhravat medh sakalpa karma mnasam
(1.5.319) avadhna samdhna praidhna tathaiva ca
Awareness (2), Reflection (3), Reasoning (3), Doubt (4)
(1.5.320) cittbhogo manaskracarc sakhy vicra
(1.5.321) vimaro bhvan caiva vsan ca nigadyate
(1.5.322) adhyhrastarka ho vicikits tu saaya
(1.5.323) sadehadvparau ctha samau nirayanicayau
Heresy or atheism (2), Malice (2), Conclusion or theorem (2), Delusion (3)
(1.5.324) mithydirnstikat vypdo drohacintanam
(1.5.325) samau siddhntarddhntau bhrntirmithymatirbhrama
Agreement (10)
(1.5.326) savidg pratijna niyamravasarav
(1.5.327) agkrbhyupagamapratiravasamdhaya
Spiritual knowledge (1), Worldly or profane knowledge (1)
(1.5.328) moke dhrjnamanyatra vijna ilpastrayo
Salvation or liberation (8), Spiritual ignorance (4)
(1.5.329) mukti kaivalyanirvareyonireyasmtam
(1.5.330) moko'pavargo'thjnamavidy'hamati striym
(Listed) five sense objects (3), Sense organs (3), Intellectual organ (1)
(1.5.331) rpa abdo gandharasasparca viay am
(1.5.332) gocar indriyrthca hka viayndriyam
(1.5.333) karmendriya tu pyvdi manonetrdi dhndriyam
Astringent (2), Sweet (1), Salty (1)
(1.5.334) tuvarastu kayo'str madhuro lavaa kau
Pungent (hot) (1), Sour (1), Tastes (all six) (1)

(1.5.335) tikto'mlaca ras pusi tadvatsu aam triu


Aroma (1), Extremely pleasant smell (1), Permeating smell (2)
(1.5.336) vimardotthe parimalo gandhe janamanohare
(1.5.337) moda so'tinirhr vcyaligatvamgut
(1.5.338) samkar tu nirhr surabhirghratarpaa
Aromatics (4), Breath-freshner (2), Foul smelling (2), Rotten (1)
(1.5.339) iagandha sugandhi sydmod mukhavsana
(1.5.340) ptigandhastu durgandho visra sydmagandhi yat
White (16), Grey (off-white) (2), Black or dark blue (7)
(1.5.341) uklaubhraucivetaviadayetapar
(1.5.342) avadta sito gauro'valako dhavalo'rjuna
(1.5.343) haria pura puratpustu dhsara
(1.5.344) ke nlsitaymaklaymalamecak
Yellow (3), Green (3), Red (2), Crimson (1)
(1.5.345) pto gauro haridrbha palo harito harit
(1.5.346) lohito rohito rakta oa kokanadacchavi
Light pink (1), Dark pink (1), Brown (2), Purple (3)
(1.5.347) avyaktargastvarua vetaraktastu pala
(1.5.348) yva sytkapio dhmradhmalau kalohite
Tawny (6), variegated (6)
(1.5.349) kara kapila pigapiagau kadrupigalau
(1.5.350) citra kirmrakalmaabalaitca karbure
Colors as words are masculine, as adjectives follow nouns
(1.5.351) gue ukldaya pusi guiligstu tadvati mark iti dhvarga ||
Talk or speech or language (13)
(1.6.352) brhm tu bhrat bh grvgv sarasvat mark atha abddivarga |
(1.6.353) vyhra uktirlapita bhita vacana vaca
Corrupted (or changed) speech (2), word (1), Sentence (1)
(1.6.354) apabhrao'paabda sycchstre abdastu vcaka
(1.6.355) ti subantacayo vkya kriy v kraknvit
Vedas (scriptures) (4), Prescribed way of life (dharme) (1)
(1.6.356) ruti str veda mnyastray dharmastu tadvidhi
Three vedas (listed) (1), Subsidiary vedas (vedanga) (1), OM (2)
(1.6.357) striymk smayaju iti vedstrayastray
(1.6.358) iketydi ruteragamokrapraavau samau
History (2), Vedic accents (1), Logic (1), Ethics (1)
(1.6.359) itihsa purvttamudttdystraya svar
(1.6.360) nvkik daantistarkavidy'rthastrayo
Tale (1), Epic story (1), Story (2), Riddle (2)
(1.6.361) khyyikopalabdhrth pura pacalakaam
(1.6.362) prabandhakalpan kath pravahlik prahelik
Social code (Dharma) (1), Compendium (2)
(1.6.363) smtistu dharmasahit samhtistu sagraha
Poetic challenge line for completion (1), Rumor (2)
(1.6.364) samasy tu samsrth kivadant janaruti
News (4), Name (6), Call or summons (3), Collective call (1)
(1.6.365) vrt pravttirvttnta udanta sydath'hvaya
(1.6.366) khyhve abhidhna ca nmadheya ca nma ca
(1.6.367) htirkra''hvna sahtirbahubhi kt
Dispute or debate (2), Preface or introduction (2)
(1.6.368) vivdo vyavahra sydupanysastu vmukham
Illustration or example (2), Oath (2), Question (3), Answer (2)
(1.6.369) upoddhta udhra apana apatha pumn
(1.6.370) prano'nuyoga pcch ca prativkyottare same
Groundless demand (2), False accusation (2), Rapture or roar (1)
(1.6.371) mithybhiyogo'bhykhynamatha mithybhiasanam
(1.6.372) abhipa pradastu abda sydanurgaja
Fame (3), Praise (4), Repetition (1), Shouting (2)
(1.6.373) yaa krti samaj ca stava stotra stutirnuti
(1.6.374) mreita dvistriruktamuccairghua tu ghoa

Trembling (of speech in stress) (1), Censure, blame or contempt (10)


(1.6.375) kku striy vikro ya okabhtydibhirdhvane
(1.6.376) avar'kepanirvdaparvdpavdavat|
(1.6.377) upakroo jugups ca kuts nind ca garhae
Harsh speech (2), Reproach (1), Admonition or gossip (1)
(1.6.378) pruyamativda syd bhartsana tvapakrag
(1.6.379) ya saninda uplambhastatra sytparibhaam
Accusation (of adultery) (1), Conversation (2), Rambling (speech) (1)
(1.6.380) tatra tvkra ya sydkroo maithuna prati
(1.6.381) sydbhaamlpa pralpo'narthaka vaca
repetitious speech (2), Lamentation (2)
(1.6.382) anulpo muhurbh vilpa paridevanam
Quarrel (2), Familiar or confidential conversation (1)
(1.6.383) vipralpo virodhokti salpo bhaa mitha
Good speech (2), Denial or excuse (2), Objection (3), Cursing (3)
(1.6.384) supralpa suvacanamapalpastu nihnava
(1.6.385) codyamkep'bhiyogau p'kroau durea
Sweet-talk (3), Message (2)
(1.6.386) astr cu cau lgh prem mithyvikatthanam
(1.6.387) sadeavgvcika sydvgbhedstu trittare
Following adjectives of speech take appropriate genders
Inauspicious (1), Auspicious (1), Very sweet (1), Proper or coherent (2)
(1.6.388) ruat vgakaly sytkaly tu ubhtmik
(1.6.389) atyarthamadhura sntva sagata hdayagamam
Harsh (2), Obscene or crude (2), Pleasing and true (1), Contradictory (2)
(1.6.390) nihura parua grmyamalla snta priye
(1.6.391) satye'tha sakulaklie parasparaparhate
Slurred (1), Fast (1), Sputtered (1), Meaningless (1)
(1.6.392) luptavarapada grasta nirasta tvaritoditam
(1.6.393) ambkta sanihvamabaddha sydanarthakam
Inappropriate (2), Oxymoron (1), Sarcastic (2), Loving (1)
(1.6.394) anakaramavcya sydhata tu mrthakam
(1.6.395) solluhana tu sotprsa maita ratikjitam
Plain, pleasant, clear (5), Unclear or garbled (2), False (1)
(1.6.396) rvya hdya manohri vispaa prakaoditam
(1.6.397) atha mliamavispaa vitatha tvanta vaca
True (4)
(1.6.398) satya tathyamta samyagamni triu tadvati
Sound (17), (Sound of) clothes or leaves (1)
(1.6.399) abde nindaninadadhvanidhvnaravasvan
(1.6.400) svnanirghoanirhrdandanisvnanisvan
(1.6.401) rav''rvasarvavirv atha marmara
(Sound of) ornaments (1), (sound of) string instruments (5), Same but louder (2
)
(1.6.402) svanite vastraparn bhan tu ijitam
(1.6.403) nikvo nikvaa kva kvaa kvaanamityapi
(1.6.404) vy kvaite prde prakvaprakvadaya
Uproar (2), Uproar by birds (1), Echo (2), Singing (2)
(1.6.405) kolhala kalakalastirac vita rutam
(1.6.406) str pratirutpratidhvne gta gnamime same mark iti abddi varga ||
The seven notes. These are respectively natural sounds of:
Elephants, Cows, Goats, Peacocks, Curlews (krauncha), Horses, Cuckoos
In usual notation, these are: BDECFAG
Minute tone (1), Pleasing soft tone (1), Medium pitch (1), High pitch (1)
(1.7.407) nidarabhagndhraajamadhyamadhaivat mark atha nyavarga |
(1.7.408) pacamacetyam sapta tantrkahotthit svar
(1.7.409) kkal tu kale skme dhvanau tu madhur'sphue
(1.7.410) kalo mandrastu gambhre tro'tyuccaistrayastriu
In the stomach form 22 low tones (Shruti). They become medium or high pitched i
f made in throat or head.

(1.7.411) nmurasi madhyastho dvviatividho dhvani


(1.7.412) sa mandra kahamadhyasthastra irasi gyate
Harmony (1), Lute (veena) (3), Seven stringed lute (1)
(1.7.413) samanvitalayastvekatlo v tu vallak
(1.7.414) vipac s tu tantrbhi saptabhi parivdin
String instrument (1), Drum instrument (1), Wind instrument (1), Bell or gong (1
)
(1.7.415) tata v''dika vdyamnaddha muraj''dikam
(1.7.416) va''dika tu suira ksyatl''dika ghanam
Any of these four instruments (2), Twofaced drum (2), Its three types
(1.7.417) caturvidhamida vdya vditr''todyanmakam
(1.7.418) mdag muraj bhedstvaky''ligyordhvakstraya
Large drum (2), Kettle drum (2), Large kettle drum (2), Bow (for playing
string instrument) (1)
(1.7.419) syd yaapaaho hakk bher str dundubhi pumn
(1.7.420) naka paaho'str syt koo v''divdanam
Parts of the lute: Neck (1), The bowl (2)
(1.7.421) vdaa pravla syt kakubhastu prasevaka
The body (1), String attachment (1)
(1.7.422) kolambakastu kyo'sy upanho nibandhanam
Six names of other special drums, (Female) dancer (2)
(1.7.423) vdyaprabhed amarumauiimajharjhar
(1.7.424) mardala paavo'nye ca nartaklsike same
Dancing speeds low, medium, high, Beating time(1), Musical pause or rest (1)
(1.7.425) vilambita druta madhya tattvamogho ghana kramt
(1.7.426) tla klakriymna laya smyamath'striym
Dance (6), The musical arts (dance, song, instrument) (1)
(1.7.427) tava naana nya lsya ntya ca nartane
(1.7.428) tauryatrika ntyagtavdya nyamida trayam
Female impersonator dancer in drama (3), Courtesan (1)
(1.7.429) bhrakusaca bhrukusaca bhrkusaceti nartaka
(1.7.430) strveadhr puruo nyoktau gaikjjuk
Husband of sister (1), Learned man (1), Father (1), Prince (2)
(1.7.431) bhaginpatirvutto bhvo vidvnath''vuka
(1.7.432) janako yuvarjastu kumro bhartdraka
King (2), Princess (1), Queen (1), Other wives of a king (1)
(1.7.433) rj bharako devastatsut bhartdrik
(1.7.434) dev ktbhiekymitarsu tu bhain
Interjection for a forbidden act (1), King's brother-in-law (1)
(1.7.435) abrahmayamavadhyoktau rjaylastu rriya
Mother (1), Young lass (2), Venerable man (1), Catastrophe or end of drama (2)
(1.7.436) amb mt'tha bl sydvsrryastu mria
(1.7.437) attik bhagin jyeh nihnirvahae same
Vocatives for different female servants (1) each, Gesture (2), Expressive gestu
re (2)
(1.7.438) hae haje hal''hvne nc ce sakh prati
(1.7.439) agahro'gavikepo vyajak'bhinayau samau
Acting by body or expression (1), Eight types of emotions (rasa) listed
(1.7.440) nirvtte tvagasattvbhy dve trivgikasttvike
(1.7.441) gravrakaru'dbhutahsyabhaynak
Love emotion (3), Heroism (2), Tenderness (7), Merriment (3), Disgust(2)
(1.7.442) bbhatsaraudrau ca ras gra ucirujjvala
(1.7.443) utshavardhano vra kruya karu gh
(1.7.444) kp day'nukamp sydanukroo'pyatho hasa
(1.7.445) hso hsya ca bbhatsa vikta trivida dvayam
Wonderment (4), Terror (9), Anger or horror (2), Fear (6)
(1.7.446) vismayo'dbhutamcarya citramapyatha bhairavam
(1.7.447) drua bhaa bhma ghora bhma bhaynakam
(1.7.448) bhayakara pratibhaya raudra tgramam triu
(1.7.449) caturdaa darastrso bhtirbh sdhvasa bhayam

Mental sentiment or attitude (1), Expression of it (1)


(1.7.450) vikro mnaso bhvo'nubhvo bhvabodhaka
Pride (5), Arrogance (6), Disrespect (9)
(1.7.451) garvo'bhimno'hakro mnacittasamunnati
(1.7.452) darpo'valoko'vaambhacittodreka smayo mada
(1.7.453) andara paribhava parbhvastiraskriy
(1.7.454) rh'vamnan'vaj'vahelanamasrkaam
Modesty or shame (5), Bashfulness (1)
(1.7.455) mandka hrstrap vr lajj s'patrap'nyata
Patience, tolerance (2), Greed (for other's property) (1)
(1.7.456) kntistitik'bhidhy tu parasya viaye sph
Jealousy or envy (2), Nitpicking (1), Enmity (3), Grief (3)
(1.7.457) akntirry'sy tu do''ropo guevapi
(1.7.458) vaira virodho vidveo manyuokau tu uk striym
Repentance (3), Wrath or rage (7)
(1.7.459) pacttpo'nutpaca vipratsra ityapi
(1.7.460) kopakrodh'mararoapratigh rukrudhau striyau
Character or good conduct (1), Insanity (2)
(1.7.461) ucau tu carite lamunmdacittavibhrama
Affection or kindness (3), Desire or wish (12), Lust (1)
(1.7.462) prem n priyat hrda prema sneho'tha dohadam
(1.7.463) icch kk spheh t vch lips manoratha
(1.7.464) kmo'bhilastaraca so'tyartha llas dvayo
Moral reflection (1), Mental decease (1) Recollection (3) Anxiety (2)
(1.7.465) updhirn dharmacint pusydhirmnas vyath
(1.7.466) syccint smtirdhynamutkahotkalike same
Perseverance or enthusiasm (2), Fortitude (1)
(1.7.467) utsho'dhyavasya syt sa vryamatiaktibhk
Fraud or deceit (9), Carelessness or error (2)
(1.7.468) kapao'str vyjadambhopadhaya chadmakaitave
(1.7.469) kustirnikti hya pramdo'navadhnat
Eagerness or curiosity (4), Women's affectionate actions (six listed) (1)
(1.7.470) kauthala kautuka ca kutuka ca kuthalam
(1.7.471) str vilsabibbokavibhram lalita tath
(1.7.472) hel lletyam hv kriy grabhvaj
Sport or amusement (6), Concealment or disguise (3)
(1.7.473) dravakeliparhs kr ll ca narma ca
(1.7.474) vyjo'padeo lakya ca kr khel ca krdanam
Sweat (3), Unconsciousness (2), camouflage (2), Excitement or hurry (2)
(1.7.475) gharmo nidgha sveda sytpralayo naaceat
(1.7.476) avahitthkragupti samau savegasabhramau
Three laughs: loud articulated (1), smile (1), laugh (1), Thrill (goosepimples)
(2)
(1.7.477) sydcchuritaka hsa sotprsa sa mank smitam
(1.7.478) madhyama sydvihasita romco romaharaam
Weeping (3), Yawning (2), Dishonest talk (2), Deviation or failure (2)
(1.7.479) krandita rudita krua jmbhastu triu jmbhaam
(1.7.480) vipralambho visavdo rigaa skhalana same
Sleep (5), Sleepiness or lassitude (2), Frown (3)
(1.7.481) synnidr ayana svpa svapna savea ityapi
(1.7.482) tandr praml bhrakuirbhrukuirbhrkui striym
(Angry) staring (1), Natural state or nature (5), trembling (2), Elation or fes
tival (5)
(1.7.483) adi sydasaumye'ki sasiddhiprakt tvime
(1.7.484) svarpa ca svabhvaca nisargactha vepathu
(1.7.485) kampo'tha kaa uddharo maha uddhava utsava mark iti nyavarga
Nether world (5), Hole or empty space (11)
The word suira has a variant uira. Similar for sui also
(1.8.486) adhobhuvanaptla balisadma rastalam mark atha ptlabhogivarga
(1.8.487) ngaloko'tha kuhara suira vivara bilam

(1.8.488) chidra nirvyathana roka randhra vabhra vap sui


Hole in the ground (2), Darkness (5), Complete darkness (1), Partial darkness (
1)
(1.8.489) gart'vaau bhuvi vabhre sarandhre suira triu
(1.8.490) andhakro'striy dhvnta tamisra timira tama
(1.8.491) dhvnte ghe'ndhatamasa ke'vatamasa tama
Universal darkness (1), Snake (2), King of snakes (2), A type of snake (2), Pyt
hon or large snake (3)
(1.8.492) vivaksatamasa ng kdraveystadvara
(1.8.493) eo'nanto vsukistu sarparjo'tha gonase
(1.8.494) tilitsa sydajagare ayurvhasa ityubhau
Water snake (2), A type of nonpoisonous snake (2), A variegated snake (2), Shed
ded snake (2)
(1.8.495) alagardo jalavyla samau rjilauubhau
(1.8.496) mludhno mtulhirnirmukto muktakacuka
Snake or serpent (33)
(1.8.497) sarpa pdkurbhujago bhujago'hirbhujagama
(1.8.498) vio viadharacakr vyla sarspa
(1.8.499) kual ghapccakurav kkodara pha
(1.8.500) darvkaro drghapho dandako bileaya
(1.8.501) uraga pannago bhog jihmaga pavanana
(1.8.502) lelihno dvirasano gokara kacuk tath
(1.8.503) kumbhnasa phaadharo harirbhogadharastath
Body of a snake (1), Fang (2), Pertaining to a snake (1), Hood of a snake(2)
(1.8.504) ahe arra bhoga sydrapyahidarik
(1.8.505) trivheya vi'sthydi sphay tu pha dvayo
Snake's venom (3), List of nine specific venoms
(1.8.506) samau kacukanirmokau kveastu garala viam
(1.8.507) pusi klbe ca kkolaklakahalhal
(1.8.508) saurrika auklikeyo brahmaputra pradpana
(1.8.509) drado vatsanbhaca viabhed am nava
Poison expert (2), Snake catcher (2)
(1.8.510) viavaidyo jguliko vylagrhyahituika mark iti ptlabhogivarga
Hell (4), Six specific hells listed, (Hell-bound) souls (1), River in hell (1),
Misery (in hell) (1)
(1.9.511) synnrakastu narako nirayo durgati striym mark atha narakavarga
(1.9.512) tadbhedstapan'vcimahrauravaraurav
(1.9.513) saghta klastra cetydy sattvstu nrak
(1.9.514) pret vaitara sindhu sydalakmstu nirti
Condemnation (to hell) (2), Agony (3)
(1.9.515) viirj kra tu ytan tvravedan
Pain or suffering of various types (9)
(1.9.516) p bdh vyath dukhammanasya prastijam
(1.9.517) sytkaa kcchrambhla trive bhedyagmi yat mark iti narakavarga
Sea or ocean (15), Specific oceans (two listed)
(1.10.518) samudro'bdhirakpra prvra saritpati mark atha vrivarga
(1.10.519) udanvnudadhi sindhu sarasvnsgaro'rava
(1.10.520) ratnkaro jalanidhirydapatirapmpati
(1.10.521) tasya prabhed krodo lavaodastath'pare
Water (27), watery (2)
(1.10.522) pa str bhmni vrvri salila kamala jalam
(1.10.523) paya kllamamta jvana bhuvana vanam
(1.10.524) kabandhamudaka ptha pukara sarvatomukham
(1.10.525) ambho'rastoyapnyanrakrmbuambaram
(1.10.526) meghapupa ghanarasastriu dve pyamammayam
Wave (4), Big wave (2), Whirlpool (1), Droplet (4)
(1.10.527) bhagastaraga rmirv striy vcirathormiu
(1.10.528) mahatsllolakallolau sydvarto'mbhas bhrama
(1.10.529) pantibindupat pumso viprua striym
Circular motion in a water drain (4), Bank or shore (5)

(1.10.530) cakri puabhed syurbhramca jalanirgam


(1.10.531) kla rodhaca tra ca pratra ca taa triu
Two banks listed, The channel or bed of a river (1)
(1.10.532) prvre parrvc tre ptra tadantaram
Island (2), Islet in the river bank (1), Sandy beach (2)
(1.10.533) dvpo'striymantarpa yadantarvriastaam
(1.10.534) toyotthita tatpulina saikata sikatmayam
Mud or clay (5), Overflow (2), Ditches (for water) made in dry beds (2)
(1.10.535) niadvarastu jambla pako'str dakardamau
(1.10.536) jalocchvs parvh kpakstu vidrak
Navigable (1), Boat (3), Raft or small boat (3), Stream of water (1)
(1.10.537) nvya triliga nautrye striy naustaraistari
(1.10.538) uupa tu plava kola sroto'mbusaraa svata
Toll (for crossing river) (2), Wooden water carrier (1), Merchants on waterways
(2), Helmsman (2)
(1.10.539) tarastarapaya syd dro khmbuvhin
(1.10.540) sytrika potavaik karadhrastu nvika
Steersman or rower (2), Mast (2), Oar (2), Rudder (2)
(1.10.541) niymak potavh kpako guavkaka
(1.10.542) naukdaa kepa sydaritra keniptaka
Scraper or shovel (2), Bucket (2), Half of a boat (1), Alit (1)
(1.10.543) abhri str khakuddla sekaptra tu secanam
(1.10.544) klbe'rdhanva nvo'rdhe'ttanauke'tinu triu
Clear or transparent (2), Turbid (3), Deep (3), Shallow (1)
(1.10.545) trivgdhtprasanno'ccha kaluo'naccha vila
(1.10.546) nimna gabhra gambhramuttna tadviparyaye
Bottomless or very deep (2), Fisherman (3), (Fishing) net (2), (Hemp) rope (2)
(1.10.547) agdhamatalaspare kaivarte dadhvarau
(1.10.548) nya pusi jla sycchaastra pavitrakam
Fish storage (2), Fishing (2), Fish (8), Specific (flat) fish (2)
(1.10.549) matsydhn kuve syd baia matsyavedhanam
(1.10.550) pthurom jhao matsyo mno vaisrio'aja
(1.10.551) visra akul ctha gaaka akulrbhaka
Porpoise (2), Specific small fish (2), Type of carp (2), Type of white fish (2)
(1.10.552) sahasradara phna ulp iuka samau
(1.10.553) nalamnacilicima proh tu aphar dvayo
Tiny fish (1), List of specific seven fishes, Aquatic creatures (2)
(1.10.554) kudramatsyasaghta potdhnamatho jha
(1.10.555) rohito madgura lo rjva akulastimi
(1.10.556) timigildayactha ydsi jalajantava
List of four aquatic creatures, Crab (2), Turtle or tortoise (3)
(1.10.557) tadbhed iumrodraakavo makardaya
(1.10.558) sytkulra karkaaka krme kamahakacchapau
Shark (2), Crocodile (2), Worm (3), Crocodile in Ganges (2)
(1.10.559) grho'vahro nakrastu kumbhro'tha mahlat
(1.10.560) gapada kiculako nihk godhik same
Leech (3), Pearl oyster (2), Conch (2)
(1.10.561) raktap tu jalauky striy bhmni jalaukasa
(1.10.562) muktsphoa striy ukti akha sytkamburastriyau
Small shell (2), Bivalve shell (2), Frog (6)
(1.10.563) kudraakh akhanakh ambk jalauktaya
(1.10.564) bheke makavarbhlraplavadardur
Small worm (2), Female frog (2), Female turtle (2)
(1.10.565) il gapad bhek varbhv kamah uli
Female sheat fish (1), Cocle (2), Lake or pond (2), Deep lake (1)
(1.10.566) madgurasya priy g durnm drghakoik
(1.10.567) jalay jaldhrstatrgdhajalo hrada
Trough near a well (2), Well (4)
(1.10.568) hvastu nipna sydupakpajalaye

