You are on page 1of 97

Ananths Vedha Group

Veda & Sloka Book (English)

c.
In
up
ro

This is a special edition book for Sri Maharudram, in the Washington DC Metropolitan
aG

Area by Ananth's Vedha Group conducted as part of Peetarohana Centenary Celebrations of


His Holiness Sri Sri Sri Chandrasekhara Bharati Mahaswami.
ed

April 27-29, 2012.


V
h's
nt
na
A
c.
In
up
ro
aG
ed
V

His Holiness Sri Sri Sri Bharati Tirtha Mahaswami.


h's
nt
na
A
Hari OM

Sadasiva samarambham
Sankaracharya madhyamam
Asmadacharya paryantam
Vande guru paramparam

This book is dedicated, with blessings from His Holiness Sri Sri Sri Bharati Tirtha Mahaswami,
to our Guru Sri Ananth Krishnan and our Mother Smt Meena Ananth Krishnan. We thank
both of them with all our hearts for the invaluable service they have done to propagate and
safeguard the dharmic ideals and values preached by our Acharyas.

c.
In
up
Special Thanks:
ro
aG

This book would not have been possible without two people Smt Lalitha Seshan and Sri
Seshan. We cannot thank them enough for exemplary service they have done by typing all
ed

the Veda Mantras and Slokas in many Indian languages for the Sri MahaRudram and for the
Ananths Vedha Group over the last 20 years. We are ever indebted to them.
V
h's
nt
na
A
Sri Guru Vandanam
rmat-paramahasa-parivrjakcryavarya
padavkya-prama-prvra-pra
yamaniyamsana-pryma-pratyhra
dhradhyna-samdhyaga-ygnuhnania
tapacakravart
andyavicchinna-rakarcrya-guruparaparprpta
adarana-sthpancrya
vykhyna-sihsandhvara
sakalanigamgama-srahdaya
skhyatraya-pratipdaka
vaidikamrgapravartaka

c.
sarvatantra-svatantra

In
dirjadhn-vidynagara-mahrjadhn up
karaka-sihsana-pratihpancrya
ro
rmad-rjdhirjaguru-bhmaalcrya
aG

yagapuravardhvara-tugabhadrtravs
ed

rmad-vidyakara-pdapadmrdhaka
V

rmad-jagadguru rmad-abhinavavidhytrthamahsvmi
h's

gurukarakamala-sajta
nt

rmad-jagadguru r bhrat trthamahsvmin


na

cararavinday sga pramn samarpayma||


A

Sri Ganesha Bhujangam

||r gaabhujaga ||

raat kudraghanindbhirma gadhamnasnu tam || 2 ||


calattavddaavatpadmatlam |
lasattundilg parivylahra prakajjapraktarantaprasna-
gadhamnasnu tam || 1 || pravlaprabhtrua jytirkam |
pralambdara vakratuaikadanta
dhvanidhvasavlayllsi vaktra gadhamnasnu tam || 3 ||
sphuracchuadallasadbja pram |
galaddarpasaugandhyalllimla
vicitrasphuradratnamlkira yamkkara nirmala nirvikalpa
kirllasaccandra rkh vibham | guttamnandamkranyam |
vibhaikabha bhavadhvasahtu para pramkrammnya garbha
gadhamnasnu tam || 4 || vadanti pragalbha pura tam || 7 ||

udacadbhujvallardyaml- cidnandasndrya ntya tubhya


ccaladbhlatvibhramabhrjadakam | nam vivakartr ca hartr ca tubhyam |
marutsundarcmarai svyamna nam:'nantallya kaivalyabhs
gadhamnasnu tam || 5 || nam vivabja prasdasn || 8 ||

sphurannihurllapigkitra ima sustava prtarutthya bhakty


kpkmaldra llvatram | pahdyastu marty labhtsarvakmn |
kalbinduga gyat ygivaryai gaaprasdna sidhyanti vc
gadhamnasnu tam || 6 || ga vibhau durlabha ki prasann || 9

c.
In
up
Sri Sarada Bhujangam
ro
|| rad bhujagam ||
aG

suvakja-kumbh sudhpra-kumbh sunt sudh dgant kacnt


ed

prasd-valamb prapuy-valambm | lasat-sallatgm-anantmacinty |


V

sadsyndu-bimb sadnha-bimb smart-tpasai saga-prvasthit t


h's

bhaj radmbm ajasra madambm ||1 bhaj radmb ajasra madambm ||5
nt
na

kak dayrdr kar jnamudr kurag turag mgndr khagndr


A

kalbhir-vinidr kalpai subhadrm | marl madbh mahk:'dhirhm |


purastr vinidr purastugabhadr mahaty navamy sad smarp
bhaj radmb ajasra madambm ||2 bhaj radmb ajasra madambm ||6