(1.10.569) pusyev'ndhu prahi kpa udapna tu pusi v


Wooden contraption for extracting water from well (1), Facing of well
(1.10.570) nemistriksya vnho mukhabandhanamasya yat
Square or large pond (2), Natural pond (2)
(1.10.571) pukariy tu khta sydakhta devakhtakam
Deep pond or tank (5), Basin (2), Large circular reservoir (2)
(1.10.572) padmkarastago'str ksra saras sara
(1.10.573) veanta palvala clpasaro vp tu drghik
Moat or ditch (2), Dike or dam (1), Watering basin around a tree (3), River (16
)
(1.10.574) kheya tu parikhdhrastvambhas yatra dhraam
(1.10.575) sydlavlamvlamvpo'tha nad sarit
(1.10.576) taragi aivalin tain hrdin dhun
(1.10.577) srotasvin dvpavat sravant nimnag'pag
(1.10.578) klaka nirjhari rodhovakr sarasvat
River Ganges (8)
(1.10.579) gag viupad jahnutanay suranimnag
(1.10.580) bhgrath tripathag trisrot bhmasrapi
River Yamuna (4), River Narmada (4)
(1.10.581) klind sryatanay yamun amanasvas
(1.10.582) rev tu narmad somodbhav mekalakanyak
River created at the time of Gauri's marriage (2), River brought down by krtavryrj
una(2)
(1.10.583) karatoy sadnr bhud saitavhin
River Shatardu (2), River Vipasha (2), River Shona (2), Canal (1)
(1.10.584) atadrustu utudri sydvip tu vip striym
(1.10.585) oo hirayavha sytkuly'lp ktrim sarit
List of five rivers, additional list includes: kauik gaak carmavatgod ve etc.
Mouth of a river (1), Channel or water-course (1)
(1.10.586) arvat vetravat candrabhg sarasvat
(1.10.587) kver sarito'nyca sambheda sindhusagama
(1.10.588) dvayo pral payasa padavy triu tttarau
Things born in a river devik or saray: sample construction
(1.10.589) deviky sarayv ca bhave dvikasravau
Night-blooming lotus: White (2), Red (2)
(1.10.590) saugandhika tu kahlra hallaka raktasadhyakam
Water lily (2), Blue (2), White (2), Root (of) lily (1), Pistia Stratiotes (2)
(1.10.591) sydutpala kuvalayamatha nlmbujanma ca
(1.10.592) indvara ca nle'sminsite kumudakairave
(1.10.593) lkame kanda sydvripar tu kumbhik
Aquatic plant, moss (3), Full of lilies (2), Full of lotuses (3)
(1.10.594) jalanl tu aivla aivalo'tha kumudvat
(1.10.595) kumudiny naliny tu bisinpadminmukh
Lotus (16)
(1.10.596) v pusi padma nalinamaravinda mahotpalam
(1.10.597) sahasrapatra kamala atapatra kueayam
(1.10.598) pakeruha tmarasa srasa sarasruham
(1.10.599) bisaprasnarjvapukar'mbhoruhi ca
Lotus: white (2), red (3), Stalk of water lily (3)
(1.10.600) puarka sitmbhojamatha raktasaroruhe
(1.10.601) raktotpala kokanada nlo nlamath'striym
Lotus fibre (2), Collection of water lilies (1)
The words kha or aa mean an assemblage in general.
(1.10.602) mla bisamabjdikadambe khaamastriym
Parts of water lily: root (2), filament (2), new leaf (2), Lotus seed (2)
(1.10.603) karaha iphkanda kijalka kesaro'striym
(1.10.604) savartik navadala bjakoo varaka mark iti vrivarga
All the 10 sections of the first part with main and related words are thus fini
shed.
(1.11.605) ukta svarvyomadikkladhabddi sanyakam

(1.11.606) ptlabhoginaraka vri cai ca sagatam


(1.11.607) ityamarasihaktau nmalignusane
(1.11.608) svardika prathama sga eva samarthita
|| amarakoa eva nmalig'nusana kha 2 ||
amarakoe dvitya bhmydikam |
vargabhed
(2.0.1)
(2.0.2)
(2.1.3)
(2.1.4)
(2.1.5)
(2.1.6)
(2.1.7)
(2.1.8)
(2.1.9)
(2.1.10)
(2.1.11)
(2.1.12)
(2.1.13)
(2.1.14)
(2.1.15)
(2.1.16)
(2.1.17)
(2.1.18)
(2.1.19)
(2.1.20)
(2.1.21)
(2.1.22)
(2.1.23)
(2.1.24)
(2.1.25)
(2.1.26)
(2.1.27)
(2.1.28)
(2.1.29)
(2.1.30)
(2.1.31)
(2.1.32)
(2.1.33)
(2.1.34)
(2.1.35)
(2.1.36)
(2.1.37)
(2.1.38)
(2.1.39)
(2.1.40)
(2.2.41)
(2.2.42)
(2.2.43)
(2.2.44)
(2.2.45)
(2.2.46)
(2.2.47)
(2.2.48)
(2.2.49)
(2.2.50)
(2.2.51)

varg pthvpurakmbhdvanauadhimgdibhi
nbrahmakatravi drai sgopgairihodit
bhrbhmiracal'nant ras vivambhar sthit
dhar dharitr dharai koirjy kyap kiti
sarvasah vasumat vasudhorv vasundhar
gotr ku pthiv pthv km'vanirmedin mah
vipul gahvar dhtr gauril kumbhin kam
bhtadhtr ratnagarbh jagat sgarmbar
mnmttik praast tu mts mtsn ca mttik
urvar sarvasasyhy syda kramttik
avnaro dvvapyanyaligau sthala sthal
samnau marudhanvnau dve khilprahate same
trivatho jagat loko viapa bhuvana jagat
loko'ya bhrata varam arvatystu yo'vadhe
dea prgdakia prcya udcya pacimottara
pratyanto mlecchadea synmadhyaddeastu madhyama
ryvarta puyabhmirmadhya vindhyahimlayo
nvjjanapado deaviayau t'pavartanam
trivgohnnaaprye navnnavala ityapi
kumudvnkumudaprye vetasvnbahuvetase
dvala daharite sajamble tu pakila
jalapryamanpa sytpusi kacchastathvidha
str arkar arkarila rkara arkarvati
dea evdimvevavamunney sikatvati
deo nadyambuvyambusapannavrhiplita
synnadmtko devamtkaca yathkramam
surji dee rjanvnsyttato'nyatra rjavn
goha gosthnaka tattu gauhna bhtaprvakam
paryantabh parisara seturlau striy pumn
vmalraca nkuca valmka punapusakam
ayanam vartma mrgdhvapanthna padav sti
sarai paddhati pady vartanyekapadti ca
atipanth supanthca satpathacrcite'dhvani
vyadhvo duradhvo vipatha kadadhv kpatha sam
apanthstvapatha tulye gakacatupathe
prntara dranyo'dhv kntra vartma durgamam
gavyti str kroayuga nalva kikucatuatam
ghapatha sasaraa tatpurasyopanikaram
dyvpthivyau rodasyau dyvbhm ca rodas
divaspthivyau gaj tu rum syllavakara | iti bhmivarga
p str purnagaryau v pattana puabhedanam | atha puravarga
sthnya nigamo'nyattu yanmlanagartpuram
tacchkhnagara veo veyjanasamraya
paastu niadyy vipai payavthik
rathy pratol viikh syccayo vapramastriym
prkro varaa sla prcna prtanto vti
bhitti str kuyameka yadantarnyastakkasam
gha gehodavasita vema sadma niketanam
ninta pastyasadana bhavangramandiram
gh pusi ca bhmnyeva nikyyanilaylay
vsa ku dvayo l sabh sajavana tvidam

(2.2.52)
(2.2.53)
(2.2.54)
(2.2.55)
(2.2.56)
(2.2.57)
(2.2.58)
(2.2.59)
(2.2.60)
(2.2.61)
(2.2.62)
(2.2.63)
(2.2.64)
(2.2.65)
(2.2.66)
(2.2.67)
(2.2.68)
(2.2.69)
(2.2.70)
(2.2.71)
(2.2.72)
(2.2.73)
(2.2.74)
(2.2.75)
(2.2.76)
(2.2.77)
(2.2.78)
(2.2.79)
(2.2.80)
(2.2.81)
(2.3.82)
(2.3.83)
(2.3.84)
(2.3.85)
(2.3.86)
(2.3.87)
(2.3.88)
(2.3.89)
(2.3.90)
(2.3.91)
(2.3.92)
(2.3.93)
(2.3.94)
(2.3.95)
(2.3.96)
(2.3.97)
(2.3.98)
(2.4.99)
(2.4.100)
(2.4.101)
(2.4.102)
(2.4.103)
(2.4.104)
(2.4.105)
(2.4.106)
(2.4.107)
(2.4.108)
(2.4.109)
(2.4.110)
(2.4.111)

catula munn tu paraloajo'striym


caityamyatana tulye vjil tu mandur
veana ilpil prap pnyalik
mahachtrdinilayo gaj tu madirgham
garbhgra vsaghamaria stikgham
kuimo'str nibaddh bhcandral irogham
vtyana gavko'tha maapo'str janraya
harmydi dhanin vsa prsdo devabhbhujm
saudho'str rjasadanamupakryopakrik
svastika sarvatobhadro nandyvartdayo'pi ca
vicchandaka prabhed hi bhavantvarasadmanm
stryagra bhbhujmantapura sydavarodhanam
uddhntacvarodhaca sydaa kaumamastriym
praghapraghalind bahirdvraprakohake
ghvagraha dehalyagaa catvarjire
adhastddrui il ns drupari sthitam
pracchannamantardvra sytpakadvra tu pakakam
valkandhre paalaprnte'tha paala chadi
gopnas tu valabh chdane vakradrui
kapotapliky tu viaka punapusakam
str dvrdvra prathra syddhitardistu vedik
torao'str bahirdvram puradvra tu gopuram
ka prdvri yaddhastinakhastasminnatha triu
kapamarara tulye tadvikambho'rgala na n
rohaa sytsopna nireistvadhirohi
samrjan odhan sytsakaro'vakarastath
kipte mukha nisaraa saniveo nikaraam
samau savasathagrmau vemabhrvsturastriym
grmnta upaalya sytsmasme striymubhe
ghoa bhrapall sytpakkaa abarlaya | iti puravarga
mahdhre ikharikmbhdahryadharaparvat | atha ailavarga
adrigotragirigrvcalaailailoccay
loklokacakravlastrikastrikakutsamau
astastu caramakmbhdudaya prvaparvata
himavnniadho vindhyo mlyavnpriytrika
gandhamdanamanye ca hemakdayo nag
paprastaragrvopalmna il dat
ko'str ikhara ga praptastvatao bhgu
kaako'str nitambo'dre snu prastha snurastriym
utsa prasravaa vripravho nirjharo jhara
dar tu kandaro v str devakhtabile guh
gahvara gaaailstu cyut sthlopal gire
dantakstu bahistiryak pradennirgat gire
khani striymkara sytpd pratyantaparvat
upatyakdrersann bhmirrdhvamadhityak
dhturmanaildyadrergairika tu vieata
nikujakujau v klbe latdipihitodare | iti ailavarga
aavyaraya vipina gahana knana vanam | atha vanauadhivarga
mahrayamarayn ghrmstu niku
rma sydupavana ktrima vanameva yat
amtyagaikgehopavane vkavik
pumnkra udyna rja sdhraa vanam
sydetadeva pramadavanamantapurocitam
vthylirvali pakti re lekhstu rjaya
vany vanasamhe sydakuro'bhinavodbhidi
vko mahruha kh viap pdapastaru
anokaha kua la pal drudrumgam
vnaspatya phalai pupttairapupdvanaspati
oadhya phalapknt syuravandhyah phalegrahi
vandhyo'phalo'vake ca phalavnphalina phal

(2.4.112)
(2.4.113)
(2.4.114)
(2.4.115)
(2.4.116)
(2.4.117)
(2.4.118)
(2.4.119)
(2.4.120)
(2.4.121)
(2.4.122)
(2.4.123)
(2.4.124)
(2.4.125)
(2.4.126)
(2.4.127)
(2.4.128)
(2.4.129)
(2.4.130)
(2.4.131)
(2.4.132)
(2.4.133)
(2.4.134)
(2.4.135)
(2.4.136)
(2.4.137)
(2.4.138)
(2.4.139)
(2.4.140)
(2.4.141)
(2.4.142)
(2.4.143)
(2.4.144)
(2.4.145)
(2.4.146)
(2.4.147)
(2.4.148)
(2.4.149)
(2.4.150)
(2.4.151)
(2.4.152)
(2.4.153)
(2.4.154)
(2.4.155)
(2.4.156)
(2.4.157)
(2.4.158)
(2.4.159)
(2.4.160)
(2.4.161)
(2.4.162)
(2.4.163)
(2.4.164)
(2.4.165)
(2.4.166)
(2.4.167)
(2.4.168)
(2.4.169)
(2.4.170)
(2.4.171)

praphullotphullasaphullavykoavikacasphu
phullacaite vikasite syuravandhydayastriu
sthurv n dhruva akurhrasvakhipha kupa
aprake stambagulmau vall tu vratatirlat
lat pratnin vrudgulminyulapa ityapi
nagdyroha ucchrya utsedhacocchrayaca sa
astr praka skandha synmlcchkhvadhistaro
same khlate skandhakhle iphjae
khiphvaroha synmlccgra gat lat
irogra ikhara v n mla budhno'ghrinmaka
sro majj nari tvakstr valka valkalamastriym
kha drvindhana tvedha idhmamedha samitstriym
nikuha koara v n vallarirmajari striyau
patra pala chadana dala para chada pumn
pallavo'str kisalaya vistro viapo'striym
vkdn phala sasya vnta prasavabandhanam
me phale alu sycchuke vnamubhe triu
krako jlaka klbe kalik koraka pumn
sydgucchakastu stabaka kumalo mukulo'striym
striya sumanasa pupa prasna kusuma sumam
makaranda puparasa parga sumanoraja
dvihna prasave sarva hartakydaya striym
vatthavaiavaplkanaiyagrodhaigudam phale
brhata ca phale jambv jamb str jambu jmbavam
pupe jtprabhtaya svalig vrhaya phale
vidrydystu mle'pi pupe klbe'pi pal
bodhidrumacaladala pippala kujarana
avatthe'tha kapitthe syurdadhitthagrhimanmath
tasmindadhiphala pupaphaladantaahvapi
udumbaro jantuphalo yajgo hemadugdhaka
kovidre camarika kuddlo yugapatraka
saptaparo vilatvak rado viamacchada
ragvadhe rjavkaampkacaturagul
revatavydhightaktamlasuvarak
syurjambre dantaahajambhajambhrajambhal
varuo varaa setustiktaka kumraka
punge puruastuga kesaro devavallabha
pribhadre nimbatarurmandra prijtaka
tinie syandano nem rathadruratimuktaka
vajulacitrakcctha dvau ptanakaptanau
mrtake madhke tu guapupamadhudrumau
vnaprasthamadhuhlau jalaje'tra madhlaka
plau guaphala sras tasmistu girisambhave
akoakandarlau dvvakoe tu nikocaka
pale kiuka paro vtapoto'tha vetase
rathbhrapupaviduratavnravajul
dvau parivydhavidulau ndey cmbuvetase
obhjane igrutkagandhakkvamocak
rakto'sau madhuigru sydaria phenila samau
bilve ilyaailau mlrarphalvapi
plako ja parka synnyagrodho bahupdvaa
glava baro lodhrastirastilvamrjanau
mracto raslo'sau sahakro'tisaurabha
kumbholkhalaka klbe kauiko guggulu pura
elu lemtaka ta uddlo bahuvraka
rjdana priyla sytsannakadrurdhanupaa
gambhr sarvatobhadr kmar madhuparik
rpar bhadrapar ca kmaryacpyatha dvayo
karkandhrbadar koli kola kuvalaphenile
sauvra badara ghopyatha sytsvdukaaka

(2.4.172)
(2.4.173)
(2.4.174)
(2.4.175)
(2.4.176)
(2.4.177)
(2.4.178)
(2.4.179)
(2.4.180)
(2.4.181)
(2.4.182)
(2.4.183)
(2.4.184)
(2.4.185)
(2.4.186)
(2.4.187)
(2.4.188)
(2.4.189)
(2.4.190)
(2.4.191)
(2.4.192)
(2.4.193)
(2.4.194)
(2.4.195)
(2.4.196)
(2.4.197)
(2.4.198)
(2.4.199)
(2.4.200)
(2.4.201)
(2.4.202)
(2.4.203)
(2.4.204)
(2.4.205)
(2.4.206)
(2.4.207)
(2.4.208)
(2.4.209)
(2.4.210)
(2.4.211)
(2.4.212)
(2.4.213)
(2.4.214)
(2.4.215)
(2.4.216)
(2.4.217)
(2.4.218)
(2.4.219)
(2.4.220)
(2.4.221)
(2.4.222)
(2.4.223)
(2.4.224)
(2.4.225)
(2.4.226)
(2.4.227)
(2.4.228)
(2.4.229)
(2.4.230)
(2.4.231)

vikakata suvvko granthilo vyghrapdapi


airvato ngarago ndey bhmijambuk
tinduka sphrjaka klaskandhaca itisrake
kkendu kulaka kkatinduka kkapluke
golho jhalo ghapalirmokamukakau
tilaka kuraka rmnsamau piculajhvukau
rparik kumudik kumbh kaiaryakaphalau
kramuka paikkhya sytpa lkprasdana
tdastu ypa kramuko brahmayo brahmadru ca
tla ca npapriyakakadambstu haripriya
vravko'rukaro'gnimukh bhalltak triu
gardabhe kandarlakaptanasuprvak
plakaca tinti cicmliktho ptasrake
sarjaksanabandhkapupapriyakajvak
sle tu sarjakryvakarak sasyasambara
nadsarjo vratarurindradru kakubho'rjuna
rjdana phaldhyaka krikymatha dvayo
igud tpasatarurbhrje carmimdutvacau
picchil pra moc sthiryu lmalirdvayo
picch tu lmalvee rocana kalmali
cirabilvo naktamla karajaca karajake
prakrya ptikaraja ptika kalimraka
karajabhed grantho markayagravallar
roh rohitaka plhaatrurdimapupaka
gyatr blatanaya khadiro dantadhvana
arimedo vikhadire kadara khadire site
somavalko'pyatha vyghrapucchagandharvahastakau
eraa urubkaca rucakacitrakaca sa
cacu pacgulo maavardhamnavyaambak
alp am amra syccham saktuphal iv
pitako marubaka vasana karahaka
alyaca madane akrapdapa pribhadraka
bhadradru drukilima ptadru ca dru ca
ptikha ca sapta syurdevadruyatha dvayo
pali palmogh kcasthl phaleruh
kavnt kuberk ym tu mahilhvay
lat govandan gundr priyagu phalin phal
vivaksen gandhaphal krambh priyakaca s
makaparapatroranaakavagauuk
syonkaukansarkadrghavntakuanna
amt ca vayasth ca triligastu bibhtaka
nkastua karaphalo bhtvsa kalidruma
abhay tvavyath pathy kyasth ptanmt
kartak haimavat cetak reyas iv
ptadru sarala ptikha ctha drumotpala
karikra parivydho lakuco likuco ahu
panasa kaakiphalo niculo hijjalo'mbuja
kkodumbarik phalgurmalayrjaghanephal
aria sarvatobhadrahigunirysamlak
picumandaca nimbe'tha picchilguruiap
kapil bhasmagarbh s irastu kaptana
bhailo'pyatha cmpeyacampako hemapupaka
etasya kalik gandhaphal sydatha kesare
bakulo vajulo'oke samau karakadimau
cmpeya kesaro ngakesara kcanhvaya
jay jayant tarkr ndey vaijayantik
rparamagnimantha sytkaik gaikrik
jayo'tha kuaja akro vatsako girimallik
etasyaiva kaligendrayavabhadrayava phale
kapkaphalvignasue karamardake

(2.4.232)
(2.4.233)
(2.4.234)
(2.4.235)
(2.4.236)
(2.4.237)
(2.4.238)
(2.4.239)
(2.4.240)
(2.4.241)
(2.4.242)
(2.4.243)
(2.4.244)
(2.4.245)
(2.4.246)
(2.4.247)
(2.4.248)
(2.4.249)
(2.4.250)
(2.4.251)
(2.4.252)
(2.4.253)
(2.4.254)
(2.4.255)
(2.4.256)
(2.4.257)
(2.4.258)
(2.4.259)
(2.4.260)
(2.4.261)
(2.4.262)
(2.4.263)
(2.4.264)
(2.4.265)
(2.4.266)
(2.4.267)
(2.4.268)
(2.4.269)
(2.4.270)
(2.4.271)
(2.4.272)
(2.4.273)
(2.4.274)
(2.4.275)
(2.4.276)
(2.4.277)
(2.4.278)
(2.4.279)
(2.4.280)
(2.4.281)
(2.4.282)
(2.4.283)
(2.4.284)
(2.4.285)
(2.4.286)
(2.4.287)
(2.4.288)
(2.4.289)
(2.4.290)
(2.4.291)

klaskandhastamla syttpiccho'pyatha sinduke


sinduvrendrasurasau nirgundriketyapi
ve gar gar devato jmta ityapi
rhastin tu bhru tanya tu mallik
bhpad tabhruca saivspho vanodbhav
ephlik tu suvah nirgu nlik ca s
sitsau vetasuras bhtaveyatha mgadh
gaik ythikmbah s pt hemapupik
atimukta puraka sydvsant mdhav lat
suman mlat jti saptal navamlik
mdhya kunda raktakastu bandhko bandhujvaka
sah kumr tarairamlnastu mahsah
tatra oe kurabakastatra pte kurakaaka
nl jhi dvayorb ds crtagalaca s
saireyakastu jhi syttasminkurabako'rue
pt kuraako jhi tasminsahacar dvayo
orapupa jappupa vajrapupa tilasya yat
pratihsaataprsacatahayamrak
karavre karre tu krakaragranthilvubhau
unmatta kitavo dhrto dhattra kanakhvaya
mtulo madanacsya phale mtulaputraka
phalapro bjapro rucako mtulugake
samrao marubaka prasthapupa phaijjaka
jambro'pyatha parse kahijarakuherakau
site'rjako'tra ph tu citrako vahnisajaka
arkhvavasuksphoagaarpavikra
mandracrkaparo'tra ukle'larkapratpasau
ivamall pupata ekhlo buko vasu
vand vkdan vkaruh jvantiketyapi
vatsdan chinnaruh guc tantrikmt
jvantik somavall vialy madhuparyapi
mrv dev madhuras mora tejan srav
madhlik madhure gokar pluparyapi
pmba viddhakarn sthpan reyas ras
ekl ppacel prcn vanatiktik
kau kaambharokarohi kaurohi
matsyapitt kabhed cakrg akuldan
tmaguptjahvya kar prvya
yaprokt kaimbi kapikacchuca marka
citropacitr nyagrodh dravant ambar v
pratyakre sutare ra mikaparyapi
apmrga aikhariko dhmrgavamayrakau
pratyakpar keapar kiih kharamajar
hajik brmha padm bharg brhmaayaik
agravall bleyakabarbaravardhak
maji vikas jig samag klameik
makapar mar bha yojanavallyapi
yso yavso dusparo dhanvaysa kunaka
rodan kacchurnant samudrnt durlabh
pnipar pthakpar citraparyaghrivallik
krouvinn sihapucch kala dhvan guh
nidigdhik sp vyghr bhat kaakrik
pracodan kul kudr duspar rriketyapi
nl kl kltakik grm madhuparik
rajan rphal tutth dro dol ca nlin
avalguja somarj suvalli somavallik
klame kaphal bkuc ptiphalyapi
kopakuly vaideh mgadh capal ka
ua pippal au koltha karipippal
kapivall kolavall reyas vaira pumn

(2.4.292)
(2.4.293)
(2.4.294)
(2.4.295)
(2.4.296)
(2.4.297)
(2.4.298)
(2.4.299)
(2.4.300)
(2.4.301)
(2.4.302)
(2.4.303)
(2.4.304)
(2.4.305)
(2.4.306)
(2.4.307)
(2.4.308)
(2.4.309)
(2.4.310)
(2.4.311)
(2.4.312)
(2.4.313)
(2.4.314)
(2.4.315)
(2.4.316)
(2.4.317)
(2.4.318)
(2.4.319)
(2.4.320)
(2.4.321)
(2.4.322)
(2.4.323)
(2.4.324)
(2.4.325)
(2.4.326)
(2.4.327)
(2.4.328)
(2.4.329)
(2.4.330)
(2.4.331)
(2.4.332)
(2.4.333)
(2.4.334)
(2.4.335)
(2.4.336)
(2.4.337)
(2.4.338)
(2.4.339)
(2.4.340)
(2.4.341)
(2.4.342)
(2.4.343)
(2.4.344)
(2.4.345)
(2.4.346)
(2.4.347)
(2.4.348)
(2.4.349)
(2.4.350)
(2.4.351)

cavya tu cavik kkacicguje tu kal


palaka tvikugandh vadar svdukaaka
gokaako gokurako vananga ityapi
viv vi prativitiviopaviru
ng mahauadha ctha krv dugdhik same
ataml bahusutbhrrindvar var
yaproktbhrupatrnryaya atvar
aheruratha ptadruklyakaharidrava
drv pacapac druharidr parjantyapi
vacogragandh agranth golom ataparvik
ukl haimavat vaidhyamtsihyau tu vik
vo'ara sihsyo vsako vjidantaka
spho girikar sydviukrntparjit
ikugandh tu kekukokilkekurakur
leya sycchtaivachatr madhurik misi
mireypyatha shuo vajra snukstr snuh gu
samantadugdhtho vellamamogh citrataul
taulaca kmighnaca viaga punapusakam
bal vylak gharav tu aapupik
mdvk gostan drk svdv madhuraseti ca
sarvnubhti saral tripu trivt trivt
tribha rocan ymplindhyau tu sueik
kl masravidalrdhacandr klameik
madhuka kltaka yaimadhuka madhuyaik
vidr krauklekugandh kro tu y sit
any kravidr synmahvetarkagandhik
lgal rad toyapippal akuldan
kharv krav dpyo mayro locamastaka
gop ym riv sydanantotpalariv
yogyamddhi siddhilakmyau vddherapyhvay ime
kadal vraabus rambh mocumatphal
khl mudgapar tu kkamudg sahetyapi
vrtk higul sih bhak dupradhari
nkul suras rsn sugandh gandhankul
nakule bhujagk chatrk suvah ca s
vidrigandhumat slapar sthir dhruv
tuiker samudrnt krps badareti ca
bhradvj tu s vany g tu abho va
ggeruk ngabal jha hrasvagavedhuk
dhmrgavo ghoaka synmahjl sa ptaka 883
jyotsn paolik jl ndey bhmijambuk
syllgalikyagniikh kkg kkansik
godhpad tu suvah musal tlamlik
ajag vi sydgojihvdrvike same
tmblavall tambl ngavallyapyatha dvij
hare reuk kaunt kapil bhasmagandhin
elvlukamaileya sugandhi harivlukam
vluka ctha plaky mukunda kundakundur
bla hrberabarhihodcya kembunma ca
klnusryavddhmapupataivni tu
aileya tlapar tu daity gandhaku mur
gandhin gajabhaky tu suvah surabh ras
mahera kunduruk sallak hldinti ca
agnijvlsubhike tu dhtak dhtupupik
pthvk candravlail nikuirbahiltha s
skmopakucik tutth korag tripu trui
vydhi kua pribhvya vpya pkalamutpalam
akhin corapup sytkeinyatha vitunnaka
jhamaljjha tl iv tmalakti ca
prapauarka pauaryamatha tunna kuberaka