lalmkaphl lasadgnall jvalat-kntivahni jagan-mhang


svabhaktaika-pl yaar-kaplm | bhaj mnasmbhja subhrnta-bhg |
kart-vakaml kanatpratna-ll nijasttra-sagta-ntya-prabhgm
bhaj radmb ajasra madambm ||3 bhaj radmb ajasra madambm ||7

susmanta-v d nirjitai bhavmbhja-ntrja sampjyamn


ramat-krav namad-vajrapm | lasan-mandahsa prabh-vaktra-cihnm |
sudh-mantharsy mud cintyav calac-cacal-cru taka-kar
bhaj radmb ajasra madambm ||4 bhaj radmb ajasra madambm ||8
Sri Chandrasekhara Bharati Dhyana Slokam
dhynam

sdyasya man:'nia paraiv satkarma nimntan

v yasya mit smita ca madhura kruyamanvdam |

jvlyattapasastanna nitara lkatraya vismita

ta vand jayina jagadguruvara glau khara dikam ||

|| anata r candrakhara bhrat paramahamsa dvatbhy nama ||

Sri Gurupaduka Stotram


|| r gurupduk sttra ||

c.
In
ananta sasra samudratra npatvadbhym natalka pakt
up
naukyitbhy guru bhaktidbhym | nam nama r gurupdukbhym || 5
ro
vairgya smrjyada pjanbhym
aG

nam nama r gurupdukbhym || 1


ppndhakrrka paramparbhym
ed

tpatrayhndra khagvarbhym |
kavitva vrinikarbhym
V

jybdhi saaa bavbhym


daurbhgya dvbudamlikbhy |
nam nama r gurupdukbhym || 6
h's

drktnamra vipattatibhy
nam nama r gurupdukbhym || 2
nt

amdi akaprada vaibhavbhym


na

samdhidna vrata dkitbhym |


nat yay rpatit samyu
A

ramdhavghri sthira bhaktidbhym


kadcidapyu daridravary |
nam nama r gurupdukbhym || 7
mkca vcaspatit hi tbhym
nam nama r gurupdukbhym || 3
svrcparmakhiladbhym
svh sahyka dhurandharbhym |
nlkanka padhtbhym
svntccha bhva prada pjanbhym
nn vimhdi nivrakbhym |
nam nama r gurupdukbhym || 8
namajjanbhatati pradbhym
nam nama r gurupdukbhym || 4
kmdi sarpa vraja bhajakbhym
vivka vairgya nidhi pradbhym |
npli maulivraja ratna knti
bdha pradbhym druta mkadbhym
sariddhi rjajjhaa kanyakbhym |
nam nama r gurupdukbhym || 9
Mahanyasam
r gurubhy nama | hari
|| mahanysam ||

athta pacga-rudr nysa prvaka


japahmrcanbhika-vidhi vykhysyma ||
|| kdi pdnta nysa ||
y t rudra iv tanraghr-ppakin |
tay na stanuv antamay giriant-bhickahi||(ikhyai nama)||
asmin mahatyarav :'ntarik bhav adhi ||
tg sahasra-yjan:'vadhanvni tanmasi ||(iras nama)||
sahasri sahasra y rudr adhi bhmym |

c.
tg sahasrayjan :'vadhanvni tanmasi ||(lalya nama)||

In
hagsa-uciad-vasurantarika-saddht vdia-datithir-durasat |
up
nadvarasad-tasad-vymasadabj gj taj adrij ta bhat ||(bhruvrmadhyya nama)
ro
tryabaka yajmah sugandhi puivardhanam |
aG

urvrukamiva bandhann-mtyrmukya m:'mtt ||(ntrbhy nama)||


nama srutyya ca pathyya ca nama kyya ca npyya ca
ed

mnastk tanay m na yui m n gu m n avu rria |


V

vrnmn rudra bhmit:'vadh-rhavimant namas vidhma t ||(nsikbhy nama)