(2.4.352)
(2.4.353)
(2.4.354)
(2.4.355)
(2.4.356)
(2.4.357)
(2.4.358)
(2.4.359)
(2.4.360)
(2.4.361)
(2.4.362)
(2.4.363)
(2.4.364)
(2.4.365)
(2.4.366)
(2.4.367)
(2.4.368)
(2.4.369)
(2.4.370)
(2.4.371)
(2.4.372)
(2.4.373)
(2.4.374)
(2.4.375)
(2.4.376)
(2.4.377)
(2.4.378)
(2.4.379)
(2.4.380)
(2.4.381)
(2.4.382)
(2.4.383)
(2.4.384)
(2.4.385)
(2.4.386)
(2.4.387)
(2.4.388)
(2.4.389)
(2.4.390)
(2.4.391)
(2.4.392)
(2.4.393)
(2.4.394)
(2.4.395)
(2.4.396)
(2.4.397)
(2.4.398)
(2.4.399)
(2.4.400)
(2.4.401)
(2.4.402)
(2.4.403)
(2.4.404)
(2.4.405)
(2.4.406)
(2.4.407)
(2.4.408)
(2.4.409)
(2.4.410)
(2.4.411)

kui kaccha kntalako nandivko'tha rkas


ca dhanahar kemadupatragaahsak
vyyudha vyghranakha karaja cakrakrakam
suir vidrumalat kapotghrirna nal
dhamanyajanake ca hanurhaavilsin
ukti akha khura koladala nakhamathhak
kk mtsn tuvarik mttlakasurraje
kuannaa dapura vneya paripelavam
plavagopuragonardakaivartmustakni ca
granthipara uka barha pupa sthaueyakukkure
marunml tu piun spkk dev lat laghu
samudrnt vadh koivar lakopiketyapi
tapasvin jams jail lomami
tvakpatramutkaa bhga tvaca coca vargakam
karcrako drviaka klpako vedhamukhyaka
oadhyo jtimtre syurajtau sarvamauadham
kkhya patrapupdi taulyo'lpamria
vialygniikhnant phalin akrapupik
syddakagandh chagalntrayveg vddhadraka
jugo bramh tu matsyk vayasth somavallar
paupar haimavat svarakr himvat
hayapucch tu kmboj mapar mahsah
tuiker raktaphal bimbik pluparyapi
barbar kabar tug kharapupjagandhik
elpar tu suvah rsn yuktaras ca s
cger cukrik dantaambahmlaloik
sahasravedh cukro'mlavetasa atavedhyapi
namaskr gaakr samag khadiretyapi
jvant jvan jv jvany madhusrav
krcaro madhuraka gahrasvgajvak
kirtatikto bhnimbo'nryatikto'tha saptal
vimal stal bhriphen carmakaetyapi
vyasol svduras vayasththa maklaka
nikumbho dantik pratyakreyudumbaraparyapi
ajamod tgragandh brahmadarbh yavnik
mle pukarakmrapadmapatri paukare
avyathticar padm cra padmacri
kmpilya karkaacandro raktgo rocantyapi
prapunnastveagajo dadrughnacakamardaka
padma urakhyaca palustu sukandaka
latrkadudrumau tatra harite'tha mahauadham
launa gjanriamahkandarasonak
punarnav tu othaghn vitunna suniaakam
sydvataka talo'parjit aaparyapi
prvatghri kaabh pay jyotimat lat
vrika tryam syttryant balabhadrik
vivaksenapriy girvrh badaretyapi
mrkavo bhgarja sytkkamc tu vyas
atapup sitacchatrticchatr madhur misi
avkpup krav ca sara tu prasri
tasy kaabhar rjabal bhadrabaletyapi
jan jatk rajan jatukccakravartin
saspartha a gandhaml agranthiketyapi
karcro'pi palo'tha kravella kahillaka
suav ctha kulaka patolastiktaka pau
kmakastu karkrururvru karka striyau
ikvku kautumb syttumbyalbrubhe same
citr gavk goumb vil tvindravru
aroghna sraa kando garastu samahil
kalambyupodik str tu mlaka hilamocik

(2.4.412)
(2.4.413)
(2.4.414)
(2.4.415)
(2.4.416)
(2.4.417)
(2.4.418)
(2.4.419)
(2.4.420)
(2.4.421)
(2.4.422)
(2.4.423)
(2.4.424)
(2.4.425)
(2.4.426)
(2.4.427)
(2.4.428)
(2.4.429)
(2.4.430)
(2.4.431)
(2.4.432)
(2.4.433)
(2.4.434)
(2.4.435)
(2.4.436)
(2.4.437)
(2.4.438)
(2.4.439)
(2.4.440)
(2.4.441)
(2.4.442)
(2.4.443)
(2.4.444)
(2.4.445)
(2.4.446)
(2.4.447)
(2.4.448)
(2.4.449)
(2.4.450)
(2.4.451)
(2.4.452)
(2.4.453)
(2.4.454)
(2.4.455)
(2.4.456)
(2.4.457)
(2.4.458)
(2.4.459)
(2.4.460)
(2.4.461)
(2.4.462)
(2.4.463)
(2.4.464)
(2.4.465)
(2.4.466)
(2.4.467)
(2.4.468)
(2.4.469)
(2.4.470)

vstuka kabhed syurdrv tu ataparvik


sahasravrybhrgavyau ruhnanttha s sit
golom atavry ca gal akulkak
kuruvindo meghanm must mustakamastriym
sydbhadramustako gundr cl cakralocca
vae tvaksrakarmratvcisratadhvaj
ataparv yavaphalo veumaskaratejan 970
veava kcakste syurye svanantyaniloddhat
granthirn parvaparu gundrastejanaka ara
naastu dhamana poakalo'tho kamastriym
ikugandh poagala pusi bhmni tu balvaj
rasla ikustadbhed purakntrakdaya
sydvraa vratara mle'syoramastriym
abhaya nalada sevyamamla jalayam
lmajjaka laghulayamavadheakpathe
nadayasta garmucchymkapramukh api
astr kua kutho darbha pavitramatha kattam 980
paurasaugandhikadhymadevejagdhakarauhiam
chatrticchatraplaghnau mltakabhste
apa blatam ghso yavasa tamarjunam
tn sahatisty nay tu naasahati
tarjhvayastlo nlikerastu lgal
gho tu pga kramuko guvka khapuro'sya tu
phalamudvegamete ca hintlasahitstraya
kharjra ketak tl kharjur ca tadrum iti vanauadhivarga
atha sihdi varga
siho mgendra pacsyo haryaka kesar hari
karavo mgripurmgadirmgana
puarka pacanakhacitrakyamgadvia
rdladvpinau vyghre tarakustu mgdana 990
varha skaro ghi kola potr kiri kii
dar gho stabdharom kroo bhdra ityapi
kapiplavagaplavagakhmgavalmukh
markao vnara ko vanauk atha bhalluke
kcchabhallabhallk gaake khagakhaginau
lulyo mahio vhdviatksarasairibh
striy iv bhrimyagomyumgadhrtak
glavacakakroupherupheravajambuk
oturbilo mrjro vadaaka khubhuk
trayo gaudheragaudhragaudhey godhiktmaje 1000
vvittu alyastallomni alal alala alam
vtapramrvtamga kokastvhmgo vka
mge kuragavtyuharijinayonaya
aieyameycarmdhyameasyaiamubhe triu
kadal kandal cnacamrupriyakvapi
samruceti hari am ajinayonaya
kasrarurunyakurakuambararauhi
gokarapataiaryarohitcamaro mg
gandharva arabho rma smaro gavaya aa
itydayo mgendrdy gavdy paujtaya 1010
adhogant tu khanako vka pudhvaja undura
undururmako'pykhurgirik blamik
cucundar gandham drghadeh tu mik
saraa kkalsa synmusal ghagodhik
lt str tantuvyoranbhamarkaak sam
nlagustu kmi karajalauk atapadyubhe
vcika kaka sydalidruau tu vcike
prvata kalarava kapoto'tha adana
patr yena ulkastu vyasrtipecakau
divndha kauiko ghko divbhto niana

(2.4.471)
(2.4.472)
(2.4.473)
(2.4.474)
(2.4.475)
(2.4.476)
(2.4.477)
(2.4.478)
(2.4.479)
(2.4.480)
(2.4.481)
(2.4.482)
(2.4.483)
(2.4.484)
(2.4.485)
(2.4.486)
(2.4.487)
(2.4.488)
(2.4.489)
(2.4.490)
(2.4.491)
(2.4.492)
(2.4.493)
(2.4.494)
(2.4.495)
(2.4.496)
(2.4.497)
(2.4.498)
(2.4.499)
(2.4.500)
(2.4.501)
(2.4.502)
(2.4.503)
(2.4.504)
(2.4.505)
(2.4.506)
(2.4.507)
(2.4.508)
(2.4.509)
(2.4.510)
(2.4.511)
(2.4.512)
(2.4.513)
(2.4.514)
(2.4.515)
(2.4.516)
(2.4.517)
(2.4.518)
(2.4.519)
(2.4.520)
(2.4.521)
(2.4.522)
(2.4.523)
(2.4.524)
(2.4.525)
(2.4.526)
(2.4.527)
(2.4.528)
(2.5.529)
(2.5.530)

vyghra sydbharadvja khajarastu khajana


lohaphastu kaka sydatha ca kikdivi
kaligabhgadhmy atha sycchatapatraka 1020
drvgho'tha sraga stokakactaka sam
kkavkustmraca kukkuacarayudha
caaka kalavika syttasya str caak tayo
pumapatye cakaira stryapatye caakaiva s
karkareu kareu sytkkaakrakarau samau
vanapriya parabhta kokila pika ityapi
kke tu karariabalipuasaktpraj
dhvktmaghoaparabhdbalibhugvyas api
sa eva ca cirajv caikadica maukuli
droakkastu kkolo dtyha klakahaka
tpicillau dkyyagdhrau kraukau samau 1030
krukrauco'tha baka kahva pukarhvastu srasa
kokacakracakravko rathghvayanmaka
kdamba kalahasa sydutkroakurarau samau
hasstu vetagarutacakrg mnasaukasa
rjahasstu te cacucaraairlohitai sit
malinairmallikkste dhrtarr sitetarai
arriririca balk bisakahik
hasasya yoidvara srasasya tu lakma
jatukjinapatr sytparo tailapyik
varva makik nl saragh madhumakik 1040
patagik puttik syddaastu vanamakik
da tajjtiralp sydgandhol vara dvayo
bhgr jhruk cr jhillik ca sam im
samau patagaalabhau khadhyoto jyotirigaa
madhuvrato madhukaro madhulimadhuplina
dvirephapupali bhga apada bhramarlaya
mayro barhio barh nlakaho bhujagabhuk
ikhvala ikh kek meghandnulsyapi
kek v mayrasya samau candrakamecakau
ikh c ikhaas tu picchabarhe napusake
khage vihagavihagavihagamavihyasa
akuntipakiakuniakuntaakunadvij
patatripatripatagapatatpatrarathaj
nagaukovjivikiravivikirapatatraya
nodbhav garutmanta pitsanto nabhasagam
te vie hrto madgu kraava plava
tittiri kukkubho lvo jvajvaca koraka
koyaika iibhako vartako vartikdaya
garutpakacchad patra patatra ca tanruham
str pakati pakamla cacustroirubhe striyau
pranonasannyet khagagatikriy
pe koo dvihne'a kulyo namastriym
pota pko'rbhako imbha pthuka vaka iu
strpusau mithuna dvandva yugma tu yugula yugam
samhe nivahavyhasadohavisaravraj
stomaughanikaratrtavrasaghtasacay
samudya samudaya samavyaca yo gaa
striy tu sahatirvnda nikuramba kadambakam
vndabhed samairvarga saghasrthau tu jantubhi
sajtyai kula ytha tirac punapusakam
pan samajo'nye samjo'tha sadharmim
synnikya pujar ttkara kamastriym
kpotaaukamyrataittirdni tadgae
ghsakt pakimgchekste ghyakca te
| iti sihdivarga
manuy mnu marty manuj mnav nar | atha manuyavarga
syu pumsa pacajan puru pru nara

(2.5.531)
(2.5.532)
(2.5.533)
(2.5.534)
(2.5.535)
(2.5.536)
(2.5.537)
(2.5.538)
(2.5.539)
(2.5.540)
(2.5.541)
(2.5.542)
(2.5.543)
(2.5.544)
(2.5.545)
(2.5.546)
(2.5.547)
(2.5.548)
(2.5.549)
(2.5.550)
(2.5.551)
(2.5.552)
(2.5.553)
(2.5.554)
(2.5.555)
(2.5.556)
(2.5.557)
(2.5.558)
(2.5.559)
(2.5.560)
(2.5.561)
(2.5.562)
(2.5.563)
(2.5.564)
(2.5.565)
(2.5.566)
(2.5.567)
(2.5.568)
(2.5.569)
(2.5.570)
(2.5.571)
(2.5.572)
(2.5.573)
(2.5.574)
(2.5.575)
(2.5.576)
(2.5.577)
(2.5.578)
(2.5.579)
(2.5.580)
(2.5.581)
(2.5.582)
(2.5.583)
(2.5.584)
(2.5.585)
(2.5.586)
(2.5.587)
(2.5.588)
(2.5.589)
(2.5.590)

str yoidabal yo nr smantin vadh


pratpadarin vm vanit mahil tath
viestvagan bhru kmin vmalocan
pramad mnin knt lalan ca nitambin
sundar rama rm kopan saiva bhmin
varroh mattakinyuttam varavarin
k|rtbhiek mahi bhoginyo'ny n|rpastriya
patn pig|rht ca dvity sahadharmi
bhry jytha pubhmni dr syttu kuumbin
puradhr sucaritr tu sat sdhv pativrat
k|rtaspatnikdhyhdhivinntha svayavar
pativar ca varytha kulastr kulaplik
kany kumr gaur tu nagnik'ngatrtav
synmadhyam d|rarajstaru yuvati same
sam snujanvadhvaciri tu suvsin
icchvat kmuk syd v|rasyant tu kmuk
kntrthin tu y yti saketa sbhisrik
pucal dhari bandhakyasat kulaetvar
svairi psul ca sydaiv iun vin
avr nipatisut vivastvidhave same
li sakh vayasytha pativatn sabhart|rk
v|rddh palikn prj tu praj prj tu dhmat
dr drasya bhry sycchdr tajjtireva ca
bhr tu mahdr jtipuyogayo sam
ary svayamary sytkatriy katriyyapi
updhyypyupdhyy sydcrypi ca svata
cryn tu puyoge sydary katriy tath
updhyynyupdhyy po strpusalaka
vrapatn vrabhry vramt tu vras
jtpaty prajt ca prast ca prastik
str nagnik koav syddtsacrike same
ktyyanyardhav|rddh y kyavasan'dhav
sairandhr paravemasth svava ilpakrik
asikn sydav|rddh y prey'ntapuracri
vrastr gaik vey rpjvtha s janai
satk|rt vramukhy sytkuan ambhal same
vipranik tvkaik daivajtha rajasval
strdharmiyavirtrey malin pupavatyapi
|rtumatyapyudakypi sydraja pupamrtavam
raddhlurdohadavat nikal vigatrtav
pannasattv sydgurviyantarvatn ca garbhi
gaikdestu gikya grbhia yauvata gae
punarbhrdidhirh dvistasy didhiu pati
sa tu dvijo'gredidhi saiva yasya kuumbin
knna kanyakjta suto'tha subhagsuta
saubhgineya sytprastraieyastu parastriy
pait|rvaseya sytpait|rvasryaca pit|rvasu
suto mt|rvasucaiva vaimtreyo vimt|rja
atha bndhakineya sydbandhulacsatsuta
kaulaera kaulateyo bhikuk tu sat yadi
tad kaulaineyo'sy kaulateyo'pi ctmaja
tmajastanaya snu suta putra striy tvam
hurduhitara sarve'patya toka tayo same
svajte tvaurasorasyau ttastu janaka pit
janayitr prasrmt janan bhagin svas
nannd tu svas patyurnaptr pautr suttmaj
bhrystu bhrt|rvargasya ytara syu parasparam
prajvat bhrt|rjy mtuln tu mtul
patipatnyo pras var vaurastu pit tayo
piturbhrt pit|rvya synmturbhrt tu mtula

(2.5.591)
(2.5.592)
(2.5.593)
(2.5.594)
(2.5.595)
(2.5.596)
(2.5.597)
(2.5.598)
(2.5.599)
(2.5.600)
(2.5.601)
(2.5.602)
(2.5.603)
(2.5.604)
(2.5.605)
(2.5.606)
(2.5.607)
(2.5.608)
(2.5.609)
(2.5.610)
(2.5.611)
(2.5.612)
(2.5.613)
(2.5.614)
(2.5.615)
(2.5.616)
(2.5.617)
(2.5.618)
(2.5.619)
(2.5.620)
(2.5.621)
(2.5.622)
(2.5.623)
(2.5.624)
(2.5.625)
(2.5.626)
(2.5.627)
(2.5.628)
(2.5.629)
(2.5.630)
(2.5.631)
(2.5.632)
(2.5.633)
(2.5.634)
(2.5.635)
(2.5.636)
(2.5.637)
(2.5.638)
(2.5.639)
(2.5.640)
(2.5.641)
(2.5.642)
(2.5.643)
(2.5.644)
(2.5.645)
(2.5.646)
(2.5.647)
(2.5.648)
(2.5.649)
(2.5.650)

yl syurbhrtara patny svmino dev|rdevarau


svasryo bhgineya syjjamt duhitu pati
pitmaha pit|rpit tatpit prapitmaha
mturmtmahdyeva sapidstu sanbhaya
samnodaryasodaryasagarbhyasahaj sam
sagotrabndhavajtibandhusvasvajan sam
jteya bandhut te kramdbhvasamhayo
dhava priya patirbhart jrastpapati samau
am|rte jraja kuo m|rte bhartari golaka
bhrtryo bhrt|rjo bhrt|rbhaginyau bhrtarvubhau
mtpitarau pitarau mtarapitarau prasjanayitrau
varvaurau vaurau putrau putraca duhit ca
dapat japat jypat bhrypat ca tau
garbhayo jaryu sydulba ca kalalo'striym
stimso vaijanano garbho bhra imau samau
t|rtyprak|rti aha klba pado napusake
iutva aiava blya truya yauvana same
sytsthvira tu v|rddhatva v|rddhasaghe'pi vrdhakam
palita jaras auklya kedau visras jar
syduttnaay imbh stanap ca stanadhay
blastu synmavako vayasthastaruo yuv
pravay sthaviro v|rddho jno jro jarannapi
varyndaam jyynprvajastvagriyo'graja
jaghanyaje syu kanihayavyo'varajnuj
amso durbala chto balavnmsalo'sala
tundilastundibhastund b|rhatkuki picaila
avao'vanacvabhrao natansike
keava keika ke valino valibha samau
vikalgastvapogaa kharvo hrasvaca vmana
khara sytkharaaso vigrastu gatansika
khura sytkhuraasa praju pragatajnuka
rdhvajurrdhvajnu sytsaju sahatajnuka
sydee badhira kubje gaula kukare kui
p|rniralpatanau roa pagau muastu muite
valira kekare khoe khajastriu jarvar
jaula klaka piplustilakastilaklaka
anmaya sydrogya cikits rukpratikriy
bheajauadhabhaiajynyagado jyurityapi
str rugruj copatparogavydhigadmay
kaya oaca yakm ca pratiyyastu pnasa
str kutkuta kava pusi ksastu kavathu pumn
ophastu vayathu otha pdasphoo vipdik
kilsasidhme kacchv tu pma pm vicarcik
ka kharjca kay visphoa piaka striym
vrao'striymrmamaru klbe nvraa pumn
koho maalaka kuhavitre durnmakras
nhastu nibandha sydgraharukpravhik
pracchardik vamica str pumstu vamathu sam
vydhibhed vidradhi str jvaramehabhagadar
lpada pdavalmka keaghnastvindraluptaka
amar mtrak|rcchram sytprve ukrvadhestriu
rogahryagadakro bhiagvaidyau cikitsake
vrto nirmaya kalya ullgho nirgato gadt
glnaglsn mayv vik|rto vydhito'pau
turo'bhyamito'bhynta samau pmanakacchurau
dadruo dadrurog sydarorogayuto'rasa
vtak vtarog sytstisro'tisrak
syu klinnke cullacillapill klinne'ki cpyam
unmatta unmdavati lemala lemaa kaph
nyubjo bhugne ruj v|rddhanbhau tundilatundibhau

(2.5.651)
(2.5.652)
(2.5.653)
(2.5.654)
(2.5.655)
(2.5.656)
(2.5.657)
(2.5.658)
(2.5.659)
(2.5.660)
(2.5.661)
(2.5.662)
(2.5.663)
(2.5.664)
(2.5.665)
(2.5.666)
(2.5.667)
(2.5.668)
(2.5.669)
(2.5.670)
(2.5.671)
(2.5.672)
(2.5.673)
(2.5.674)
(2.5.675)
(2.5.676)
(2.5.677)
(2.5.678)
(2.5.679)
(2.5.680)
(2.5.681)
(2.5.682)
(2.5.683)
(2.5.684)
(2.5.685)
(2.5.686)
(2.5.687)
(2.5.688)
(2.5.689)
(2.5.690)
(2.5.691)
(2.5.692)
(2.5.693)
(2.5.694)
(2.5.695)
(2.5.696)
(2.5.697)
(2.5.698)
(2.5.699)
(2.5.700)
(2.5.701)
(2.5.702)
(2.5.703)
(2.5.704)
(2.5.705)
(2.5.706)
(2.5.707)
(2.5.708)
(2.5.709)
(2.5.710)

vils sidhmalo'ndho'd|rmrcchle mrtamrcchitau


ukra tejoretas ca bjavryendriyi ca
myu pitta kapha lem striy tu tvagas|rgdhar
piita tarasa msa palala krvyammiam
uttatapta ukamsa syttadvallra triligakam
rudhire's|rglohitsraraktakatajaoitam
bukkgramsa h|rdaya h|rnmedastu vap vas
pacdgrvir many n tu dhamani ir
tilaka kloma mastika gorda kia malo'striym
antra purtagulmastu plh pusyatha vasnas
snyu striy klakhaayak|rt tu same ime
s|rik syandan ll dik netrayormalam
nsmala tu sigha pija karayormalam
mtra prasrva uccrvaskarau amala ak|rt
pura gthavarcaskamastr vihviau striyau
sytkarpara kaplo'str kkasa kulyamasthi ca
syccharrsthni kakla p|rhsthni tu kaeruk
irosthani karoi str prvsthani tu paruk
aga pratko'vayavo'paghano'tha kalevaram
gtra vapu sahanana arra varma vigraha
kyo deha klbapuso striy mrtistanustan
pdgra prapada pda padaghricarao'striym
tad granth ghuike gulphau pumnpristayoradha
jagh tu pras|rt jnruparvhvadastriym
sakthi klbe pumnrustatsadhi pusi vakaa
guda tvapna pyurn bastirnbheradho dvayo
kao n roiphalaka kai roi kakudmat
pacnnitamba strkay klbe tu jaghana pura
kpakau tu nitambasthau dvayahne kakundare
striym sphicau kaiprothvupastho vakyamayo
bhaga yonirdvayo ino mehro mehanaephas
muko'akoo v|raa p|rhavadhare trikam
picaakuk jaharodara tunda stanau kucau
ccuka tu kucgra synna n kroa bhujntaram
uro vatsa ca vakaca p|rha tu carama tano
skandho bhujairoso'str sadh tasyaiva jatru
bhumle ubhe kakau prvamastr tayoradha
madhyama cvalagna ca madhyo'str dvau parau dvayo
bhujabh praveo do sytkaphoistu krpara
asyopari pragaa sytprakohastasya cpyadha
mabandhdkaniha karasya karabho bahi
pacakha aya pistarjan sytpradein
agulya karakh syu pusyaguha pradein
madhyam'nmik cpi kanih ceti t kramt
punarbhava kararuho nakho'str nakharo'striym
prdeatlagokarstarjanydiyute tate
aguhe sakanihe sydvitastirdvdagula
pau capeapratalaprahast vist|rtgulau
dvau sahatau sahatatalapratalau vmadakiau
pirnikubja pras|rtistau yutvajali pumn
prakohe vist|rtakare hasto muy tu baddhay
sa ratni sydaratnistu nikanihena muin
vymo bhvo sakarayostatayostiryaganantaram
rdhvavist|rtado pin|rmne paurua triu
kaho galo'tha grvy irodhi kandharetyapi
kambugrv trirekh s'vaurgh k|rkik
vaktrsye vadana tuamnana lapana mukham
klbe ghra gandhavah gho ns ca nsik
ohdharau tu radanacchadau daanavsas
adhastccibuka gaau kapolau tatpar hanu

(2.5.711)
(2.5.712)
(2.5.713)
(2.5.714)
(2.5.715)
(2.5.716)
(2.5.717)
(2.5.718)
(2.5.719)
(2.5.720)
(2.5.721)
(2.5.722)
(2.5.723)
(2.5.724)
(2.5.725)
(2.5.726)
(2.5.727)
(2.5.728)
(2.5.729)
(2.5.730)
(2.5.731)
(2.5.732)
(2.5.733)
(2.5.734)
(2.5.735)
(2.5.736)
(2.5.737)
(2.5.738)
(2.5.739)
(2.5.740)
(2.5.741)
(2.5.742)
(2.5.743)
(2.5.744)
(2.5.745)
(2.5.746)
(2.5.747)
(2.5.748)
(2.5.749)
(2.5.750)
(2.5.751)
(2.5.752)
(2.5.753)
(2.5.754)
(2.5.755)
(2.5.756)
(2.5.757)
(2.5.758)
(2.5.759)
(2.5.760)
(2.5.761)
(2.5.762)
(2.5.763)
(2.5.764)
(2.5.765)
(2.5.766)
(2.5.767)
(2.5.768)
(2.5.769)
(2.5.770)

radan daan dant radstlu tu kkudam


rasaj rasan jihv prntvohasya s|rkki
lalamalika godhirrdhve d|rgbhy bhruvau striyau
krcamastr bhruvormadhya trakka kannik
locana nayana netramkaa cakuraki
d|rgd|r csru netrmbu rodana csramaru ca
apgau netrayorantau kako'pgadarane
karaabdagrahau rotra ruti str ravaa rava
uttamga ira ra mrdh n mastako'striym
cikura kuntalo vla kaca kea iroruha
tadv|rnde kaiika kaiyamalakcrakuntal
te lale bhramarak kkapaka ikhaaka
kabar keaveo'tha dhammilla sayat kac
ikh c keap vratinastu sa ja
ve prave rayairasyau viade kace
pa pakaca hastaca kalprth kactpare
tanruha roma loma tadv|rddhau maru pummukhe
kalpaveau nepathya pratikarma prasdhanam
daaite trivalakart'lakariuca maita
prasdhito'lak|rtaca bhitaca parik|rta
vibhrbhrjiuroci bhaa sydalakriy
alakrastvbharaa parikro vibhaam
maana ctha mukua kira punapusakam
cdmai iroratna taralo hramadhyaga
vlapy pritathy patrapy lalik
karik tlapatra sytkuala karaveanam
graiveyaka kahabh lambana syllalantik
svarai prlambik'thorastrik mauktikai k|rt
hro muktval devacchando'sau atayaik
hrabhed yaibheddgucchagucchrdhagostan
ardhahro mavaka ekvalyekayaik
saiva nakatraml sytsaptaviatimauktikai
vpaka prihrya kaako valayo'striym
keyramagada tulye agulyakamrmik
skargulimudr sytkakaa karabhaam
strkay mekhal kc saptak raan tath
klbe srasana ctha puskay |rkhala triu
pdgada tulkoirmajro npuro'striym
hasaka pdakaaka kiki kudraghaik
tvakphalak|rmiromi vastrayonirdaa triu
vlka kaumdi phla tu krpsa bdara ca tat
kaueya k|rmikoottha rkava m|rgaromajam
anhata nipravi tantraka ca navmbare
tasydudgamanya yaddhautayorvastrayoryugam
patrora dhautakaueya bahumlya mahdhanam
kauma dukla syddve tu nivta prv|rta triu
striy bahutve vastrasya da syurvastayordvayo
dairghyamyma roha pariho vilat
paaccara jravastra samau naktakakarpaau
vastramcchdana vsacaila vasanamaukam
sucelaka pao'str sydvari sthlaaka
nicola pracchadapaa samau rallakakambalau
antaryopasavynaparidhnnyadhouke
dvau prvrottarsagau samau b|rhatik tath
savynamuttarya ca cola krpsako'striym
nra sytprvarae him'nilanivrae
ardhoruka varastr sycchatakamastriym
syt trivprapadna tatprpnotyprapada hi yat
astr vitnamulloco dydya vastravemani
pratisr javanik syttiraskari ca s

(2.5.771)
(2.5.772)
(2.5.773)
(2.5.774)
(2.5.775)
(2.5.776)
(2.5.777)
(2.5.778)
(2.5.779)
(2.5.780)
(2.5.781)
(2.5.782)
(2.5.783)
(2.5.784)
(2.5.785)
(2.5.786)
(2.5.787)
(2.5.788)
(2.5.789)
(2.5.790)
(2.5.791)
(2.5.792)
(2.5.793)
(2.5.794)
(2.5.795)
(2.5.796)
(2.5.797)
(2.5.798)
(2.5.799)
(2.5.800)
(2.5.801)
(2.5.802)
(2.5.803)
(2.5.804)
(2.5.805)
(2.5.806)
(2.5.807)
(2.6.808)
(2.6.809)
(2.6.810)
(2.6.811)
(2.6.812)
(2.6.813)
(2.6.814)
(2.6.815)
(2.6.816)
(2.6.817)
(2.6.818)
(2.6.819)
(2.6.820)
(2.6.821)
(2.6.822)
(2.6.823)
(2.6.824)
(2.6.825)
(2.6.826)
(2.6.827)
(2.6.828)
(2.6.829)
(2.6.830)

parikarmgasaskra synmrirmrjan m|rj


udvartanotsdane dve same plva plava
snna carc tu crcikya sthsako'tha prabodhanam
anubodha patralekh patrgulirime same
tamlapatratilakacitraki vieakam
dvitya ca turya ca na striymatha kukumam
kmrajanmgniikha vara bhlkaptane
raktasakocapiuna dhra lohitacandanam
lk rk jatu klbe yvo'lakto drummaya
lavaga devakusuma rsajamatha jyakam
klyaka ca klnusrya ctha samrthakam
vaikgururjrhalohakmijajogakam
klgurvaguru syttu magaly malligandhi yat
yakadhpa sarjaraso rlasarvarasvapi
bahurpo'pyatha v|rkadhpak|rtrimadhpakau
turuka piaka sihlo yvano'pyatha pyasa
rvso v|rkadhpo'pi rveasaraladravau
m|rganbhirm|rgamada kastr ctha kolakam
kakolaka koaphalamatha karpramastriym
tailaparikagore haricandanamastriym
tilapar tu patrga rajana raktacandanam
kucandana ctha jtkoajtphale same
karprgurukastrkakkolairyakakardama
gtrnulepan vartirvaraka sydvilepanam
crni vsayog syurbhvita vsita triu
saskro gandhamlydyairya syttadadhivsanam
mlya mlsrajau mrdhni keamadhye tu garbhaka
prabhrataka ikhlambi puronyasta lalmakam
prlambamjulambi sytkahdvaikakika tu tat
yattiryak kiptamurasi ikhsvpaekharau
racan sytparisyanda bhoga pariprat
upadhna tpabarha ayyy ayanyavat
ayana macaparyakapalyak khavy sam
genduka kanduko dpa pradpa phamsanam
samudgaka sapuaka pratigrha patadgraha
prasdhan kakatik pita paavsaka
darpae mukurdarau vyajana tlav|rntakam | iti manuyavarga
satatirgotrajananakulnyabhijannvayau
| atha brahmavarga
vao'nvavya satno var syurbrhmadaya
viprakatriyavi drcturvaryamiti sm|rtam
rjabj rjavayo bjyastu kulasabhava
mahkulakulnryasabhyasajjanasdhava
brahmacr g|rh vnaprastho bhikucatuaye
ramo'str dvijtyagrajanmabhdevavav
vipraca brhmao'sau akarm ygdibhirvta
vidvnvipaciddoaja sansudh kovido budha
dhro man ja prja sakhyvnpaita kavi
dhmnsri k|rt k|rirlabdhavaro vicakaa
dradar drghadar rotriyacchndasau samau
mmsako jaiminye vednt brahmavdini
vaieike sydaulkya saugata nyavdini
naiyyikastvakapda sytsydvdika rhaka
crvkalaukyatikau satkrye skhyakpilau
updhyyo'dhypako'tha synniekdik|rdguru
mantravykhyk|rdcrya de tvadhvare vrat
ya ca yajamnaca sa somavati dkita
ijylo yyajko yajv tu vidhineavn
sa grpatay sthapati somapth tu somap
sarvaved sa yeneo yga sarvasvadakia
ancna pravacane sge'dht gurostu ya

(2.6.831)
(2.6.832)
(2.6.833)
(2.6.834)
(2.6.835)
(2.6.836)
(2.6.837)
(2.6.838)
(2.6.839)
(2.6.840)
(2.6.841)
(2.6.842)
(2.6.843)
(2.6.844)
(2.6.845)
(2.6.846)
(2.6.847)
(2.6.848)
(2.6.849)
(2.6.850)
(2.6.851)
(2.6.852)
(2.6.853)
(2.6.854)
(2.6.855)
(2.6.856)
(2.6.857)
(2.6.858)
(2.6.859)
(2.6.860)
(2.6.861)
(2.6.862)
(2.6.863)
(2.6.864)
(2.6.865)
(2.6.866)
(2.6.867)
(2.6.868)
(2.6.869)
(2.6.870)
(2.6.871)
(2.6.872)
(2.6.873)
(2.6.874)
(2.6.875)
(2.6.876)
(2.6.877)
(2.6.878)
(2.6.879)
(2.6.880)
(2.6.881)
(2.6.882)
(2.6.883)
(2.6.884)
(2.6.885)
(2.6.886)
(2.6.887)
(2.6.888)
(2.6.889)
(2.6.890)

labdhnuja samv|rtta sutv tvabhiave k|rte


chtrntevsinau iye aik prthamakalpik
ekabrahmavratcr mitha sabrahmacria
satrthystvekaguravacitavnagnimagnicit
pramparyopadee sydaitihyamitihvyayam
upaj jnamdya syjjtvrambha upakrama
yaja savo'dhvaro yga saptatanturmakha kratu
pho homactithn sapary tarpaa bali
ete pacamahyaj brahmayajdinmak
samajy pariadgoh sabhsamitisasada
sthn klbamsthna strnapusakayo sada
prgvaa prg havirgehtsadasy vidhidarina
sabhsada sabhstr sabhy smjikca te
adhvarydgthotro yajusmargvida kramt
gngrdy dhanairvry |rtvijo yjakca te
vedi parikt bhumi same sthailacatvare
calo ypakaaka kumb sugahan v|rti
ypgra tarma nirmanthyadrui tvarairdvayo
dakignirgrhapatyhavanyau trayo'gnaya
agnitrayamida tret prata saskto'nala
samhya paricyyopacyyvagnau prayogia
yo grhapatydnya dakigni prayate
tasminnnyyo'thgny svh ca hutabhukpriy
|rksmidhen dhyy ca y sydagnisamindhane
gyatrpramukha chando havyapke caru pumn
mik s |rtoe y kre syddadhiyogata
dhavitra vyajana tadyadracita m|rgacarma
p|radjya sadadhyjye paramnna tu pyasam
havyakavye daivapitrye anne ptra sruvdikam
dhruvopabh|rjjuhrn tu sruvo bhed sruca striya
upk|rta paurasau yo'bhimantrya kratau hata
paramparkam amana prokaa ca vadhrthakam
vcyalig pramtopasapannaprokit hate
snyya haviragnau tu huta triu vaa k|rtam
dknto'vabh|rto yaje tatkarmrha tu yajiyam
trivatha kratukarmea prta khtdi karma yat
am|rta vighaso yajaeabhojanaeayo
tygo vihpita dnamutsarjanavisarjane
virana vitaraa sparana pratipdanam
prdeana nirvapaamapavarjanamahati
mrtrtha tadahe dna triu sydaurdhvadehikam
pit|rdna nivpa sycchrddha tatkarma astrata
anvhrya msike'o'amo'hna kutapo'striym
paryea paricnvea ca gavea
sanistvadhyea yc'bhiastirycanrthan
atu trivarghyamarghrthe pdya pdya vrii
kramdtithytitheye atithyarthe'tra sdhuni
syurveika ganturatithirn g|rhgate
prghrika prghakacbhyutthna tu gauravam
pj namasypaciti saparyrcrha sam
varivasy tu ur paricarypyupsan
vrajyy paryaana cary tvrypathe sthiti
upasparastvcamanamatha maunamabhaam
prcetasacadikavi synmaitrvaruica sa
vlmkactha gdheyo vivmitraca kauika
vyso dvaipyana prarya satyavatsuta
nuprv striy vv|rtpariph anukrama
paryyactiptastu sytparyaya uptyaya
niyamo vratamastr taccopavsdi puyakam
aupavasta tpavsa viveka p|rthagtmat

(2.6.891)
(2.6.892)
(2.6.893)
(2.6.894)
(2.6.895)
(2.6.896)
(2.6.897)
(2.6.898)
(2.6.899)
(2.6.900)
(2.6.901)
(2.6.902)
(2.6.903)
(2.6.904)
(2.6.905)
(2.6.906)
(2.6.907)
(2.6.908)
(2.6.909)
(2.6.910)
(2.6.911)
(2.6.912)
(2.6.913)
(2.6.914)
(2.6.915)
(2.6.916)
(2.6.917)
(2.6.918)
(2.6.919)
(2.6.920)
(2.6.921)
(2.6.922)
(2.6.923)
(2.6.924)
(2.6.925)
(2.6.926)
(2.6.927)
(2.6.928)
(2.6.929)
(2.6.930)
(2.6.931)
(2.6.932)
(2.7.933)
(2.7.934)
(2.7.935)
(2.7.936)
(2.7.937)
(2.7.938)
(2.7.939)
(2.7.940)
(2.7.941)
(2.7.942)
(2.7.943)
(2.7.944)
(2.7.945)
(2.7.946)
(2.7.947)
(2.7.948)
(2.7.949)
(2.7.950)

sydbrahmavarcasa v|rttdhyayanarddhirathjali
phe brahmjali phe vipruo brahmabindava
dhynayogsane brahmsana kalpe vidhikramau
mukhya sytprathama kalpo'nukalpastu tato'dhama
saskraprva grahaa sydupkaraa rute
same tu pdagrahaamabhivdanamityubhe
bhiku parivr karmand praryapi maskar
tapasv tpasa prikk vcayamo muni
tapakleasaho dnto varino brahmacria
|raya satyavacasa sntakastvpluto vrat
ye nirjitendriyagrm yatino yatayaca te
ya sthaile vratavacchete sthailayyasau
sthilactha virajastamasa syurdvaytig
pavitra prayata pta pa sarvaligina
plo daa ho vrate rmbhastu vaiava
astr kamaalu ku vratinmsana b|r
ajina carma k|rtti str bhaika bhikkadambakam
svdhyya syjjapa sutybhiava savana ca s
sarvainasmapadhvasi japya trivaghamaraam
daraca pauramsaca ygau pakntayo p|rthak
arrasdhanpeka nitya yatkarma tadyama
niyamastu sa yatkarma nityamgantusdhanam
kauram tu bhadrkaraa muana vapana triu
kakpa ca kaupna ca strti lakyata
upavta brahmastra proddh|rte dakie kare
prcnvtamanyasminnivta kahalambitam
agulyagre trtha daiva svalpgulyormle kyam
madhye'guhgulyo pitrya mle tvaguhasya brhmam
sydbrahmabhya brahmatva brahmasyujyamityapi
devabhydika tadvatkhcha sntapandikam
sanysavatyanaane pumnpryo'tha vrah
nagni kuhan lobhnmithyerypathakalpan
vrtya saskrahna sydasvdhyyo nirk|rti
dharmadhvaj ligav|rttiravakr katavrata
supte yasminnastameti supte yasminnudeti ca
aumnabhinirmuktbhyuditau ca yathkramam
parivettnujo'nhe jyehe draparigraht
parivittistu tajjynvivhopayamau samau
tath pariayodvhopaym pipanam
vyavyo grmyadharmo maithuna nidhuvana ratam
trivargodharmakmrthaicaturvarga samokakai
sabalaistaicaturbhadra jany snigdh varasya ye | iti brahmavarga
mrdhbhiikto rjanyo bhuja katriyo vir
| atha katriyavarga
rj r prthivakmbh|rnn|rpabhpamahkita
rj tu praataasmanta sydadhvara
cakravart srvabhaumo n|rpo'nyo maalevara
yenea rjasyena maalasyevaraca ya
sti yacjay rja sa samratha rjakam
rjanyaka ca n|rpatikatriy gae kramt
mantr dhsacivo'mtyo'nye karmasacivstata
mahmtr pradhnni purodhstu purohita
draari vyavahr prvivkkadarakau
prathro dvrapladvsthadvsthitadarak
rakivargastvankastho'thdhyakdhik|rtau samau
sthyuko'dhik|rto grme gopo grmeu bhriu
bhaurika kanakdhyako rpydhyakastu naikika
antapure tvadhik|rta sydantarvaiko jana
sauvidall kacukina sthpaty sauvidca te
aho varavarastulyau sevakrthyanujvina
viaynantaro rj atrurmitramata param

(2.7.951)
(2.7.952)
(2.7.953)
(2.7.954)
(2.7.955)
(2.7.956)
(2.7.957)
(2.7.958)
(2.7.959)
(2.7.960)
(2.7.961)
(2.7.962)
(2.7.963)
(2.7.964)
(2.7.965)
(2.7.966)
(2.7.967)
(2.7.968)
(2.7.969)
(2.7.970)
(2.7.971)
(2.7.972)
(2.7.973)
(2.7.974)
(2.7.975)
(2.7.976)
(2.7.977)
(2.7.978)
(2.7.979)
(2.7.980)
(2.7.981)
(2.7.982)
(2.7.983)
(2.7.984)
(2.7.985)
(2.7.986)
(2.7.987)
(2.7.988)
(2.7.989)
(2.7.990)
(2.7.991)
(2.7.992)
(2.7.993)
(2.7.994)
(2.7.995)
(2.7.996)
(2.7.997)
(2.7.998)
(2.7.999)
(2.7.1000)
(2.7.1001)
(2.7.1002)
(2.7.1003)
(2.7.1004)
(2.7.1005)
(2.7.1006)
(2.7.1007)
(2.7.1008)
(2.7.1009)
(2.7.1010)

udsna paratara prigrhastu p|rhata


ripau vairisapatnridviaddveaadurh|rda
dvi vipakhitmitradasyutravaatrava
abhightiparrtipratyarthiparipanthina
vayasya snigdha savay atha mitra sakh suh|rt
sakhya sptapadna sydanurodho'nuvartanam
yathrhavara praidhirapasarpacara spaa
craca ghapuruacptapratyayitau samau
svatsaro jyautiiko daivajagaakvapi
syurmauhrtikamauhrtajnikrtntik api
tntriko jtasiddhnta satr g|rhapati samau
lipikro'karacarao'karacucuca lekhake
likhitkaravinyse (sasthne) lipirlib(bh)irubhe striyau
sytsadeaharo dto dtya tadbhvakarma
adhvanno'dhvago'dhvanya pntha pathika ityapi
svmyamtyasuh|rtkoarradurgabalni ca
rjygni prak|rtaya paur renayo'pi ca
sadhirn vigraho ynamsana dvaidhamraya
agu aktayastisra prabhvotshamantraj
kaya sthna ca v|rddhica trivargo ntivedinm
sa pratpa prabhvaca yatteja koadaajam
bhedo daa sma dnamityupyacatuayam
shasa tu samo (damo) daa sma sntvamatho samau
bhedopajpvupadh dharmdyairyatparkaam
paca trivaaako yast|rtydyagocara
viviktavijanacchannanialkstath raha
rahacopu clige rahasya tadbhave triu
samau visrambhavivsau bhreo bhrao yathocitt
abhrenyyakalpstu dearpa samajasam
yuktamaupayika labhya bhajamnbhintavat
nyyya ca triu a sapradhra tu samarthanam
avavdastu nirdeo nidea sana ca sa
iicj ca sasth tu maryd dhra sthiti
sudhara sudhr str susthiti sudaonnati
go'pardho mantuca same tddnabandhane
dvipdyo dviguo dao bhgadheya karo bali
ghadideya ulko'str prbh|rta tu pradeanam
upyanamupagrhyamupahrastathopad
yautakdi tu yaddeya sudyo haraa ca tat
tatklastu tadtva syduttara kla yati
sd|rika phala sadya udarka phalamuttaram
ad|ra vahnitoydi d|ra svaparacakrajam
mahbhujmahibhaya svapakaprabhava bhayam
prakriy tvadhikra syccmara tu prakrakam
n|rpsana yattadbhadrsana sihsana tu tat
haima chatra tvtapatra rjastu n|rpalakma tat
bhadrakumbha prakumbho bh|rgra kanakluk
nivea ibira ahe sajjana tparakaam
hastyavarathapdta senga syccatuayam
dant dantvalo hast dvirado'nekapo dvipa
matagajo gajo nga kujaro vraa kar
ibha stamberabha padm ythanthastu ythapa
madotkao madakala kalabha karivaka
prabhinno garjito matta samvudvntanirmadau
hstika gajat v|rnde kari dhenuk va
gaa kao mado dna vamathu karakara
kumbhau tu piau irasastayormadhye vidu pumn
avagraho lala sydik tvakikakam
apgadeo nirya karamla tu clik
adha kumbhasya vhittha pratimnamadho'sya yat

(2.7.1011)
(2.7.1012)
(2.7.1013)
(2.7.1014)
(2.7.1015)
(2.7.1016)
(2.7.1017)
(2.7.1018)
(2.7.1019)
(2.7.1020)
(2.7.1021)
(2.7.1022)
(2.7.1023)
(2.7.1024)
(2.7.1025)
(2.7.1026)
(2.7.1027)
(2.7.1028)
(2.7.1029)
(2.7.1030)
(2.7.1031)
(2.7.1032)
(2.7.1033)
(2.7.1034)
(2.7.1035)
(2.7.1036)
(2.7.1037)
(2.7.1038)
(2.7.1039)
(2.7.1040)
(2.7.1041)
(2.7.1042)
(2.7.1043)
(2.7.1044)
(2.7.1045)
(2.7.1046)
(2.7.1047)
(2.7.1048)
(2.7.1049)
(2.7.1050)
(2.7.1051)
(2.7.1052)
(2.7.1053)
(2.7.1054)
(2.7.1055)
(2.7.1056)
(2.7.1057)
(2.7.1058)
(2.7.1059)
(2.7.1060)
(2.7.1061)
(2.7.1062)
(2.7.1063)
(2.7.1064)
(2.7.1065)
(2.7.1066)
(2.7.1067)
(2.7.1068)
(2.7.1069)
(2.7.1070)

sana skandhadea sytpadmaka bindujlakam


prvabhga pakabhgo dantabhgastu yo'grata
dvau prvapacjjaghdideau gtrvare kramt
totra veukamlna bandhastambhe'tha |rkhale
anduko nigao'str sydakuo'str s|ri striym
dy (c) kaky varatr sytkalpan sajjan same
praveystaraa vara paristoma kutho dvayo
vta tvasra hastyava vr tu gajabandhan
ghoake vti (pti)turagaturagvaturagam
vjivhrvagandharvahayasaindhavasaptaya
jney kuln syurvint sdhuvhina
vanyuj prask kmboj bhlik hay
yayuravo'vamedhyo javanastu javdhika
p|rhya sthaur sita karko rathyo voh rathasya ya
bla kioro vmyav vaav vava gae
trivvna yadavena dinenaikena gamyate
kaya tu madhyamavn he hre ca nisvana
niglastu galoddeo v|rnde tvavyamvavat
skandita dhauritaka recitam valgita plutam
gatayo'm paca dhr gho tu prothamastriym
kavik tu khalno'str apha klbe khura pumn
puccho'str lmalgle vlahastaca vladhi
tripv|rttaluhitau parv|rtte muhurbhuvi
yne cakrii yuddhrthe atga syandano ratha
asau puparathacakrayna na samarya yat
karratha pravahaa ayana ca sama trayam
klbe'na akao'str sydgantr kambalivhyakam
ibik ypyayna syddol prekhadik striym
ubhau tu dvaipavaiyghrau dvpicarmv|rte rathe
pukambalasavta syandana pukambal
rathe kmbalavstrdy kambaldibhirv|rte
triu dvaipdayo rathy rathakay rathavraje
dh str klbe ynamukha sydrathgamapaskara
cakra rathga tasynte nemi str sytpradhi pumn
piik nbhirakgraklake tu dvayorai
rathaguptirvartho n kbarastu yugadhara
anukar drvadhastha prsago n yugdyuga
sarva sydvhana yna yugya patra ca dhoraam
paramparvhana yattadvaintakamastriym
dhora hastipak hastyroh nidina
niyant prjit yant sta katt ca srathi
savyehadakiasthau ca saj rathakuumbina
rathina syandanroh avrohstu sdina
bha yodhca yoddhra senrakstu sainik
seny samavet ye sainyste sainikca te
balino ye sahasrea shasrste sahasria
paridhistha paricara sennrvhinpati
kacuko vrabo'str yattu madhye sakacuk
badhnanti tatsrasanamadhikgo'tha rakam
raya ca irastre'tha tanutra varma daanam
urachada kakaako jgara kavaco'striym
mukta pratimuktaca pinaddhacpinaddhavat
sanaddho varmita sajjo daito vyuhakakaa
trivmuktdayo varmabh|rt kvacika gae
padtipattipadagapdtikapadtaya
padgaca padikactha pdta pattisahati
astrjve kap|rhyudhyyudhik sam
k|rtahasta suprayogaviikha k|rtapukhavat
aparddhap|ratko'sau lakydyacyutasyaka
dhanv dhanumndhnuko niagyastr dhanurdhara

(2.7.1071)
(2.7.1072)
(2.7.1073)
(2.7.1074)
(2.7.1075)
(2.7.1076)
(2.7.1077)
(2.7.1078)
(2.7.1079)
(2.7.1080)
(2.7.1081)
(2.7.1082)
(2.7.1083)
(2.7.1084)
(2.7.1085)
(2.7.1086)
(2.7.1087)
(2.7.1088)
(2.7.1089)
(2.7.1090)
(2.7.1091)
(2.7.1092)
(2.7.1093)
(2.7.1094)
(2.7.1095)
(2.7.1096)
(2.7.1097)
(2.7.1098)
(2.7.1099)
(2.7.1100)
(2.7.1101)
(2.7.1102)
(2.7.1103)
(2.7.1104)
(2.7.1105)
(2.7.1106)
(2.7.1107)
(2.7.1108)
(2.7.1109)
(2.7.1110)
(2.7.1111)
(2.7.1112)
(2.7.1113)
(2.7.1114)
(2.7.1115)
(2.7.1116)
(2.7.1117)
(2.7.1118)
(2.7.1119)
(2.7.1120)
(2.7.1121)
(2.7.1122)
(2.7.1123)
(2.7.1124)
(2.7.1125)
(2.7.1126)
(2.7.1127)
(2.7.1128)
(2.7.1129)
(2.7.1130)

sytkavstu kra ktka aktihetika


ykapravathikau yaiparvathahetikau
naistriiko'siheti sytsamau prsikakauntikau
carm phalakapi sytpatk vaijayantika
anuplava sahyac'nucaro'nucaro'bhicara sam
purog'gresaraprah'gratasarapurasar
purogama purogm mandagm tu manthara
jaghlo'tijavastulyau jaghkarikajghikau
tarasv tvarito veg prajasv javano java
jayyo ya akyate jetu jeyo jetavyamtrake
jaitrastu jet yo gacchatyala vidviata prati
so'bhyamitro'bhyamitryo'pyabhyamitra ityapi
rjasvala sydrjasv ya rjo'tiaynvita
svdurasvnurasilo rathiko rathiro rath
kmagmyanukmno hyatyantnastath bh|ram
ro vraca vikrnto jet jiuca jitvara
syugno rae sdhu astrajv''dayastriu
dhvajin vhin sen p|rtan'nkin cam
varthin bala sainya cakra c'nkamastriym
vyhastu balavinyso bhedda''dayo yudhi
pratysro vyhapri sainyap|rhe pratigraha
ekebhaikarath tryav patti pacapadtik
pattyagaistriguai sarvai kramdkhy yathottaram
senmukha gulmagaau vhin p|rtan cam
ankin da'nkinyakauhiyatha sapadi
sapatti rca lakmca vipatty vipadpadau
yudha tu praharaa astramastramath'striyau
dhanucpau dhanvaarsanakodaakrmukam
ivso'pyatha karasya klap|rha arsanam
kapidhvajasya gvagivau punapusakau
koirasy'an godhtale jyghtavrae
lastakastu dhanurmadhya morv jy ijin gua
sytpratylhamlhamitydi sthnapacakam
lakya laka aravya ca arbhysa upsanam
p|ratkabaviikh ajihmagakhag''ug
kalambamrgaaar patr ropa iurdvayo
prakveanstu nrc pako vjastrittare
nirasta prahite be vi'kte digdhaliptakau
topsagatraniag iudhirdvayo
ty khadge tu nistriacandrahs'siriaya
kaukeyako maalgra karavla k|rpavat
tsaru khagdimuau synmekhal tannibandhanam
phalako'str phala carma sagrho muirasya ya
drughao mudgaraghanau sydl karavlik
bhindipla s|rgastulyau parigha parightina
dvayo kuhra svadhiti parauca paravadha
sycchstr c'siputr ca churik c'sidhenuk
v pusi alya akurn sarval tomaro'striym
prsastu kunta koastu striya plyarikoaya
sarvbhisra sarvaugha sarvasannahanrthaka
lohbhisro'strabh|rt rjn nrjanvidhi
yatsenay'bhigamanamarau tadabhieanam
ytr vrajy'bhinirya prasthna gamana gama
sydsra prasaraa pracakra calitrthakam
ahitnpratyabhtasya rae ynamabhikrama
vaitlik bodhakarckrik ghikrthak
syurmgadhstu magadh bandina stutiphak
saaptakstu samayt sagrmdanivartina
reurdvayo striy dhli psurn na dvayo raja
cre koda samutpijapijalau bh|ramkule

(2.7.1131)
(2.7.1132)
(2.7.1133)
(2.7.1134)
(2.7.1135)
(2.7.1136)
(2.7.1137)
(2.7.1138)
(2.7.1139)
(2.7.1140)
(2.7.1141)
(2.7.1142)
(2.7.1143)
(2.7.1144)
(2.7.1145)
(2.7.1146)
(2.7.1147)
(2.7.1148)
(2.7.1149)
(2.7.1150)
(2.7.1151)
(2.7.1152)
(2.7.1153)
(2.7.1154)
(2.7.1155)
(2.7.1156)
(2.7.1157)
(2.7.1158)
(2.7.1159)
(2.7.1160)
(2.7.1161)
(2.7.1162)
(2.7.1163)
(2.7.1164)
(2.7.1165)
(2.7.1166)
(2.7.1167)
(2.7.1168)
(2.7.1169)
(2.7.1170)
(2.7.1171)
(2.7.1172)
(2.8.1173)
(2.8.1174)
(2.8.1175)
(2.8.1176)
(2.8.1177)
(2.8.1178)
(2.8.1179)
(2.8.1180)
(2.8.1181)
(2.8.1182)
(2.8.1183)
(2.8.1184)
(2.8.1185)
(2.8.1186)
(2.8.1187)
(2.8.1188)
(2.8.1189)
(2.8.1190)

patk vaijayant sytketana dhvajamastriym


s vrasana yuddhabhmiry'tibhayaprad
aha prvamaha prvamityahaprvik striym
hopuruik darpdy sytsabhvan''tmani
ahamahamik tu s syt paraspara yo bhavatyahakra
dravia tara sahobalaauryi sthma uma ca
akti parkram pro vikramastvatiaktit
vrapa tu yatpna v|rtte bhvini v rae
yuddhamyodhana janya praghana pravidraam
m|rdhamskandana sakhya samka sparyikam
astriy samar'nkara kalahavigrahau
saprahr'bhisapta kalisasphoa sayug
abhymarda samghata sagrm'bhygam''hav
samudya striya sayatsamity''jisamidyudha
niyuddha bhuyuddhe'tha tumula raasakule
kved tu sihanda syt kari ghaan gha
kradana yodhasarvo b|rhita karigaji|rtam
visphro dhanua svna path''dambarao samau
prasabha tu baltkro haho'tha skhalita chalam
ajanya klbamutpta upasaga|r sama trayam
mch|r tu kamala moho|pyavamada|rs tu pdanam
abhyavaskandana tvabhysdana vijayo jaya
vairauddhi pratkro vairaniya|rtana ca s
pradrvoddrvasadrva sadv vidravo drava
apakramo'payna ca rae bhaga parjaya
parjitaparbhtau triu naatirohitau
prampaa nibaha|ra nikraa viraam
pravsana parsana nidana nihisanam
niv|rsana sajapana niga|rnthanamapsanam
nistaha|ra nihanana kaana parivaja|rnam
niv|rpaa viasana mraa pratightanam
udvsana pramathana krathanojjsanni ca
lambhapijaviaraghtonmthavadh api
syt pacat kladharmo dinta pralayo'tyaya
anto no dvayor mtyur maraa nidhano'striym
parsuprptapacatvaparetapretasasthit
mtapramtau trivete cit city citi striym
kabadho'str kriy yuktamapamrdhakalevaram
mana syt pitvana kuapa avamastriym
pragrahopagrahau bady kr syt badhanlaye
psi bhgnyasava pr caiva jvo'sudhraam
yur jvitaklo n jvatur jvanauadham
| iti katriyavarga
ravya ruja ary vaiy bhmispo via
| atha vaiyavarga
jvo jvik vt|r vttir vata|rnajvane
striy ki puplya vijya ceti vttaya
sev vavttiranta kiruchaila tvtam
dve ycit'ycitayor yathsakhy mt'mte
satynta vaigbhva syda payu|rdacanam
uddhro'tha|rprayogas tu kusda vddhijvik
ycay''pta ycitaka nimaydpamityakam
uttama|r'dhamaau|r dvau prayokt grhakau kramt
kusdiko vdhu|riko vddhyjva ca vrdhui
ketrjva kaa|rkaca kika ca kvala
ketra vraiheyaleya vrhilyudbhavocitam
yavya yavakya yaikya yav''dibhavana hi yat
tilyatailnavan mom'ubhagdvirpat
maudgnakaudrav''di eadhnyodbhavakamam
kaketr''dike kakata kakinam
bjkta tprake stya ka ca halyavat
trigukta ttykta trihalya tristyamapi tasmin

(2.8.1191)
(2.8.1192)
(2.8.1193)
(2.8.1194)
(2.8.1195)
(2.8.1196)
(2.8.1197)
(2.8.1198)
(2.8.1199)
(2.8.1200)
(2.8.1201)
(2.8.1202)
(2.8.1203)
(2.8.1204)
(2.8.1205)
(2.8.1206)
(2.8.1207)
(2.8.1208)
(2.8.1209)
(2.8.1210)
(2.8.1211)
(2.8.1212)
(2.8.1213)
(2.8.1214)
(2.8.1215)
(2.8.1216)
(2.8.1217)
(2.8.1218)
(2.8.1219)
(2.8.1220)
(2.8.1221)
(2.8.1222)
(2.8.1223)
(2.8.1224)
(2.8.1225)
(2.8.1226)
(2.8.1227)
(2.8.1228)
(2.8.1229)
(2.8.1230)
(2.8.1231)
(2.8.1232)
(2.8.1233)
(2.8.1234)
(2.8.1235)
(2.8.1236)
(2.8.1237)
(2.8.1238)
(2.8.1239)
(2.8.1240)
(2.8.1241)
(2.8.1242)
(2.8.1243)
(2.8.1244)
(2.8.1245)
(2.8.1246)
(2.8.1247)
(2.8.1248)
(2.8.1249)
(2.8.1250)

dvigukte tu sava|r pva|r ambktamapha


dro''hak''di vp''dau drauik''hakik''daya
harvpas tu khrka uttma|r''dayas triu
punnapusakayor vapra kedra ketramasya tu
kaidraka syt kaidya|r ketra kaidrika gae
loni leava pusi koio loabhedana
prjana todana totra khanitramavadrae
dtra lavitrambandho yotra yoktramatho phalam
nira kuaka phla kako lgala halam
godraa ca sro'tha amy str yugaklaka
a lgaladaa syt sta lgalapaddhati
pusi medhi khale dru nyasta yat paubandhane
ur vrhi pala sycchitakayavau samau
tokmas tu tatra harite kalyas tu satnaka
hareureukau c'smin koradas tu kodrava
magalyako masro'tha makuhaka mayuhakau
vanamudge saa|rpe tu dvau tatubhakadambakau
siddhrthas tvea dhavalo godhma sumana samau
syd yvakas tu kulma caako harimanthaka
dvau tile tilapeja ca tilapija ca niphale
kava kutbhijanano rjik kik''sur
striyau kagupriyag dve atas sydum kum
mtuln tu bhagy vrhi bhedas tvau pumn
kiru sasyaka syt kaia sasyamajar
dhnya vrhi stambakari stambo gucchas tdina
n nla ca ko'sya pallostr sa niphala
kaagaro busa klbe dhnyatvaci tua pumn
ko'str lakatk'gre am imb trittare
ddhamvasita dhnya pta tu bahulktam
m''daya amdhnye kadhnye yav''daya
laya kalamdy ca aikdy ca pusyam
tadhnyni nvr str gavedhur gavedhuk
ayogra musalo'str sydudkhalamulkhalam
prasphoana pa|rmastr clan titau pumn
sytaprasevau kaolapiau kaakilijakau
samnau rasavaty tu pkasthnamahnase
paurogavas tadadhyaka spakrs tu ballav
rlik ndhasik sd audanik gu
ppika kndaviko bhakyakra ime triu
amantamuddhnamadhiraya cullirantik
agradhnika|graakayapi hasantyapi
hasanyapyatha na str sydagro'ltamulmukam
klbe'mbarpa bhrro n kandur v svedan striym
alijara synmaika kaka|ryya|rlur galantik
pihara sthlyukh kua kalaas tu triu dvayo
ghaa kuanipvastr arvo vadha|rmnaka
ja piapacana kaso'str pnabhjanam
kut ktte snehaptra saiv'lp kutupa pumn
sava|rmvapana bha ptrmatre ca bhjanam
davi|r kambi khajk ca syt taddr druhastaka
astr ka haritaka igrurasya tu nik
kalamba ca kadamba ca veavra upaskara
tintika ca cukra ca vkmlamatha vellajam
marca kolaka kabhaa dhama|rpattanam
jrako jarao'jji ka ke tu jrake
suav krav pthv pthu klopakujik
rdraka gabera sydatha chatr vitunnakam
kustumbaru ca dhnykamatha uh mahauadham
strnapusakayorviva ngara vivabheajam
ranlakasauvrakulma'bhiutni ca

(2.8.1251)
(2.8.1252)
(2.8.1253)
(2.8.1254)
(2.8.1255)
(2.8.1256)
(2.8.1257)
(2.8.1258)
(2.8.1259)
(2.8.1260)
(2.8.1261)
(2.8.1262)
(2.8.1263)
(2.8.1264)
(2.8.1265)
(2.8.1266)
(2.8.1267)
(2.8.1268)
(2.8.1269)
(2.8.1270)
(2.8.1271)
(2.8.1272)
(2.8.1273)
(2.8.1274)
(2.8.1275)
(2.8.1276)
(2.8.1277)
(2.8.1278)
(2.8.1279)
(2.8.1280)
(2.8.1281)
(2.8.1282)
(2.8.1283)
(2.8.1284)
(2.8.1285)
(2.8.1286)
(2.8.1287)
(2.8.1288)
(2.8.1289)
(2.8.1290)
(2.8.1291)
(2.8.1292)
(2.8.1293)
(2.8.1294)
(2.8.1295)
(2.8.1296)
(2.8.1297)
(2.8.1298)
(2.8.1299)
(2.8.1300)
(2.8.1301)
(2.8.1302)
(2.8.1303)
(2.8.1304)
(2.8.1305)
(2.8.1306)
(2.8.1307)
(2.8.1308)
(2.8.1309)
(2.8.1310)

avantisomadhnymlakujalni ca kjike
sahasravedhi jatuka balhka higu rmaham
tatpatr krav pthv bpik kabar pthu
ni''khy kcan pt haridr varavai|rn
smudra yat tu lavaamakva vaira ca tat
saindhavo'str taiva mimantha ca sindhuje
raumaka vasuka pkya bia ca ktake dvayam
sauvarcale'karucake tilaka tatra mecake
matsyan phita khaavikre arkar sit
krcik kravikti sydrasl tu mrjit
syttemana tu nihna trilig vsit'vadhe
lkta bhaitra ca lyamukhya tu paiharam
pratamupasapanna prayasta sytsusasktam
sytpicchila tu vijila sama odhita same
cikkaa masa snigdha tulye bhvitavsite
pakka paulirabhyo lj pubhmni c'kat
pthaka syccipiako dhn bhayave striya
ppo'ppa piaka sytkarambho dadhisaktava
bhiss str bhaktamandho'nnamodano'str sa ddivi
bhissa dagdhik sarvaras'gre maamastriym
msar''cmanisrv mae bhaktasamudbhave
yavgruik r vilep taral ca s
mraka'bhyajane taila ksarastu tilaudana
gavya triu gav sarva govigomayastriym
tattu uka karo'str dugdha kra payassamam
payasyamjyadadhy''di trapsya dadhi dhanetarat
ghtamjya havi sarpir navanta navodghtam
tattu haiyagavna yat hyoghodohodbhava gtam
danhata klaeyamariamapi gorasa
takra hyudavin mathita pdmbvardhmbu nirjalam
manam dadhibhava mastu pyo'bhinava paya
aany bubhuk kud grsastu kavala pumn
sapti str tulyapna sagdhi str sahabhojanam
udany tu pips t tarpo jagdhistu bhojanam
jemana leha hro nighso nyda ityapi
sauhitya tarpaa tpti phel bhuktasamujjhitam
kma prakma parypta nikmea yathepsitam
gope gopla gosakhya godhugbhra vallav
gomahiy''dika pdabandhana dvau gavvare
gomn gom gokula tu godhana sytgav vraje
trivitagavna tadgvo yatr'it pur
uk bhadro balvarda abho vabho va
anavn saurabheyo gauruk sahatiraukakam
gavy gotr gav vatsadhenvor vtsakadhainuke
uk mahn mahoka sydvddhokastu jaradgava
utpanna uk jtoka sadyo jtastu taraka
aktkaristu vatsasyd damyavatsatarau samau
rabhya aatyogya ao gopatiricara
skandhadee svasya vaha ssn tu galakambala
synnastitastu nasyota prahav yugaprvaga
yug''dn tu vohro yugyaprsagyaka
khanati tena tadvoh'syeda hlikasairikau
dhurvahe dhurya dhaureya dhur sadhurandhar
ubhvekadhuraikadhurvekadhurvahe
sa tu sarvadhura sydyo vai sarvadhur''vaha
mhey saurabhey gaurusr mt ca gi
arjunyaghny rohi syduttam gou naucik
var''dibhedtsaj syu abaldhaval''daya
dvihyan dvivar gaurek'bd tvekahyan
caturabd caturhyeva tryabd trihya

(2.8.1311)
(2.8.1312)
(2.8.1313)
(2.8.1314)
(2.8.1315)
(2.8.1316)
(2.8.1317)
(2.8.1318)
(2.8.1319)
(2.8.1320)
(2.8.1321)
(2.8.1322)
(2.8.1323)
(2.8.1324)
(2.8.1325)
(2.8.1326)
(2.8.1327)
(2.8.1328)
(2.8.1329)
(2.8.1330)
(2.8.1331)
(2.8.1332)
(2.8.1333)
(2.8.1334)
(2.8.1335)
(2.8.1336)
(2.8.1337)
(2.8.1338)
(2.8.1339)
(2.8.1340)
(2.8.1341)
(2.8.1342)
(2.8.1343)
(2.8.1344)
(2.8.1345)
(2.8.1346)
(2.8.1347)
(2.8.1348)
(2.8.1349)
(2.8.1350)
(2.8.1351)
(2.8.1352)
(2.8.1353)
(2.8.1354)
(2.8.1355)
(2.8.1356)
(2.8.1357)
(2.8.1358)
(2.8.1359)
(2.8.1360)
(2.8.1361)
(2.8.1362)
(2.8.1363)
(2.8.1364)
(2.8.1365)
(2.8.1366)
(2.8.1367)
(2.8.1368)
(2.8.1369)
(2.8.1370)

va vandhy'vatok tu sravadgarbh'tha sadhin


krnt vabhetha vehad garbhopaghtin
klyopasary prajane prahauh blagarbhi
sydaca tu sukar bahusti pareuk
ciraprast bakaya dhenu sytnavastik
suvrat sukhasadohy pnodhn pvarastan
droakr droadugdh dhenuy bandhake sthit
samsamn s yaiva prativaraprastaye
dhastu klbampna samau ivakaklakau
na pumsi dma sadna paurajjustu dman
vaikhamanthamanthna manthno manthadanake
kuharo danavikambho manthan gargar same
ure kramelakamayamahg karabha iu
karabh syu khalak dravai pdabandhanai
aj cchg ubhacchgabastacchagalak aje
mehrorabhroraoryu mea vaya eake
urorabhr'javnde sydaurakaurabhrak''jakam
cakrvantastu vley rsabh gardabh khar
vaidehaka srthavho naigamo vijo vaik
payjvo hypaika krayavikrayikaca sa
vikret sydvikrayika kryikakrayikau samau
vijya tu vaijy syn mlya vasno'pyavakraya
nv paripao mladhana lbho'dhika phalam
paridna parvarto naimeyaniyamvapi
pumnupanidhirnysa pratidna tadarpaam
kraye prasrita krayya kreya kretavyamtrake
vikreya paitavya ca paya krayy''dayastriu
klbe satypana satyakra satykti striym
vipao vikraya sakhy sakhyeye hydaa triu
viaty''dy sadaikatve sarv sakhyeyasakhyayo
sakhy'rthe dvibahutve stas tsu c''navate striya
pakte atasahasr''di kramddaaguottaram
yautava druvaya pyyamiti mn'rthaka trayam
mna tulguliprasthair guj paj''dyamaka
te oa'ka karo'str pala karacatuayam
suvarabistau hemno'ke kurubistastu tatpale
tul striy palaata bhra sydviatistul
cito daa bhr syu kao bhra cita
krpaa krika syt krike tmrike paa
astriymhakadroau khr vho nikucaka
kuava prastha ity''dy parim'rthak pthak
pdasturyo bhga sydaabhgau tu vaake
dravya vitta svpateya rikthamktha dhana vasu
hiraya dravia dyumnamartharaivibhav api
sytkoaca hiraya ca hemarpye kt'kte
tbhy yadanyat tatkupya rpya tad dvayamhatam
grutmata marakatamamagarbho harinmai
oaratna lohitaka padmargo'tha mauktikam
mukt'tha vidruma pusi pravla punnapusakam
ratna mairdvayoramajtau mukt''dike'pi ca
svara suvara kanaka hiraya hemakakam
tapanya takumbha ggeya bharma karvuram
cmkara jtarpa mahrajatakcane
rukma krtasvara jmbnadamapado'striym
alakrasuvara yacchgkanakamityada
durvara rajata rpya kharjra vetamityapi
rti striymrako na striymatha tmrakam
ulba mlecchamukha dvyaavariodumbari ca
loho'str astraka tka pina klyas'yas
amasro'tha mara sihamapi tanmale

(2.8.1371) sarva ca taijasa lauha vikrastvayasa ku


(2.8.1372) kra kco'tha capalo rasa staca prade
(2.8.1373) gavala mhia gamabhraka girij'male
(2.8.1374) srotojana tu mauvra kpotjanaymune
(2.8.1375) tutthjana ikhigrva vitunnakamayrake
(2.8.1376) karpar dvikkktodbhava tuttha rasjanam
(2.8.1377) rasagarbha trkyaaila gandhmani tu gandhika
(2.8.1378) saugandhikaca cakuykullyau tu kulatthik
(2.8.1379) rtipupa pupake tu pupaka kusumjanam
(2.8.1380) pijara ptana tlamla ca haritlake
(2.8.1381) gaireyamarthya girijamamaja ca iljatu
(2.8.1382) volagandharasaprapiagoparas sam
(2.8.1383) iro'bdhikapha phena sindra ngasabhavam
(2.8.1384) ngassakayogeavapri triu picaam
(2.8.1385) ragavage atha picus tlo'tha kamalottaram
(2.8.1386) sytkusumbha vahniikha mahrajanamityapi
(2.8.1387) meakambala ryu aora aalomani
(2.8.1388) madhu kaudra mkik''di madhcchia tu sikthakam
(2.8.1389) manail manogupt manohv ngajihvik
(2.8.1390) naipl kuna gol yavakro yavgraja
(2.8.1391) pkyo'tha sarjikkra kpota sukhavarcaka
(2.8.1392) sauvarcala sydrucaka tvakkr vaarocan
(2.8.1393) igruja vetamrica moraa mlamaikavam
(2.8.1394) granthika pippalmla caikira ityapi
(2.8.1395) golom bhtakeo n patrga raktacandanam
(2.8.1396) trikau trypaa vyopa triphal tu phalatrikam
| iti vaiyavarga 9 atra mlalok 111
(2.8.1397) dr c'varavar ca val ca jaghanyaj | atha dravarga
(2.8.1398) calt tu sakr ambahakara'daya
(2.8.1399) drvios tu karao'mbaho vaiydvijanmano
(2.8.1400) drkatriyayorugro mgadhakatriyvio
(2.8.1401) mhio'rykatriyayo katt'rydrayo suta
(2.8.1402) brhmay katriyt stas tasy vaidehako via
(2.8.1403) rathakras tu mhiyt karay yasya sabhava
(2.8.1404) syc calas tu janito brhmay valena ya
(2.8.1405) kru ilp sahatais tair dvayo rei sajtibhi
(2.8.1406) kulaka syt kulareh mlkras tu mlika
(2.8.1407) kumbhakra kulla syt palagaas tu lepaka
(2.8.1408) tantuvya kuvinda syt tunnavyas tu saucika
(2.8.1409) ragjva citrakara astramrjo'si dhvaka
(2.8.1410) pdakc carmakra syd vyokro lohakraka
(2.8.1411) nindhama svarakra kaldo rukmakraka
(2.8.1412) sycchkhika kmbavika aulbikas tmrakuaka
(2.8.1413) tak tu vardhakis tva rathakra ca khata
(2.8.1414) grm'dhno grmataka kauatako'nadhnaka
(2.8.1415) kur mu divkrtinpit'ntvasyina
(2.8.1416) nirejaka syd rajaka auiko maahraka
(2.8.1417) jbla sydajjvo devjvas tu devala
(2.8.1418) syn my mbar mykras tu pratihraka
(2.8.1419) aillinas tu ail jyjv kvina
(2.8.1420) bharat ityapi na cras tu kulav
(2.8.1421) mrdagik maurajik pivds tu pigh
(2.8.1422) veudhm syur vaiavik vvds tu vaiik
(2.8.1423) jvntaka kuniko dvau vgurikajlikau
(2.8.1424) vaitasika kauika ca msika ca sama trayam
(2.8.1425) bhtako bhtibhuk karmakaro vaitaniko'pi sa
(2.8.1426) vrtvaho vaivadhiko bhravhas tu bhrika
(2.8.1427) vivara pmaro nca prkta ca pthagjana
(2.8.1428) nihno'pasado jlma kullaka cetara ca sa
(2.8.1429) bhtye dseradseyadsagopyakaceak

(2.8.1430)
(2.8.1431)
(2.8.1432)
(2.8.1433)
(2.8.1434)
(2.8.1435)
(2.8.1436)
(2.8.1437)
(2.8.1438)
(2.8.1439)
(2.8.1440)
(2.8.1441)
(2.8.1442)
(2.8.1443)
(2.8.1444)
(2.8.1445)
(2.8.1446)
(2.8.1447)
(2.8.1448)
(2.8.1449)
(2.8.1450)
(2.8.1451)
(2.8.1452)
(2.8.1453)
(2.8.1454)
(2.8.1455)
(2.8.1456)
(2.8.1457)
(2.8.1458)
(2.8.1459)
(2.8.1460)
(2.8.1461)
(2.8.1462)
(2.8.1463)
(2.8.1464)
(2.8.1465)
(2.8.1466)
(2.8.1467)
(2.8.1468)
(2.8.1469)
(2.8.1470)
(2.8.1471)
(2.8.1472)
(2.8.1473)
(2.8.1474)
(2.8.1475)
(2.8.1476)
(2.8.1477)
(2.8.1478)
(2.8.1479)
(2.8.1480)
(2.8.1481)
(2.8.1482)
(2.8.1483)
(2.8.1484)
(2.8.1485)
(2.8.1486)
(2.8.1487)
(2.8.1488)
(2.8.1489)

niyojyakikarapraiyabhujiyaparicrak
parcitapariskandaparajtaparaidhit
mndas tundaparimja lasya tako'laso'nua
dake tu caturapealapaava stthna ua ca
calaplavamtagadivkrtijanagam
nipdavapacvantevsiclapukkas
bhed | kirtaabarapulind mlecchajtaya
vydho mgavadhjvo mgayur lubdhako'pi sa
kauleyaka srameya kukkuro mgadaaka
unako bhapaka v sydalarkas tu sa yogita
v vivakadrur mgaykuala saram un
vicara skaro grmyo varkaras tarua pau
cchodana mgavya sydkheomgay striym
daki'rur lubdhayogd dakierm kuragaka
cauraikgrikastenadasyutaskaramopak
pratirodhiparskandipaccaramalimluc
caurik stainyacaurye ca steya loptra tu taddhane
vtasas tpakaraa bandhane mgapakim
unmtha kayantra syd vgur mgabandhan
ulba varaka str tu rajjus triu va gua
udghana ghayantra salilodvhana prahe
pusi vem vyadaa stri nari tantava
vir vyti striyau tulye pusta lepy''dikarmai
pclik puttrik syd vastradant''dibhi kt
jatutrapuvikre tu jtupa trpua triu
piaka peaka pemaj'tha vihagik
bhrayais tad''lambi ikya kco'tha pduk
pdrupnat str saiv'nupadn pad''yat
naddhn vardhn varatr sydav''des tan ka
clik tu kaola v calavallak
nrc sydeaik as tu nikaa kaa
vracanapatraparaurpik tlik same
taijasvartan m bhastr carmaprasevik
sphoan vedhanik kp kartar same
vkdan vkabhed aka padraa
krakaco'str karapatramr carmaprabhedhik
srm sth'yapratim ilpa karma kal''dikam
pratimna pratibimba pratim pratiytan praticchy
pratiktirarc pusi pratinidhirupamopamna syt
vcyalig samas tulya sadka sada sadk
sdhraa samna ca syuruttarapade tvam
nibhasakankapratkopam''daya
karmay tu vidhbhtybhtayo bharma vetanam
bharaya bharaa mlya nirvea paa ityapi
sur halipriy hl parisrud varutmaj
gandhottamprasannerkdambarya parisrut
madir kayamadye cpyavadaas tu bhakaam
upna madasthna madhuvr madhukram
madhvsavo mdhavako madhu mdhvkamadvayo
maireyamsava sdhur mandako jagala samau
sadhna sydabhiava kiva pusi tu nagnah
krottara surmaa pna pnaghohik
capako'str pnaptra sarako'pyanutaraam
dhrto'kadev kitavo'kadhrto dytakt sam
syur lagnak pratibhuva sabhik dytakrak
dyto'striymakavat kaitava paa ityapi
pao'keu glaho'ks tu devan pak ca te
pariyas tu r samantt nayane'striym
apada riphala privtta samhvaya
ukt bhriprayogatvdekasmin ye'tra yaugik

(2.8.1490) tddharmydanyato vttvtdy lig'ntare'pi te


| iti dravarga 10 atra mlalok 46 || ke ||
(2.8.1491) ityamarasihaktau nmalignusane dvitya ko
(2.8.1492) bhmy''dis'ga eva samarthita | atra mlalok 735
(2.8.1493) sarve ca militv 750 pra k m lo 281 | ke lo 18 sarve mi 299 |
(2.8.1494) eva m lo 1017 ke lo 32 sarve mi 1049
|| amarakoa eva nmalig'nusana kha 3 ||
ttya smnyakam | atha vieyanighnavarga |
(3.0.1) vieya nighnai sakrair nn'rthairavyayairapi
(3.0.2) lig''di sagrahair varg smnye vargasaray
paribh |
(3.0.3) strdr''dyair yad vieya ydai prastuta padai
(3.0.4) guadravyakriyabds tath syus tasya bhedak
(3.1.5)
vieyanighnavarga
(3.1.6) kemakaro'riattiivattiivakara
(3.1.7) sukt puyavn dhanyo mahecchas tu mahaya
(3.1.8) hdaylu suhdayo mahotsho mahodyama
(3.1.9) prave nipu'bhijavijanitaikit
(3.1.10) vaijnika ktamukha kt kuala ityapi
(3.1.11) pjya pratkya sayika saaypannamnasa
(3.1.12) dakiyo dakirhas tatra dakiya ityapi
(3.1.13) syur vadnyasthlalakyadnaau bahuprade
(3.1.14) jaivtka sydyumnantarvis tu stravit
(3.1.15) parkaka kraiko varadas tu samarddhaka
(3.1.16) haramo vikurva praman hamnasa
(3.1.17) durman viman antarman sydutka unman
(3.1.18) dakie saralodrau sukalo dtbhoktari
(3.1.19) tatpare prasit''saktvirthodyukta utsuka
(3.1.20) pratte prathitakhytavitta vijtavirut
(3.1.21) guai pratte tu ktalaka''hatalakaau
(3.1.22) ibhya hyo dhan svm tvvara patirit
(3.1.23) adhibhr nyako net prabhu parivho'dhipa
(3.1.24) adhikardhi samddha syt kuumbavyptas tu ya
(3.1.25) sydabhygrikas tasminnupdhi ca pumnayam
(3.1.26) vargarpopeto yassihasahanano hi sa
(3.1.27) nirvrya kryakart ya sapanna satvasapad
(3.1.28) avci mko'tha manojavasa pitsanibha
(3.1.29) satkty'lakt kany yo dadti sa kkuda
(3.1.30) lakmvn lakmaa rla rmn snigdhastu vatsala
(3.1.31) syd daylu kruika kplu sratassam
(3.1.32) svatantro'pvta svair svacchando niravagraha
(3.1.33) paratantra pardhna paravn nthavnapi
(3.1.34) adhno nighna yatto'svacchando ghyako'pyasau
(3.1.35) khalap syd bahukaro drghastra cirakriya
(3.1.36) jlmo'samkyakr syt kuho manda kriysu ya
(3.1.37) karmakamo'lakarma kriyvn karmasdyata
(3.1.38) sa krma karmalo ya karmaras tu karmaha
(3.1.39) bharayabhuk karmakara karmakras tu tat kriya
(3.1.40) apasnto mtasnta mia tu aukula
(3.1.41) bubhukita syt kudhito jighatsuraanyita
(3.1.42) parnna parapido bhakako ghasmaro'dbhara
(3.1.43) dyna sydaudariko vijigvivarjite
(3.1.44) ubhau tvtmambhari kukimbhari svodaraprake
(3.1.45) sarvnnnas tu sarvnnabhoj gdhnustu gardhana
(3.1.46) lubdho'bhilpukas tak samau lolupalolubhau
(3.1.47) sonmdas tnmadiu sydavinta samuddhata
(3.1.48) matte auotkaakb kmuke kamit'nuka
(3.1.49) kamra kmayit'bhka kamana kmano'bhika
(3.1.50) vidheyo vinayagrh vacanesthita rava

(3.1.51) vaya praeyo nibhtavintaprarit sam


(3.1.52) dhe dhag viyta ca pragalbha pratibhnvite
(3.1.53) sydadhe tu lno vilako vismaynvite
(3.1.54) adhre ktaras traste bhrubhrukabhluk
(3.1.55) asurasitari ghaylur grahtari
(3.1.56) raddhlu raddhay yukte pataylus tu ptuke
(3.1.57) lajjle'patrapiur vandrurabhivdake
(3.1.58) arrur ghtuko hisra syd varddhius tu varddhana
(3.1.59) utpatius ttpatit'lakarius tu maana
(3.1.60) bhur vaviur bhavit vartiur vartana samau
(3.1.61) nirkariu kipnu syt sndrasnigdhas tu medura
(3.1.62) jt tu viduro vindur viks tu vikasvara
(3.1.63) vistvaro vismara prasr ca visrii
(3.1.64) sahiu sahana kant titiku kamit kam
(3.1.65) krodhano'maraa kop caas tvatyantakopana
(3.1.66) jgarko jgarit ghrita pracalyita
(3.1.67) svapnak aylur nidrlur nidraayitau samau
(3.1.68) parmukha parcna sydavpyadhomukha
(3.1.69) devnacati devadrya vivadrya vivagacati
(3.1.70) yassahcati sadhrya sa sa tirya yastiro'cati
(3.1.71) vado vadvado vakt vgo vkpatissamau
(3.1.72) vcoyuktipaurvgm vvadko'tivaktari
(3.1.73) syj jalpkas tu vclo vco bahugarhyavk
(3.1.74) durmukhe mukhar'baddhamukhau akla priyamvade
(3.1.75) lohala sydasphuavg garhyavd tu kadvada
(3.1.76) samau kuvdakucarau sydasaumyasvaro'svara
(3.1.77) ravaa abdano nndvd nndkara samau
(3.1.78) jao'ja eamkastu vaktu rotumaikite
(3.1.79) tlas tu tko nagno'vs digambare
(3.1.80) niksito'vaka sydapadhvastas tu dhikkta
(3.1.81) ttagarvo'bhibhta syd dpita sdhita samau
(3.1.82) pratydio nirasta syt pratykhyto nirkta
(3.1.83) nikta syd viprakto vipralabdhas tu vacita
(3.1.84) manohata pratihata pratibaddho hata ca sa
(3.1.85) adhikipta pratikipto baddhe klitasayatau
(3.1.86) panna patprpta syt kndiko bhayadruta
(3.1.87) krita krito'bhiaste sakasuko'sthire
(3.1.88) vyasanrtoparaktau dvau vihastavykulau samau
(3.1.89) viklavo vihvala syt tu vivao'riaduadh
(3.1.90) kaya kayrhe sannaddhe tvtaty vadhodyate
(3.1.91) dveye tvakigato vadhya racchedya imau samau
(3.1.92) viyo viea yo vadhyo musalyo musalena ya
(3.1.93) ividno'kakarm capala cikura samau
(3.1.94) doaikadk purobhg niktas tvanju aha
(3.1.95) karejapa scaka syt piuno durjana khala
(3.1.96) naso ghtuka krra ppo dhrtas tu vacaka
(3.1.97) aje mhayathjtamrkhavaidheyabli
(3.1.98) kadarye kpaakudrakimpacnamitampac
(3.1.99) nisvas tu durvidho dno daridro durgato'pi sa
(3.1.100) vanyako ycanako mrgao ycak'rthinau
(3.1.101) ahakravnahayu ubhayus tu ubhnvita
(3.1.102) divyopapduk dev ngav''dy jaryuj
(3.1.103) svedaj kmida''dy pakisarp''dayo'aj |
iti privarga atra mlalok 50 ||
(3.1.104) udbhidas tarugulm''dy udbhidudbhijjamudbhidam
(3.1.105) sundara rucira cru suama sdhu obhanam
(3.1.106) knta manorama rucya manoja maju majulam
(3.1.107) ramya manohara saumya bhadraka ramayakam
(3.1.108) tadsecanaka tpter nstyanto yasya darant
(3.1.109) abhe'bhpsita hdya dayita vallabha priyam

(3.1.110)
(3.1.111)
(3.1.112)
(3.1.113)
(3.1.114)
(3.1.115)
(3.1.116)
(3.1.117)
(3.1.118)
(3.1.119)
(3.1.120)
(3.1.121)
(3.1.122)
(3.1.123)
(3.1.124)
(3.1.125)
(3.1.126)
(3.1.127)
(3.1.128)
(3.1.129)
(3.1.130)
(3.1.131)
(3.1.132)
(3.1.133)
(3.1.134)
(3.1.135)
(3.1.136)
(3.1.137)
(3.1.138)
(3.1.139)
(3.1.140)
(3.1.141)
(3.1.142)
(3.1.143)
(3.1.144)
(3.1.145)
(3.1.146)
(3.1.147)
(3.1.148)
(3.1.149)
(3.1.150)
(3.1.151)
(3.1.152)
(3.1.153)
(3.1.154)
(3.1.155)
(3.1.156)
(3.1.157)
(3.1.158)
(3.1.159)
(3.1.160)
(3.1.161)
(3.1.162)
(3.1.163)
(3.1.164)
(3.1.165)
(3.1.166)
(3.1.167)
(3.1.168)
(3.1.169)

nikapratik'rvarephaypy'vam'dham
kupyakutsit'vadyakheagarhy'ak sam
malmasa tu malina kaccara maladitam
pta pavitra medhya ca vdhra tu vimal'rthakam
nirikta odhita ma niodhyamanavaskaram
asra phalgu nya tu vaika tucchariktake
klbe pradhna pramukhapravek'nuttamottam
mukhyavaryavarey ca pravarho'navarrdhyavat
parrdhy'graprgraharaprgray'gray'gryamagriyam
reyn reha pukala syt sattama c'tiobhane
syuruttarapade vyghrapugavarabhakujar
sihardlang''dy pusi reh'rthagocar
aprgraya dvayahne dve apradhnopasarjane
viakaa pthu bhad vila pthula mahat
varoruvipula pnapvn tu sthlapvare
stok'lpakullak skma laka dabhra ka tanu
striy mtr trui pusi lavaleaka'ava
atyalpe'lpihamalpya kanyo'ya ityapi
prabhta pracura prjyamadabhra bahula bahu
puruh puru bhyiha sphra bhyaa ca bhri ca
para at''dys te ye par sakhy at''dikt
gaanye tu gaeya sakhyte gaitamatha sama sarvam
vivamaea ktsna samastanikhil'khilni nieam
samagra sakala pramakhaa sydannake
ghana nirantara sndra pelava virala tanu
sampe nika''sannasanikasanavat
sade'bhyasavidhasamarydasaveavat
upakah'ntik'bhyar'bhyagr apyabhito'vyayam
sasakte tvavyavahitamapadntaramityapi
nedihamantikatama syd dra viprakakam
davya ca daviha ca sudra drghamyatam
vartula nistala vtta bandhura tnnatnatam
uccaprnnatodagrocchritstuge'tha vmane
nyancakharvahrasv syuravgre'vanat''natam
arla vjina jihmamrmimat kucita natam
viddha kuila bhugna vellita vakramityapi
jvajihmapraguau vyaste tvapragu''kulau
vatas tu dhruvo nityasadtanasantan
sthsnu sthiratara stheynekarpatay tu ya
klavyp sa kastha sthvaro jagametara
cariu jagamacara trasamiga carcaram
calana kampana kampra calam lola calcalam
cacala tarala caiva priplavapariplave
atirikta samadhiko dhhasadhis tu sahata
khakkhaa kahina krra kahora nihura dhham
jaraha mrtiman mrta pravddha prauhamedhitam
pure pratanapratnapurtanacirantan
pratyagro'bhinavo navyo navno ntano nava
ntna ca sukumra tu komala mdulam mdu
anvaganvakamanuge'nupada klbamavyayam
pratyaka sydaindriyakamapratyakamatndriyam
ekatno'nanyavttiraikgraikyanvapi
apyekasarga ekgryo'pyekyanagato'pi sa
pusydi prvapaurastyapratham''dy ath'striym
anto jaghanya caramamantyapctyapacim
mogha nirarthaka spaa sphua pravyaktamulbaam
sdhraa tu smnyamekk tveka ekaka
bhinn'rthak anyatara eka tvo'nyetarvapi
uccvaca naikabhedamuccaamavilambitam
aruntudas tu marmaspgabdha tu nirargalam

(3.1.170)
(3.1.171)
(3.1.172)
(3.1.173)
(3.1.174)
(3.1.175)
(3.1.176)
(3.1.177)
(3.1.178)
(3.1.179)
(3.1.180)
(3.1.181)
(3.1.182)
(3.1.183)
(3.1.184)
(3.1.185)
(3.1.186)
(3.1.187)
(3.1.188)
(3.1.189)
(3.1.190)
(3.1.191)
(3.1.192)
(3.1.193)
(3.1.194)
(3.1.195)
(3.1.196)
(3.1.197)
(3.1.198)
(3.1.199)
(3.1.200)
(3.1.201)
(3.1.202)
(3.1.203)
(3.1.204)
(3.1.205)
(3.1.206)
(3.1.207)
(3.1.208)
(3.1.209)
(3.1.210)
(3.1.211)
(3.1.212)
(3.1.213)
(3.1.214)
(3.1.215)
(3.1.216)
(3.1.217)
(3.1.218)
(3.1.219)
(3.1.220)
(3.1.221)
(3.1.222)
(3.1.223)
(3.1.224)
(3.1.225)
(3.1.226)
(3.1.227)
(3.1.228)

prasavya pratikla sydapasavyamapahu ca


vma arre savya sydapasavya tu dakiam
sakaam n tu sabdha kalila gahana same
sakre sakul''kre muita parivpitam
granthita sadita dbdha vista vistta tatam
antargata vismta syt praptapraihite same
vellitaprekhit''dhtacalit''kampit dhute
nuttanunn'stanihayt''viddhakipterit sam
parikipta tu nivtta mita muit'rthakam
pravddhapraste nyastanise guit''hate
nidigdhopacite ghagupte guhitarite
drut'vadre udgrodyate kcitaikyite
ghraghrte digdhalipte samudaktoddhte same
veita syd valayita savta ruddhamvtam
ruga bhugne'tha niitakutatnitejite
syd vinonmukha pakva hrahrtau tu lajjite
vtte tu vtavyvttau sayojita uphita
prpya gamya samsdya syanna ra snuta srutam
sagha syt sakalito'vagta khytagarhaa
vividha syd bahuvidho nnrpa pthagvidha
avaro dhikkta cpyavadhvasto'vacrita
anysakta pha svanita dhvanitam same
baddhe sadnita mtamuddita sadita sitam
nipakve kvathita pke kr''jya havi tam
nirvo munivahny''dau nirvtas tu gate'nile
pakvam pariate gna hanne mha tu mtrite
pue tu puita sohe kntamudvntamudgate
dntas tu damite nta amite prrthite'rdita
japtas tu yapite channa chdite pjite'cita
pras tu prite klia kliite'vasite sita
pruapluoit dagdhe taatvaau tankte
vedhitacchidritau viddhe vinnavittau vicrite
niprabhe vigat'rokau vilne vidrutadrutau
siddhe nirvttanipannau drite bhinnabheditau
ta sytamuta ceti tritaya tantu santate
sydarhite namasyitanamasitamapacyit'rcit'pacitam
varivasite varivasyitamupsita copacarita ca
satpitasataptau dhpita dhpyitau ca dna ca
ho mattas tpta prahlanna pramudita prta
chinna chta lna ktta dta dita chita vkam
srasta dhvasta bhraa skanna panna cyuta galitam
labdha prpta vinna bhvitamsdita ca bhtam ca
anveita gaveitamanvia mrgita mgitam
rdra srdra klinna timita smitita samunnamutta ca
trta tra rakitamavita gopyita ca gupta ca
avagaitamavamat'vajte avamnita ca paribhte
tyakta hna vidhuta samujjhita dhtamutse
ukta bhitamudita jalpitamkhytamabhihita lapitam
buddha budhita manita vidita pratipannamavasit'vagate
urktamurarktamagktamruta pratijtam
sagraviditasarutasamhitoparutopagatam
litaastapayitapanyitaprautapaitapanitni
api gravarit'bhiuteitni stut'rthni
bhakitacarvitaliptapratyavasitagilitakhditapstam
abhyavaht'nnajagdhagrastaglast'ita bhukte
kepihakodihaprehavarihasthavihabahih
kiprakudr'bhpsitapthupvarabahulaprakar'rth
sdhihadrghihasphehagarihahrasihavndih
bhavyyatabahuguruvmanavndrak'tiaye

sakravarga |
(3.2.229) praktipratyay'rth''dyai sakre ligamunnayet
| atha sakravarga
(3.2.230) karma kriy tatstatye gamye syuraparaspar
(3.2.231) skaly''sagavacane pryaaparyae
(3.2.232) yadcch svairit hetuny tvsth vilakaam
(3.2.233) amathas tu ama ntir dntis tu damatho dama
(3.2.234) avadna karma vtta kmyadna pravraam
(3.2.235) vaakriy savanana mlakarma tu krmaam
(3.2.236) vidhnana vidhuvana tarpaa pran'vanam
(3.2.237) parypti syt paritra hastadhraamityapi
(3.2.238) sevana svana sytir vidara sphuana bhid
(3.2.239) kroanamabhaga savedo vedan na n
(3.2.240) samrcchanamabhivyptir yc bhik'rthan'rdan
(3.2.241) vardhana chedane'tha dve nandanasabhjane
(3.2.242) pracchannamath''mnya sapradya kaye kiy
(3.2.243) grahe grho vaa kntau rakas tre raa kae
(3.2.244) vyadho vedhe pac pke havo htau varo vttau
(3.2.245) oa ploe nayo nye jynir jrau bhramo bhramau
(3.2.246) sphtir vddhau prath khytau spi pktau snava srave
(3.2.247) edh samddhau sphurae sphura pramitau pram
(3.2.248) prasti prasave cyote prdhra klamatha klame
(3.2.249) utkaro'tiaye sadhi lee viaya raye
(3.2.250) kipy kepaa grir girau guraamudyame
(3.2.251) unnya unnaye rya rayae jayane jaya
(3.2.252) nigdo nigade mdo mada udvega udbhrame
(3.2.253) vimardana parimalo'bhyupapattiranugraha
(3.2.254) nigrahas tadviruddha sydabhiyogas tvabhigraha
(3.2.255) muibandhas tu sagrho imbe amaraviplavau
(3.2.256) bandhana prasiti cra spara spraopataptari
(3.2.257) nikro viprakra sydkras tviga igitam
(3.2.258) parimo vikre dve same viktivikriye
(3.2.259) apahras tvapacaya samhra samuccaya
(3.2.260) pratyhra updna vihras tu parikrama
(3.2.261) abhihro'bhigrahaa nihro'bhyavakaraam
(3.2.262) anuhro'nukra sydarthasy'pagame vyaya
(3.2.263) pravhas tu pravtti syt pravaho gamana bahi
(3.2.264) viymo viyamo ymo yama saymasayamau
(3.2.265) himskarm'bhicra syj jgary jgar dvayo
(3.2.266) vighno'ntarya pratyha sydupaghno'ntikraye
(3.2.267) nirvea upabhoga syt parisarpa parikriy
(3.2.268) vidhura tu pravilee'bhiprya chanda aya
(3.2.269) sakepaa samasana paryavasth virodhanam
(3.2.270) parisary parsra sydsy tvsan sthiti
(3.2.271) vistro vigraho vysa sa ca abdasya vistara
(3.2.272) savhana mardana syd vina sydadaranam
(3.2.273) sastava syt paricaya prasaras tu visarpaam
(3.2.274) nvkas tu prayma syt sanidhi sanikaraam
(3.2.275) lavo'bhilo lavane nipva pavane pava
(3.2.276) prastva sydapasaras trasara straveanam
(3.2.277) prajana sydupasara prarayapraayau samau
(3.2.278) dhaktir nikramo'str tu sakramo durgasacara
(3.2.279) pratyutkrama prayog'rtha prakrama sydupakrama
(3.2.280) sydabhydnamuddhta rambha sabhramas tvar
(3.2.281) pratibandha praviambho'vanyas tu niptanam
(3.2.282) upalambhas tvanubhava samlambho vilepanam
(3.2.283) vipralambho viprayogo vilambhas tvatisarjanam
(3.2.284) virvas tu pratikhytiravek pratijgara
(3.2.285) niphanipahau phe temastemau samundane
(3.2.286) dnav''sravau klee melake sagasagamau

(3.2.287) savkana vicayana mrgaa mga mga


(3.2.288) parirambha parivaga salea upaghanam
(3.2.289) nirvarana tu nidhyna daran''lokanekaam
(3.2.290) pratykhyna nirasana pratydeo nirkti
(3.2.291) upayo viya ca paryyaayan'rthakau
(3.2.292) artana ca ty ca hy ca gh'rthak
(3.2.293) syd vyatyso viparyso vyatyaya ca viparyaye
(3.2.294) paryayo'tikramas tasminnatipta uptyaya
(3.2.295) preaa yat samhya tatra syt pratisanam
(3.2.296) sa sastva kratuu y stutibhmir dvijanmanm
(3.2.297) nidhya takyate yatra khe kha sa uddhana
(3.2.298) stambaghnas tu stambaghana stambo yena nihanyate
(3.2.299) vidho vidhyate yena tatra vivaksame nigha
(3.2.300) ut ra ca nikra ca dvau dhnyotkepa'rthakau
(3.2.301) nigrodgravikvodgrhs tu gara''diu
(3.2.302) ratyavarativirataya uparme'th'striy tu niheva
(3.2.303) nihaytir nihevananihvanamityabhinnni
(3.2.304) javane jti stis tvavasne sydatha jvare jrti
(3.2.305) udajas tu pau preraamakarairity''daya pe
(3.2.306) gotr'ntebhyas tasya vndamityaupagavak''dikam
(3.2.307) ppika kulikamevamdyamacetasm
(3.2.308) mavn tu mavya sahyn sahyat
(3.2.309) haly haln brhmayavavye tu dvijanmanm
(3.2.310) dve parukn phn prva phyamanukramt
(3.2.311) khaln khalin khaly'pyatha mnuyaka nm
(3.2.312) grmat janat dhmy py galy pthakpthak
(3.2.313) api shasrakravrma''tharva''dikam |
iti sakravarga 2 atra mlalok 42
(3.3.314) nn'rth ke'pi knt''di vargevev'tra krtit
| atha nnrthavarga
(3.3.315) bhriprayog ye yeu paryyevapi teu te
(3.3.316) ke tridive nko lokas tu bhuvane jane
(3.3.317) padye yaasi ca loka are khage ca syaka
(3.3.318) jambukau krouvaruau pthukau cipi'rbhakau
(3.3.319) lokau daranadyotau bherpaakamnakau
(3.3.320) utsagacihnayoraka kalako'k'pavdayo
(3.3.321) takako ngavarddhakyorarka sphaikasryayo
(3.3.322) marute vedhasi braghne pusi ka ka iro'mbuno
(3.3.323) syt pulkas tucchadhnye sakepe bhaktasikthake
(3.3.324) ulke karia pucchamlopnte ca pecaka
(3.3.325) kamaalau ca karaka sugate ca vinyaka
(3.3.326) kikur haste vitastau ca kake ca vcika
(3.3.327) pratikle pratkas trivekadee tu pusyayam
(3.3.328) syd bhtika tu bhnimbe katte bhste'pi ca
(3.3.329) jyotsniky ca ghoe ca kotakyatha kaphale
(3.3.330) site ca khadire somavalka sydatha sihvake
(3.3.331) tilakalke ca piyko bhlka rmahe'pi ca
(3.3.332) mahendra guggullkavylagrhiu kauika
(3.3.333) ruktpaaksvtaka svalpe'pi kullakas triu
(3.3.334) jaivtka ake'pi khure'pyavasya vartaka
(3.3.335) vyghre'pi puarko n yavnymapi dpaka
(3.3.336) lvk kapikrouvna svare'pi gairikam
(3.3.337) p'rthe'pi vyalka sydalka tvapriye'nte
(3.3.338) l'nvayvanke dve alke akalavalkale
(3.3.339) s'e ate suvarn hemnyurobhae pale
(3.3.340) dnre'pi ca niko'str kalko'str amalainaso
(3.3.341) dambhe'pyatha pinko'str laakaradhanvano
(3.3.342) dhenuk tu karev ca meghajle ca klik
(3.3.343) krik ytanvttyo karik karabhae
(3.3.344) karihaste'gulau padmabjakoy trittare

(3.3.345)
(3.3.346)
(3.3.347)
(3.3.348)
(3.3.349)
(3.3.350)
(3.3.351)
(3.3.352)
(3.3.353)
(3.3.354)
(3.3.355)
(3.3.356)
(3.3.357)
(3.3.358)
(3.3.359)
(3.3.360)
(3.3.361)
(3.3.362)
(3.3.363)
(3.3.364)
(3.3.365)
(3.3.366)
(3.3.367)
(3.3.368)
(3.3.369)
(3.3.370)
(3.3.371)
(3.3.372)
(3.3.373)
(3.3.374)
(3.3.375)
(3.3.376)
(3.3.377)
(3.3.378)
(3.3.379)
(3.3.380)
(3.3.381)
(3.3.382)
(3.3.383)
(3.3.384)
(3.3.385)
(3.3.386)
(3.3.387)
(3.3.388)
(3.3.389)
(3.3.390)
(3.3.391)
(3.3.392)
(3.3.393)
(3.3.394)
(3.3.395)
(3.3.396)
(3.3.397)
(3.3.398)
(3.3.399)
(3.3.400)
(3.3.401)
(3.3.402)
(3.3.403)
(3.3.404)

vndrakau rpimukhyveke mukhy'nyakeval


syd dmbhika kaukkuiko ya c'dreritekaa
lalika prabhor bhladar kry'kama
ca ya
bhbhnnitambavalayacakreu kaako'striym
scyagre kudraatrau ca romahare ca kaaka
pkau paktii madhyaratne netari nyaka
paryaka syt parikare syd vygre'pi ca lubdhaka
peakas triu vnde'pi gurau deye ca deika
kheakau grmaphalakau dhvare'pica jlika
pupareau ca kijalka ulko'str strdhane'pi ca
syt kallole'pyutkalik vrdhaka bhvavndayo
kariy cpi gaik drakau blabhedakau
andhe'pyaneamka syt akau darp'madraau
mdbhe'pyurik manthe khajaka rasadarvake
iti knt
maykhas tvikarajvlsvalibau ilmukhau
akho nidhau lala'sthnikambau na strndriye'pi kham
dhijvle api ikhe ailavkau nagvagau
iti khnt
ugau vyuviikhau ar'rkavihag khag
patagau pakisryau ca pga kramukavndayo
paavo'pi mg vega pravhajavayorapi
parga kausume reau snnydau rajasyapi
gaje'pi ngamtagvapgas tilake'pi ca
sarga svabhvanirmokanicay'dhyyasiu
yoga sanahanopyadhynasagatiyuktiu
bhoga sukhe strydibhtvahe ca phaakyayo
ctake harie pusi sraga avale triu
kapau ca plavaga pe tvabhiaga parbhave
yn''dyage yuga pusi yuga yugme kt''diu
svargeupauvgvajra dinetradhibhjale
lakyady striy pusi gaur liga cihna ephaso
ga prdhnyasnvo ca varga mrdhaguhyayo
bhaga rkmamhtmyavryayatn'rkakrtiu
iti gnt
parigha parighte'stre'pyogho vnde'mbhas raye
mlye pjvidhvargho'hodukhavyasanevagham
trivie'lpe laghu kc ikyamdbhedadgruja
iti ghnt
viparyse vistare ca prapaca pvake uci
msyamtye cpyupadhe pusi medhye site triu
abhivage sphy ca gabhastau ca ruci striym
iti cnt
prasanne bhalluke'pyaccho guccha stabaka hrayo
paridhn'cale kaccho jalaprnte tri ligaka
iti kepakacchnt
keki trkyvahibhujau dantavipr'aj dvij
aj viuharacchg goh'dhvanivah vraj
dharmarjau jinayamau kujo dante'pi na striym
valaje ketraprdvre valaj valgudaran
same km'e rae'pyji praj syt satatau jane
abjau akhaakau ca svake nitye nija triu
iti jnt
pusytmani praveca ketrajo vcyaligaka
saj syc cetan nma hast''dyai crthascan
doajau vaidyavidvsau jo vidvn somajo'pi ca
iti nt
kkebhagaau karaau gajagaaka kaau
ipivias tu khalatau ducarmai mahevare

(3.3.405)
(3.3.406)
(3.3.407)
(3.3.408)
(3.3.409)
(3.3.410)
(3.3.411)
(3.3.412)
(3.3.413)
(3.3.414)
(3.3.415)
(3.3.416)
(3.3.417)
(3.3.418)
(3.3.419)
(3.3.420)
(3.3.421)
(3.3.422)
(3.3.423)
(3.3.424)
(3.3.425)
(3.3.426)
(3.3.427)
(3.3.428)
(3.3.429)
(3.3.430)
(3.3.431)
(3.3.432)
(3.3.433)
(3.3.434)
(3.3.435)
(3.3.436)
(3.3.437)
(3.3.438)
(3.3.439)
(3.3.440)
(3.3.441)
(3.3.442)
(3.3.443)
(3.3.444)
(3.3.445)
(3.3.446)
(3.3.447)
(3.3.448)
(3.3.449)
(3.3.450)
(3.3.451)
(3.3.452)
(3.3.453)
(3.3.454)
(3.3.455)
(3.3.456)
(3.3.457)
(3.3.458)
(3.3.459)
(3.3.460)
(3.3.461)
(3.3.462)
(3.3.463)
(3.3.464)

devailpinyapi tva dia daive'pi na dvayo


rase kau kavakrye triu matsaratkayo
ria kem'ubh'bhvevarie tu ubh'ubhe
mynicalayantreu kaitav'ntariu
ayoghane ailage srge kamastriym
skmaily trui str syt kle'lpe saaye'pi s
atyutkar'raya koyo mle lagnakace ja
vyui phale samddhau ca dir jne'ki darane
iir yogecchayo sa nicite bahuni triu (bahni)
kae tu kcchragahane dak'mand'gadeu tu
paur dvau vcyaligau ca nlakaha ive'pi ca
po ds dvilig ca gh gharaaskarau
gha ghohy hastipaktau kpamudare jale
iti nt
pusi koho'ntarjahara kuslo'ntargha tath
nih nipattin'nt khotkare sthitau dii
triu jyeho'tiaste'pi kaniho'tiyuv'lpayo
iti hnt
dao'str lague'pi syd guo golekupkayo
sarpa mstpa vyau gobhvcas tvi il
kveavaaalk'pi n kle'pi akae
ko'str daab'rvavarg'vasaravriu
syd bhamav''bharae'matre mlavaigdhane
iti nt
bhapratijayor bha pragha bhakcchrayo
saghtagrsayo pi dvayo pusi kalevare
gaau kapolavisphoau muakas triu muite
ikubhede'pi khao'str ikhao barhacayo
aktasthlau triu dhau vyhau vinyastasahatau
iti hnt
bhro'rbhake straiagarbhe bo balisute are
kao'tiskme dhny'e saghte pramathe gaa
pao dyt''ditse bhtau mlye dhane'pi ca
maurvy dravy''rite satvaauryasadhy''dike gua
nirvyprasthitau klavieotsavayo kaa
varo dvij''dau ukl''dau stutau vara tu v'kare
aruo bhskare'pi syd varabhede'pi ca triu
sthu arvo'pyatha droa kke'pyjau rave raa
grmar npite pusi rehe grm'dhipe triu
r me''dilomni sydvarte cntar bhruvo
hari syn mg hemapratim harit ca y
triu pau ca haria sth stambhe'pi vemana
trie sphpipse dve jugupskarue ghe
vaikpathe ca vipai sur pratyak ca vru
kareuribhy str nebhe dravia tu bala dhanam
araa gharakitro rpara kamale'pi ca
vi'bhimaraloheu tka klbe khare triu
prama hetumarydstreyattpramtu
karaa sdhakatama ketragtrendriyevapi
pryutpde sasaraamasabdhacamgatau
ghapathe'tha vnt'nne samudgiraamunnaye
atas triu via syt paugebhadantayo
pravae kramanimnorvy prahve n tu catupathe
sakrau nicit'uddh viria nyamaram
setau ca carao ve nadbhede kacoccaye
iti nt
devasryau vivasvantau sarasvantaunad'ravau
pakitrkyau garutmantau akuntau bhsapakiau
agnyutptau dhmaket jmtau meghaparvatau
hastau tu pinakatre marutau pavan'marau

(3.3.465)
(3.3.466)
(3.3.467)
(3.3.468)
(3.3.469)
(3.3.470)
(3.3.471)
(3.3.472)
(3.3.473)
(3.3.474)
(3.3.475)
(3.3.476)
(3.3.477)
(3.3.478)
(3.3.479)
(3.3.480)
(3.3.481)
(3.3.482)
(3.3.483)
(3.3.484)
(3.3.485)
(3.3.486)
(3.3.487)
(3.3.488)
(3.3.489)
(3.3.490)
(3.3.491)
(3.3.492)
(3.3.493)
(3.3.494)
(3.3.495)
(3.3.496)
(3.3.497)
(3.3.498)
(3.3.499)
(3.3.500)
(3.3.501)
(3.3.502)
(3.3.503)
(3.3.504)
(3.3.505)
(3.3.506)
(3.3.507)
(3.3.508)
(3.3.509)
(3.3.510)
(3.3.511)
(3.3.512)
(3.3.513)
(3.3.514)
(3.3.515)
(3.3.516)
(3.3.517)
(3.3.518)
(3.3.519)
(3.3.520)
(3.3.521)
(3.3.522)
(3.3.523)
(3.3.524)

yant hastipake ste bhart dhtari poari


ynaptre iau pota preta pryantare mte
grahabhede dhvaje ketu prthive tanaye suta
sthapati krubhede'pi bhbhd bhmidhare npe
mrdhbhiikto bhpe'pi tu str kusume'pi ca
vivapyajit'vyaktau stas tvaari srathau
vyakta prje'pi dntvubhau stranidarane
katt syt srathau dvsthe katriyy ca draje
vttnta syt prakarae prakre krtsnyavrtayo
narta samare ntyasthna nvdvieayo
ktnto yama siddhnta daiv'kualakarmasu
lem''di rasa rakt''di mah bhtni tad gu
indriyyama vikti abdayoni ca dhtava
kakntare'pi uddhnto bhpasy'sarva gocare
ks smarthyayo aktir mrti khinyakyayo ||
vistra vallayor vratatir vasat rtrivemano
kay'rcayorapaciti stir dn'vasnayo ||
rti p dhanukoyor jti smnyajanmano
pracra syandayo rtirtir imba pravsayo
udaye'dhigame prptistret tvagnitraye yuge
vbhede'pi mahat bhtir bhasmani sampadi
nad nagaryor ngn bhogavatyatha sagare
sage sabhy samiti kayavsvapi kit
raverarci ca astra ca vahnijvl ca hetaya
jagat jagati chandovieo'pi kitvapi
pakti chando'pi daama syt prabhve'pi c''yati
pattir gatau ca mle tu pakati pakabhedayo
praktir yonilige ca kaiiky''dy ca vttaya
sikat syur vluk'pi vede ravasi ca ruti
vanit janit'tyarth'nurgy ca yoiti
gupti kitivyudse'pi dhtir dhraadhairyayo
bhat kudra vrtk chandobhede mahatyapi
vsit str kariyo ca vrt vttau janarutau
vrta phalgunyaroge ca trivapsu ca ght'mte
kaladhauta rpyahemnor nimittam hetulakmao
ruta str'vadhtayor yugaparyptayo ktam
atyhita mahbhti karma jv'napeki ca
yukte km''dvte bhta pryatte same triu
vtta padye caritre trivatte dhanistale
mahad rjya c'vagta janye syd garhite triu
veta rpye'pi rajata hemni rpye site triu
trivito jagadige'pi rakta nly''di rgi ca
avadta site pte uddhe baddh'rjunau sitau
yukte'ti saskte'mariyabhinto'tha sasktam
ktrime lakaopete'pyananto'navadhvapi
khyte he pratto'bhijtas tu kulaje budhe
viviktau ptavijanau mrchitau mhasocchrayau
dvau cmla paruau uktau it dhavalamecakau
satye sdhau vidyamne praaste'bhyarhite ca sat
puraskta pjite'rtyabhiyukte'grata kte
nivtvray'vtau astr'bhedya ca varma yat
jtonnaddhapravddh syurucchrit utthits tvam
vddhimat prodyatotpann dtau sdar'rcitau
samhotpannayor jtamahijic chrpatndrayo
sauptike'pi prapto'thvaptvatavaau
samit sage rae'pi str vyavasthymapi sthiti
artho'bhidheya rai vastu prayojana nivttiu
nipn''gamayos trthami jue jale gurau
samarthas triu aktisthe sabaddh'rthe hite'pi ca
daamsthau karga vddhau vth padavyapi

(3.3.525) sthn yatnayorsth prastho'str snu mnayo


(3.3.526) stra draviayor grantha sasth''dhre sthitau mtau
(3.3.527)
iti thnt
(3.3.528) abhiprya vaau chandvabdau jmta vatsarau
(3.3.529) apavdau tu nind''je dydau suta bndhavau
(3.3.530) pd ramyaghri tury candr'gnyarks tamonuda
(3.3.531) nirvdo janavde'pi do jambla apayo
(3.3.532) rve rudite trtarykrando drue rae
(3.3.533) syt prasdo'nurage'pi sda syd vyajane'pi ca
(3.3.534) goh'dhyake'pi govindo hare'pymodavan mada
(3.3.535) prdhnye rjalige ca vge kakudo'striym
(3.3.536) str savijjna sabh kriykr''ji nmasu
(3.3.537) dharme rahasyupaniat sydtau vatsare arat
(3.3.538) pada vyavasiti tra sthna lakmghri vastuu
(3.3.539) gopada sevite mne pratih ktyamspadam
(3.3.540) trivia madhurau svd md ctka komalau
(3.3.541) mh'lp'pau nirbhgy mand syur dvau tu radau
(3.3.542) pratyagr'pratibhau vidvat supragalbhau viradau
(3.3.543)
iti dnt
(3.3.544) vymo vaa ca nyagrodhvutsedha kya unnati
(3.3.545) paryhra ca mrgah ca vivadhau vvadhau ca tau
(3.3.546) paridhir yajiya taro khymupasryake
(3.3.547) bandhaka vyasana ceta p'dhihnamdhaya
(3.3.548) syu samarthana nvka niyam ca samdhaya
(3.3.549) dootpde'nubandha syt praktasy'di vinavare
(3.3.550) mukhy'nuyyini iau prakty'nuvartane
(3.3.551) vidhur viau candramasi paricchede bile'vadhi
(3.3.552) vidhir vidhne daive'pi praidhi prrthane care
(3.3.553) budha vddhau paite'pi skandha samudaye'pi ca
(3.3.554) dee nada viee'bdhau sindhur n sariti striym
(3.3.555) vidh vidhau prakre ca sdh ramye'pi ca triu
(3.3.556) vadhr jy snu str ca sudh lepo'mta snuh
(3.3.557) sadh pratij maryd raddh sapratyaya sph
(3.3.558) madhu madye puparase kaudre'pyandha tamasyapi
(3.3.559) atas triu samunnaddhau paitamanya garvitau
(3.3.560) brahmabandhuradhikepe nirdee'th'valambita
(3.3.561) avidro'pyavaabdha prasiddhau khyta bhitau
(3.3.562) lee'pi gandha sabdho guhyasakulayorapi
(3.3.563) bdh niedhe dukhe ca jtcndrisur budh
| iti dhnt
(3.3.564) srya vahn citrabhn bhn rami divkarau
(3.3.565) bhttmnau dht dehau mrkha ncau pthagjanau
(3.3.566) grvau ailapau patriau arapakiau
(3.3.567) taruailau ikhariau ikhinau vahni barhiau
(3.3.568) pratiyatnvubhau lipsopagrahvatha sdinau
(3.3.569) dvau srathi hayrohau vjino'veu pakia
(3.3.570) kule'pyabhijano janma bhmymapyatha hyan
(3.3.571) varrcir vrhibhed ca candrgnyark virocan
(3.3.572) kee'pi vjino vivakarm'rka surailpino
(3.3.573) tm yatno dhtir buddhi svabhvo brahma varma ca
(3.3.574) akro ghtuka mattebho varuk'bdo ghanghana
(3.3.575) abhimno'rth''di darpe jne praaya hisayo
(3.3.576) ghano meghe mrtigue triu mrte nirantare
(3.3.577) ina srye prabhau rj mgke katriye npe
(3.3.578) vinyau nartak dtyau sravantymapi vhin
(3.3.579) hldinyau vajrataitau vandymapi kmin
(3.3.580) tvag dehayorapi tanu sn'dho jihvik'pi ca
(3.3.581) kratu vistrayorastr vitna triu tucchake
(3.3.582) mande'tha ketana ktye ketvupanimantrae
(3.3.583) vedas tattva tapo brahma brahm vipra prajpati

(3.3.584) utshane ca hisy scane c'pi gandhanam


(3.3.585) tacana pratvpa javan''pyyan'rthakam
(3.3.586) vyajana lchana maru nihn'vayavevapi
(3.3.587) syt kaulna lokavde yuddhe pavahi pakim
(3.3.588) sydudyna nisarae vanabhede prayojane
(3.3.589) avake sthitau sthna kr''dvapi devanam
(3.3.590) vyutthna pratirodhe ca virodh''carae'pi ca
(3.3.591) utthna paurue tantre saniviodgame'pi ca
(3.3.592) mrae mtasaskre gatau dravye'rtha dpane
(3.3.593) nirvartanopakara'nuvrajysu ca sdhanam
(3.3.594) nirytana vaira uddhau dne nys'rpae'pi ca
(3.3.595) vyasana vipadi bhrae doe kmajakopaje
(3.3.596) pakm'kilomni kijalke tantv''dyame'pyayasi
(3.3.597) tithibhede kae parva vartma netracchade'dhvani
(3.3.598) akryaguhye kaupna maithuna sagatau rate
(3.3.599) pradhna param''tm dh prajna buddhicihnayo
(3.3.600) prasna pupaphalayor nidhana kulanayo
(3.3.601) krandane rodan''hvne varma dehapramayo
(3.3.602) ghadehatviprabhv dhmnyatha catupathe
(3.3.603) sanivee ca sasthna lakma cihnapradhnayo
(3.3.604) cchdane savidhnamapavraamityubhe
(3.3.605) rdhana sdhane sydavptau toae'pi ca
(3.3.606) adhihna cakrapuraprabhv'dhysanevapi
(3.3.607) ratna svajtirehe'pi vane salilaknane
(3.3.608) talina virale stoke vcyaliga tathottare
(3.3.609) samn satsamaike syu piunau khalascakau
(3.3.610) hnanynvnagarhyau vegirau tarasvinau
(3.3.611) abhipanno'parddho'bhigrastavypadgatvapi
| iti nnt
(3.3.612) kalpo bhae barhe tre sahatvapi
(3.3.613) paricchade parvpa paryuptau salilasthitau
(3.3.614) godhuggohapat gopau haravi vkap
(3.3.615) bpammru kaipu tvannamcchdana dvayam
(3.3.616) talpa ayy'adreu stambe'pi viapo'striym
(3.3.617) prptarpasvarp'bhirp budhamanojayo
(3.3.618) bhedyalig am krm vbhedaca kacchap
(3.3.619) kutapo mgaromotthapae chno|ame'ake
| iti pnt
(3.3.620) iph ikhy sariti msiky ca mtari
(3.3.621) apha mle tar sydgavdn khure'pi ca
(3.3.622) gulpha sydguphane bhoralakre ca krtita
(3.3.623) ravare pusi repha sytkutsite vcyaligaka
| iti phnt
(3.3.624) antarbhavasatve've gandharvo divyagyane
(3.3.625) kambur n valaye akhe dvijihvau sarpascakau
(3.3.626) prvo'nyaliga prgha pumbahutve'pi prvajn
(3.3.627) citrapukhe'pi kdambo nitambo'dritae kaau
(3.3.628) darv pha'pi bimbo'str maale'pi ca
| iti bnt
(3.3.629) kumbhau ghaebhamrdhau imbhau tu iubliau
(3.3.630) stambhau sthjabhvau ambh brahmatrilocanau
(3.3.631) kukibhr'rbhak garbh visrambha praaye'pi ca
(3.3.632) sydbhery dundubhi pusi sydake dundubhi striym
(3.3.633) synmahrajate klba kusumbha karake pumn
(3.3.634) katriye'pi ca nbhir n surabhir gavi ca striym
(3.3.635) sabh sasadi sabhye ca trivadhyake'pi vallabha
| iti bhnt
(3.3.636) kiraa pragrahau ram kapibhekau plavagamau
(3.3.637) icchmanobhavau kmau aktyudyogau parkramau
(3.3.638) dharm puyayamanyyasvabhv''crasomap

(3.3.639) upyaprva rambha upadh cpyupakrama


(3.3.640) vaikpatha pura vedo nigam ngaro vaik
(3.3.641) naigamau dvau bale rmo nlacrusite triu
(3.3.642) abd''diprvo vnde'pi grma krntau ca vikrama
(3.3.643) stoma stotre'dhvare vnde jihvstu kutile'lase
(3.3.644) ue'pi gharma ce'lakre bhrntau ca vibhrama
(3.3.645) gulm rukstambasenca jmi svaskulastriyo
(3.3.646) kitikntyo kam yukte kama akte hite triu
(3.3.647) triu ymau haritkau ym sycchriv ni
(3.3.648) lalma pucchapur'vabhprdhnyaketuu
(3.3.649) skmamadhytmamapydye pradhne prathamastriu
(3.3.650) vmau valgupratpau dvvadhamau nynakutsitau
(3.3.651) jra ca paribhukta ca ytaymamida dvayam
| iti gnt
(3.3.652) turagagaruau trkyau nilay'pacayau kayau
(3.3.653) vauryau devaraylau bhrtvyau bhrtjadviau
(3.3.654) parjanyau rasadabdendrau sydarya svmivaiyayo
(3.3.655) tiya puye kaliyuge paryyo'vasare krame
(3.3.656) pratyayo'dhna apathajnavivsahetuu
(3.3.657) randhre abde'thnuayo drghadve'nutpayo
(3.3.658) sthloccayas tvaskalye ngn madhyame gate
(3.3.659) samay apath''craklasiddhntasavida
(3.3.660) vyasannyaubha daiva vipadityanaystraya
(3.3.661) atyayo'tikrame kcchre doe dae'pyath''padi
(3.3.662) yuddhyatyo saparya pjyastu vaure'pi ca
(3.3.663) pascdavasthyi bala samavyaca sannayau
(3.3.664) saghte sanivee ca sastyya praaystvam
(3.3.665) visrambhaycpremo virodhe'pi samucchraya
(3.3.666) viayo yasya yo jtas tatra abd''dikevapi
(3.3.667) niryse'pi kayo str sabhy ca pratiraya
(3.3.668) pryo bhmnyantagamane manyur dainye kratau krudhi
(3.3.669) rahasyopasthayor guhya satya apathatathyayo
(3.3.670) vrya bale prabhve ca dravya bhavye gu''raye
(3.3.671) dhiya sthne ghe bhe'gnau bhgya karma ubh'ubham
(3.3.672) kaeru hemnor ggeya vialy dantik'pi ca
(3.3.673) vkapy rgauryorabhij nmaobhayo
(3.3.674) rambho nikti ik pjana sapradhraam
(3.3.675) upya karma ce ca cikits ca nava kriy
(3.3.676) chy sryapriy knti pratibimbamantapa
(3.3.677) kaky prakohe harmy''de kcy madhyebhabandhane
(3.3.678) kty kriydevatayos triu bhedye dhan''dibhi
(3.3.679) janya syjjanavde'pi jaghanyo'ntye'dhame'pi ca
(3.3.680) garhy'dhnau ca vaktavyau kalyau sajjanirmayau
(3.3.681) tmavnanapeto'rthdarthyau puya tu crvapi
(3.3.682) rpya praastarpe'pi vadnyo valguvgapi
(3.3.683) nyyye'pi madhya saumya tu sundare somadaivate
| iti ynt
(3.3.684) nivah'vasarau vrau sastarau prastar'dhvarau
(3.3.685) gur gopatipitrdyau dvparau yugasaayau
(3.3.686) prakrau bhedasdye krvigit''kt
(3.3.687) kir dhnyakeu mar dhanvadhardharau
(3.3.688) adrayo drumaail'rk strstan'bdau payodharau
(3.3.689) dhvnt'ridnav vtr balihast'ava kar
(3.3.690) pradar bhaganrrukb asr kac api
(3.3.691) ajtago gau kle'pyamarurn ca tbarau
(3.3.692) svare'pi r parikara paryakaparivrayo
(3.3.693) muktuddhau ca tra sycchro vyau sa tu triu
(3.3.694) karbure'tha pratij''jisavidpatsu sagara
(3.3.695) vedabhede guptavde mantro mitro ravvapi
(3.3.696) makheu ypakhae'pi svarurguhye'pyavaskara

(3.3.697) ambaras tryarave gajendr ca garjite


(3.3.698) abhihro'bhiyoge ca caurye sanahane'pi ca
(3.3.699) syjjagame parvra khagakoe paricchade
(3.3.700) viaro viap darbhamui ph''dyamsanam
(3.3.701) dvri dv sthe prathra prathryapyanantare
(3.3.702) vipule nakule viau babhrurn pigale triu
(3.3.703) sro bale sthir'e ca nyyye klba vare triu
(3.3.704) durodaro dytakre pae dyte durodaram
(3.3.705) mah'raye durgapathe kntra punnapusakam
(3.3.706) matsaro'nyaubhadvee tadvatkpaayostriu
(3.3.707) devdvte vara rehe triu klba mankpriye
(3.3.708) vakure karro'str tarubhede ghae ca n
(3.3.709) n camjaghane hastastre pratisaro'striym
(3.3.710) yam'nilendracandrrkaviusih'uvjiu
(3.3.711) uk'hikapibhekeu harirn kapile triu
(3.3.712) arkar karpar'e'pi ytr sydypane gatau
(3.3.713) ir bhvksur'psusyt tandr nidrpramlayo
(3.3.714) dhtr sydupamt'pi kitirapymalakyapi
(3.3.715) kudr vyag na vey saragh kaakrik
(3.3.716) triu krre'dhame'lpe'pi kudra mtr paricchade
(3.3.717) alpe ca parime s mtra krtsnye'vadhrae
(3.3.718) lekhy''caryayocitra kalatra roibhryayo
(3.3.719) yogyabhjanayo ptra patra vhanapakayo
(3.3.720) nideagranthayo stra astramyudhalohayo
(3.3.721) syjja'ukayornetra ketra patnarrayo
(3.3.722) mukhgre kroahalayo potra gotra tu nmni ca
(3.3.723) satramcchdane yaje saddne vane'pi ca
(3.3.724) ajira viaye kye'pyabara vyomni vsasi
(3.3.725) cakra rre'pyakara tu moke'pi kramapsu ca
(3.3.726) svare'pi bhricandrau dvau dvramtre'pi gopuram
(3.3.727) guhdambhau gahvare dve raho'ntikamupahvare
(3.3.728) puro'dhikamuparyagryagre nagare puram
(3.3.729) mandira ctha rro'str viaye sydupadrave
(3.3.730) daro'striy bhaye vabhre vajro'str hrake pavau
(3.3.731) tantra pradhne siddhnte stravye paricchade
(3.3.732) auracmare dae'pyaura ayan''sane
(3.3.733) pukara karihast'gre vdyabhamukhe jale
(3.3.734) vyomni khagaphale padme trthauadhivieayo
(3.3.735) antaramavak'vadhiparidhnntardhibhedatdarthye
(3.3.736) chidr''tmyavinbahiravasaramadhye'ntartmani ca
(3.3.737) muste'pi pihara rjakaeruyapi ngaram
(3.3.738) rvara tvandhatamase ghtuke bhedyaligakam
(3.3.739) gauro'rue site pte vraakryapyarukara
(3.3.740) jahara kahine'pi sydadhastdapi c'dhara
(3.3.741) ankule'pi caikgro vyagro vysakta kule
(3.3.742) uparudcyarehevapyuttara sydanuttara
(3.3.743) e viparyaye rehe dr'ntmottam par
(3.3.744) svdupriyau ca madhurau krrau kahinanirdayau
(3.3.745) udrau dtmahatoritarastvanyancayo
(3.3.746) mandasvacchandayo svaira ubhramuddptauklayo
(3.3.747) sro vegavadvare sainyaprasaraa tath
(3.3.748) dhrmbupte cotkare'strau kahe tu karpara
(3.3.749) bandhura sundare namre girirgendukaailayo
(3.3.750) caru sthly havi pakt'vadhra ktare cale
| iti rnt
(3.3.751) c kiram keca sayat maulayastraya
(3.3.752) drumaprabhedamtagakapupi plava
(3.3.753) ktnt'nehaso klacaturthe'pi yuge kali
(3.3.754) sytkurage'pi kamala prvre'pi ca kambala
(3.3.755) karopahrayo pusi bali pryagaje striym

(3.3.756) sthaulyasmarthyasainyeu bala n kkasrio


(3.3.757) vtla pusi vtyymapi vt'sahe triu
(3.3.758) bhedyaliga ahe vyla pusi vpadasarpayo
(3.3.759) malo'str ppavikinyastr la rugyudham
(3.3.760) akvapi dvayo kla pli stryaryakapaktiu
(3.3.761) kal ilpe klabhede c''l sakhyval api
(3.3.762) abdhyambuviktau vel klamarydayorapi
(3.3.763) bahul kttik gvo bahulo'gnau itau triu
(3.3.764) ll vilsakriyayorupal arkar'pi ca
(3.3.765) oite'mbhasi klla mlamdye iphbhayo
(3.3.766) jla samha nyagavkakrakevapi
(3.3.767) la svabhve sadvtte sasye hetukte phalam
(3.3.768) chadirnetrarujo klba samhe paala na n
(3.3.769) adhassvarpayorastr tala syccmie palam
(3.3.770) aurv'nale'pi ptla caila vastre'dhame triu
(3.3.771) kukla akubhi kre vabhre n tu tu'nale
(3.3.772) nirte kevalamiti triliga tvekaktsnayo
(3.3.773) paryptikemapuyeu kuala ikite triu
(3.3.774) pravlamakure'pyastr triu sthla jae'pi ca
(3.3.775) karlo danture tuge crau dake ca peala
(3.3.776) mrkhe'rbhake'pi bla syllolacalasatayo
(3.3.777) kula ghe'pi tlke kubere caikakuala
(3.3.778) strbhvvajayorhel heli srye rae hili
(3.3.779) hla synnpatau madye akalacchadayordalam
(3.3.780) tlicitropakaraaalktlaayyayo
(3.3.781) tumula vykule abde akul karaplyapi
| iti lnt
(3.3.782) davadvau van'rayavahn janmaharau bhavau
(3.3.783) mantr sahya sacivau patikhinar dhav
(3.3.784) avaya ailame'rk j''hvndhvar hav
(3.3.785) bhva sattsvabhv'bhipryace''tmajanmasu
(3.3.786) sydutpde phale pupe prasavo garbhamocane
(3.3.787) avivse'pahnave'pi niktvapi nihnava
(3.3.788) utsek'marayoricchprasare maha utsava
(3.3.789) anubhva prabhve ca sat ca matinicaye
(3.3.790) syjjanmahetu prabhava sthna c''dyopalabdhaye
(3.3.791) dry vipratanaye astre praavo mata
(3.3.792) dhruvo bhabhede klbe tu nicite vate triu
(3.3.793) svo jtvtmani sva trivtmye svo'striy dhane
(3.3.794) strkavastrabandhe'pi nv paripae'pi ca
(3.3.795) iv gaurpheravayordvandva kalahayugmayo
(3.3.796) dravy'su vyavasye'pi sattvamastr tu jantuu
(3.3.797) klba napusaka ae vcyaligamavikrame
| iti vnt
(3.3.798) dvau viau vaiyamanujau dvau crbhimarau spaau
(3.3.799) dvau r pujame''dyau dvau vaau kulamaskarau
(3.3.800) raha prakau vkau nirveo bhtibhogayo
(3.3.801) ktnte pusi kna kudrakarakayostriu
(3.3.802) pade lakye nimitte'padea sytkuamapsu ca
(3.3.803) da'vasth'nekavidh'py t'pi c'yat
(3.3.804) va str kari ca syt dgjne jtari triu
(3.3.805) sytkarkaa shasika kahor'masvapi
(3.3.806) prako'tiprasiddhe'pi ivaje ca blia
(3.3.807) na kaye tirodhne jvitea priye yame
(3.3.808) nasakhagau nistrivau srye'ava kar
(3.3.809) vkhy lighrrthe po bandhanaastrayo
| iti nt
(3.3.810) suramatsyvanimiau puruvtmamnavau
(3.3.811) kkamatsytkhagau dhvkau kakau ca tavrudhau
(3.3.812) abhpu pragrahe ramau praia preaamardane

(3.3.813) paka sahye'pyua iroveakirayo


(3.3.814) ukrale mike rehe sukte vabhe va
(3.3.815) koo'str kumale khagapidhne'rthaughadivyayo
(3.3.816) dyte'ke riphalake'pykaro'th'kamindriye
(3.3.817) n dytge karacakre vyavahre kalidrume
(3.3.818) karrvrtt kar'gni kara kuly'bhidhyin
(3.3.819) pumbhve tatkriyy ca paurua viamapsu ca
(3.3.820) updne'pymia sydapardhe'pi kilbiam
(3.3.821) sydvau lokadhtvae vatsare varamastriym
(3.3.822) prek nttekaa praj bhik sev'rthan bhti
(3.3.823) tvi obh'pi triu pare nyaka krtsnyanikayo
(3.3.824) pratyake'dhikte'dhyako rkastvapremyacikkae
(3.3.825) vyjasakhyaravyeu laka ghoau ravavrajau
(3.3.826) kapira bhittige'nutara caaka sur
(3.3.827) doo vtdike do rtrau dako'pi kukkue
(3.3.828) ugrabhge gao dvayoca mukhaprae
| iti nt
(3.3.829) ravivetacchadau hasau sryavahn vibhvas
(3.3.830) vatsau tarakavarau dvau sragca divaukasa
(3.3.831) gr''dau vie vrye gue rge drave rasa
(3.3.832) pusyuttasvatasau dvau karapre'pi ekhare
(3.3.833) devabhede'nale ramau vas ratne dhane vasu
(3.3.834) viau ca vedh str tvrhit''as'hidarayo
(3.3.835) llase prrthanautsukye his caury''dikarma ca
(3.3.836) prasrav'pi bhdyvau rodasyau rodas ca te
(3.3.837) jvlbhsau na pusyarcirjyotirbhadyotadiu
(3.3.838) pp'pardhayorga khagably''dinorvaya
(3.3.839) teja purayorvarco mahacotsavatejaso
(3.3.840) rajo gue ca strpupe rhau dhvnte gue tama
(3.3.841) chanda padye'bhile ca tapa kcchr''dikarma ca
(3.3.842) saho bala sah mrgo nabha kha rvao nabh
(3.3.843) oka sadm''rayacauk paya kra payo'bu ca
(3.3.844) ojo dptau bale srota indriye nimnagraye
(3.3.845) teja prabhve dptau ca bale ukre'pyatastriu
(3.3.846) vidvn vidaca bbhatso hisro'pyatiayetvam
(3.3.847) vddhapraasayorjyyn kanystu yuv'lpayo
(3.3.848) varystruvarayo sdhyn sdhubhayo
| iti snt
(3.3.849) dale'pi barha nirbandhoparg'rk''dayo grah
(3.3.850) dvrype kvtharase niryho ngadantake
(3.3.851) tulstre'v''diramau pragrha pragraho'pi ca
(3.3.852) patnparijan''dnamlap parigrah
(3.3.853) dreu ca gh roymapyroho varastriy
(3.3.854) vyho vnde'pyahirvtre'pyagnndvarkstamopah
(3.3.855) paricchade nprhe'rthe paribarho'vyay pare
| iti hnt
(3.3.856) adarthe'bhivyptau smrthe dhtuyogaje
(3.3.857) praghyassmtau vkye'pystu sytkopapayo
(3.3.858) ppakutseadarthe ku dhi nirbhartsananindayo
(3.3.859) c'nvcayasamhretaretarasamuccaye
(3.3.860) svasty kemapuy''dau prakare laghane'pyati
(3.3.861) svitprane ca vitarke ca tu sydbhede'vadhrae
(3.3.862) sakt sahaikavre cpyrddrasampayo
(3.3.863) pratcy carame pacdut'pyarthavikalpayo
(3.3.864) punassah'rthayo avat sktpratyakatulyayo
(3.3.865) khed'nukampsatoavismay''mantrae bata
(3.3.866) hanta hare''nukampy vky''rambhavidayo
(3.3.867) prati pratinidhau vpslaka''dau prayogata
(3.3.868) iti hetuprakaraaprakar''disamptiu
(3.3.869) prcy purasttprathame pur'rthe'grata ityapi

(3.3.870) yvattvacca skalye'vadhau mne'vadhrae


(3.3.871) magal'nantarrambhapranakrtsnyevatho atha
(3.3.872) vth nirarthak'vidhyor nn'nekobhay'rthayo
(3.3.873) nu pcchy vikalpe ca pactsdyayoranu
(3.3.874) pran'vadhra'nuj'nunay''mantrae nanu
(3.3.875) garhsamuccayapranaaksabhvansvapi
(3.3.876) upamy vikalpe v smi tvardhe jugupsite
(3.3.877) am saha sampe ca ka vrii ca mrdhani
(3.3.878) ivetthamarthayoreva nna tarke'rthanicaye
(3.3.879) tmarthe sukhe joa ki pcchy jugupsane
(3.3.880) nma prkyasabhvyakrodhopagamakutsane
(3.3.881) ala bhaaparyptiaktivraavcakam
(3.3.882) hu vitarke pariprane samay'ntikamadhyayo
(3.3.883) punaraprathame bhede nir nicayaniedhayo
(3.3.884) sytprabandhe cir'tte nika''gmike pur
(3.3.885) raryr corar ca vistre'gktau trayam
(3.3.886) svarge pare ca loke svar vrtsabhvyayo kila
(3.3.887) niedhavky'lakrajijs'nunaye khalu
(3.3.888) sampobhayataghraskaly'bhimukhe'bhita
(3.3.889) nmaprkyayo pradur mitho'nyonya rahasyapi
(3.3.890) tiro'ntardhau tiryagarthe h vidaugartiu
(3.3.891) ahahetyadbhute khede hi hetvavadhrae
| iti nn'rthavarga 3 atra mlalok 256|| ke|lo| 24 ||
(3.4.892) cirya cirartrya cirasy''dycir'rthak
(3.4.893) muhu puna puna avadabhkamasakt sam
(3.4.894) srg jhaityajas'hnya dr maku sapadi drute
(3.4.895) balavatsuhu kimuta svatyatva ca nirbhare
(3.4.896) pthag vin'ntarearte hiru nn ca varjane
(3.4.897) yat tad yatas tato hetvaskalye tu cic cana
(3.4.898) kadcijjtu srdha tu ska satr sama saha
(3.4.899) nukly'rthaka prdhva vyarthake tu vth mudh
(3.4.900) ho utho kimuta vikalpe ki kimta ca
(3.4.901) tu hi ca sma ha vai pdaprae pjane svati
(3.4.902) div'hntyatha do ca nakta ca rajanviti
(3.4.903) tiryagarthe sci tiro'pyatha sabodhan'rthak
(3.4.904) syu py paga he hai bho samay nika hiruk
(3.4.905) atarkite tu sahas syt pura purato'grata
(3.4.906) svh devahavirdne raua vaua vaa svadh
(3.4.907) kicidan mangalpe prety'mutra bhav'ntare
(3.4.908) va v yath tathevaiva smye'ho hti vismaye
(3.4.909) maune tu t tk sadya sapadi tatkae
(3.4.910) diy samupajoa cetynande'th'ntare'ntar
(3.4.911) antarea ca madhye syu prasahya tu hahrthakam
(3.4.912) yukte dve sprata sthne'bhka avadanrate
(3.4.913) abhve nahya no n'pi m sma m'la ca vrae
(3.4.914) pak'ntare cedyadi ca tattve tvaddh'jas dvayam
(3.4.915) prkye prdurvi sydomeva parama mate
(3.4.916) samantatastu parita sarvato vivagityapi
(3.4.917) akm'numatau kmamasyopagamestu ca
(3.4.918) nanu ca sydvirodhoktau kacit kmapravedane
(3.4.919) niama duama garhye yathsva tu yathyatham
(3.4.920) m mithy ca vitathe yathrtha tu yathtatham
(3.4.921) syureva tu punarvai vetyavadhraavcak
(3.4.922) prgatt'rthaka nnamavaya nicaye dvayam
(3.4.923) savad vare'vare tvarvgmeva svayamtman
(3.4.924) alpe ncairmahatyuccai pryo bhmnyadrute anai
(3.4.925) san nitye bahirbhye sm'tte'stamadarane
(3.4.926) asti satve ruoktvu prane'nunaye tvayi
(3.4.927) hu tarke sydu rtreravasnenamo natau
(3.4.928) punararthe'ga nindy duhu suhu praasane

(3.4.929)
(3.4.930)
(3.4.931)
(3.4.932)
(3.4.933)
(3.4.934)
(3.4.935)
(3.4.936)
(3.4.937)
(3.4.938)
(3.4.939)

sya sye prage prta prabhte nika'ntike


am'nuguye smarae hu pha vighnanirktau
agktau sydarthe h hnasabodhate tvare
parut parrthaiamo'bde prve prvatare yati
adya'tr'hnyatha prve'hntydau prvottar'part
tath'dhar'ny'nyataretartprvedyur''daya
ubhayadyucobhayedyu paretvahni paredyavi
hyo gate'ngate'hni va paravastu pare'hani
tad tadn yugapadekad sarvad sad
etarhi saprat'dnmadhun smprata tath
digdeakle prv''dau prgudakpratyag''daya

| atha lig''disagrahavarga 5
(3.5.940) saligastrai sann''di kt taddhita samsajai
(3.5.941) anuktai sagrahe liga sakravadihonnayet
(3.5.942) ligaeavidhir vyp vieair yadyabdhita
(3.5.943) striymddvirmaik'c sayoniprinma ca
(3.5.944) nma vidyunnivallvdigbhnadhriym
(3.5.945) adantair dvigurek'rtho na sa ptrayug''dibhi
(3.5.946) talvnde yenikayatr vairamaithunik''divun
(3.5.947) strbhv''dvani kti vul ac vuc kyab yuji ni
(3.5.948) u''diu nirrca yanta cala sthiram
(3.5.949) tatkry praharaa cen mau pllav a dik
(3.5.950) ghao a s kriy'sy ced dapt hi phlgun
(3.5.951) yainampt ca mgay tailampt svadheti dik
(3.5.952) str sytkcin mly''dir vivak'pacaye yadi
(3.5.953) lak ephlik k dhtakpacik''hak
(3.5.954) sidhrak srik hikk prcikolk piplik
(3.5.955) tinduk kaik bhagi suragscimhaya
(3.5.956) picch vita kkiyacri dru darat
(3.5.957) sti kanth tath''sand nbh rjasabh'pi ca
(3.5.958) jhallar carcar pr hor lav ca sidhmal
(3.5.959) lk lik ca ga gdhras camas mas
| iti strliga sagraha
(3.5.960) pustve sabhed'nucar saparyy sur'sur
(3.5.961) svargayg'drimegh'bdhi dru kl'siar'raya
(3.5.962) karagaohadordantakanhakeanakhastan
(3.5.963) ahn'h'nt kveabhed rtr'nt prgasakhyak
(3.5.964) rvedyca nirys asannant abdhit
(3.5.965) kaerujatuvastni hitv turuvirmak
(3.5.966) kaaabhamaropnt yadyadant am atha
(3.5.967) pathanayasaopnt gotrkhycara''hvay
(3.5.968) nmnyakartari bhve ca gha jab na a gh'thuca
(3.5.969) lyu kartarmanic bhve ko gho ki pr''ditonyata
(3.5.970) dvandve'vavaavvavavaav na samhte
(3.5.971) knta sryenduparyyaprvo'ya prvakopi ca
(3.5.972) vaakac'nuvkaca rallakaca kuagaka
(3.5.973) pukho nykha samudraca viapaadha kha
(3.5.974) koraghaahaca piagoapicaavat
(3.5.975) gau karao laguo karaaca kio ghua
(3.5.976) dtismantaharito romanthodgthabudbud
(3.5.977) ksamardo'rbuda kunda phenastpau saypakau
(3.5.978) tapa katriye nbhi kuapakurakedar
(3.5.979) prakurapracukrca golahigulapudgal
(3.5.980) vetlabhallamallca puro'pi paia
(3.5.981) kulmo rabhasacaiva sakaha patadraha
| iti puligaeasagraha
(3.5.982) dvihne'nyacca kh'rayaparavabhrahimodakam
(3.5.983) toamsarudhiramukh'kidravia balam
(3.5.984) phalahemaulbalohasukhaduhkhaubh'ubham

(3.5.985) jalapupi lavaa vyajannyanulepanam


(3.5.986) koy at''disakhy'ny v lak niyuta ca tat
(3.5.987) dvayakamasisusannanta yadan'ntamakartari
(3.5.988) trnta salopadha ia rtra prksakhyay'nvitam
(3.5.989) ptr''dyadantairek'rtho dvigurlaky'nusrata
(3.5.990) dvandvaiktv''vyaybhvau patha sakhy'vyaytpara
(3.5.991) aychy bahn cedvicchya sahatau sabh
(3.5.992) l'rth'pi par rj'manuy'rthdarjakt
(3.5.993) dssabha npasabha rakassabhamim dia
(3.5.994) upajopakram'ntaca tad''ditvaprakane
(3.5.995) kopajakopakram''di kanthonaranmasu
(3.5.996) bhve na akacidbhyo'nye samhe bhvakarmao
(3.5.997) adantapratyay puyasudinbhy tvaha para
(3.5.998) kriy'vyayn bhedaknyekatve'pyukthatoake
(3.5.999) coca piccha ghastha tira marma yojanam
(3.5.1000) rjasya vjapeya gadyapadye ktau kave
(3.5.1001) mikyabhyasindracracvarapijaram
(3.5.1002) lokyata haritla vidalasthlabhlikam
| iti napusakaeasagraha
(3.5.1003) punnapusakayo eo'rdharcapiykakaak
(3.5.1004) modakastaakaaka aka karpao'rbuda
(3.5.1005) ptakodyogacarakatamlmalak naa
(3.5.1006) kuha mua dhu busta kveita kemakuimam
(3.5.1007) sagama atamn'rmaambal'vyayatavam
(3.5.1008) kaviya kandakrpsa prvra yugandharam
(3.5.1009) ypa pragrvaptrve ya camasacikkasau
(3.5.1010) ardharc''dau ght''dn pustv''dya vaidika dhruvam
(3.5.1011) tan noktamiha loke'pi tac cedastyastu eavat
| iti punnapusakaeasagraha
(3.5.1012) strpusayorapaty'nt dvicatuapadorag
(3.5.1013) jtibhed pumkhyca stryogai saha mallaka
(3.5.1014) rmirvaraka svtirvarako jhalirmanu
(3.5.1015) m sp karkandhryai ka ku
| iti strpusaeasagraha
(3.5.1016) strnapusakayorbhvakriyayo vya kvacicca vu
(3.5.1017) aucityamaucit maitr maitrya vu prgudhta
(3.5.1018) ahyantaprkpad senchylsurni
(3.5.1019) sydv nsena vania golamitare ca dik
(3.5.1020) bannantottarapado dviguc'pusi naca lup
(3.5.1021) trikhava ca trikhav ca tritaka ca tritakyapi
| iti strnapusakaeasagraha
(3.5.1022) triu ptr pu v pe kuvaladimau
(3.5.1023)
iti triligaeasagraha
(3.5.1024) para liga svapradhne dvandve tatpurue'pi tat
(3.5.1025) arth'nt prdyalamprpt''pannaprv paropag
(3.5.1026) taddhit'rtho dvigu sakhysarvanmatadantak
(3.5.1027) bahurvrhiradinmnmunneya tadudhtam
(3.5.1028) guadravyakriyyogopdhaya paragmina
(3.5.1029) ktahkartaryasajy kty kartari karmai
(3.5.1030) adyantstena raktdyarthe nn'rthabhedak
(3.5.1031) asajakstriu sam yumadasmattivyayam
(3.5.1032) para virodhe ea tu jeya iaprayogata
iti lig'disagrahavarga 5 atra mlalok 46
ityamarasihaktau nmalig'nusane
smnyakasttya s'ga eva samarthita
iti ttya smnyaka sampta
ityamarasihakta nmalig'nusanam
katray''tmaka sgopga sapratmagt |
atra mlalok 480 ke| lok25 sarve ca militv513
amarakoasthalokn koakam

pra. ke m. lo. 281, ke. lo. 18, sarve ca militv


dvi. ke m. lo. 735, ke. lo. 14, sarve ca militv
tri. ke m. lo. 480, ke. lo. 25, sarve ca militv
eva sarve kn yoga m. lo. 1497, ke.lo. 58,
militv 1563

299
750
513
sarve ca

You might also like