h's

avatatya dhanustavag sahasrka atudh |


nt
na

nirya alyn mukh iv na suman bhava ||(mukhya nama)||


A

nlagrv itikah arv adha kamcar ||


tg sahasrayjan-:'vadhanvni tanmasi ||(kahya nama)||
nlagrv itikah divag rudr uparit ||
tg sahasrayjan-:'vadhanvni tanmasi ||(upakahya nama)||
namast astvyudhyntatya dhav |
ubhbhymuta t nam bhubhy tava dhanvan || (bhubhy nama) ||
y t htir-mhuama hast babhva t dhanu |
tay:'smn vivatastva-mayakmay paribbhuja ||(upabhubhy nama)||
pari rudrasya htirvaktu pari tvasya durmatiraghy |
avasthir maghavadbhya-stanuva mhvastkya tanayya maya||(maibandhbhy
nama)||
y trthni pracaranti skvant niagia ||
tg sahasrayjan-:'vadhanvni tanmasi ||(hastbhy nama) ||
sadyjta prapadymi sady jtya vai nam nama |
bhav bhav ntibhav bhavasva mm | bhavdbhavya nama || (aguhabhy nama) ||
vmadvya nam jyhya nama rhya nam rudrya nama
klya nama kalavikaraya nam balavikaraya nam balya nam
balapramathanya namassarvabhtadamanya nam mannmanya nama ||(tarjanbhy
nama)
aghrbhy:'thaghrbhy ghraghra-tarbhya |
sarvbhya sarvaarvbhy namast astu rudrarupbhya || (madhyambhy nama) ||
tatpuruya vidmah mahdvya dhmahi |
tann rudra pracdayt || (anmikbhy nama)||
na sarvavidyn vara sarvabhtn
brahmdhipatir-brahmadhipatir-brahm

c.
In
iv m astu sadivm || (kanihikbhy nama) ||
nam va kirikbhy dvng hdaybhya |(hdayya nama)||
up
nam gabhy gaapatibhyaca v nama |(phya nama)||
ro
aG

nam hirayabhav snny di ca patay nama | (prvbhy nama) ||


vijya dhanu kapardin vialy bavg uta |
ed

anannasyava bhurasya niagathi | (jaarya nama) ||


V

hirayagarbhas-samavartatgr bhtasya jta patirka st |


h's

saddhra pthiv-dymutm kasmai dvya havi vidhma ||(nbhyai nama)||


nt

mhuama ivatama iv na suman bhava |


na

param vka yudhan-nidhya ktti vasna cara pinka bibhradgahi ||(kahyai


A

nama)||
y bhtn-adhipatay viikhsa kapardina |
tg sahasrayjan:'vadhanvni tanmasi || (guhyya nama)||
y annu vividhyanti ptru pibat jann |
tg sahasrayjan:'vadhanvni tanmasi || (abhy nama) ||
sa ir jtavd akara parama padam |
vdng-irasi mt yumanta kartu mm || (apnya nama) ||
m n mahnta muta m n arbhaka m na ukanta-muta m na ukitam |
m n:'vadh pitara mta mtara priy m nastanuv rudra rria || (rbhy nama) ||
a t rudra-bhgastajuasva tnvasna par
mujavat:'thyavatata dhanv pinkahasta kttivs ||(jnubhy nama)||
sagsa-jithsmap bhu-adhyrdhva dhanv pratihitbhirast |
bhaspat paridy rathna rakh:'mitrg apabdhamna ||(jaghbhy nama)||
viva bhta bhuvana citra bahudh jta jyamna ca yat |
sarv hya rudra-stasmai rudrya nam astu || (gulphbhy nama) ||
y path pathirakaya ailabd yavyudha ||
tg sahasrayjan-:'vadhanvni tanmasi || (pdbhy nama) ||
adhyavca-dadhivakt pratham daivy bhiak |
ahgca sarvjambhayan sarvca ytudhnya || (kavacya hum) ||
nam bilmin ca kavacin ca
nama rutya ca rutasnya ca || (upakavacya hum) ||
nam astu nlagrvya sahasrkya mhu |
ath y asya satvn:'ha tbhy karannama || (ntratrayya vaua) ||
pramuca dhanvanastva-mubhay-rrtniyrjym |

c.
In
yca t hasta iava par t bhagav vapa || (astrya pha) ||
ya tvantaca bhygsaca di rudr vitasthir
up
tg sahasrayjan:'vadhanvni tanmasi || (iti digbandha) ||
ro
aG

nam bhagavat rudrya ||


ed

|| daganysa ||2||
V

nama | na nama | m nama | bha nama | ga nama |


h's

va nama | t nama | ru nama | dr nama | ya nama ||


nt
na

|| pacganysa ||3||(pddimrdhnta pacganysa)


A

sadyjta prapadymi sady jtya vai nam nama |


bhav bhav ntibhav bhavasva mm | bhavdbhavya nama || (pdbhy nama)
vmadvya nam jyhya nama rhya nam rudrya nama
klya nama kalavikaraya nam balavikaraya nam balya nam
balapramathanya nama-ssarvabhutadamanya nam mannmanya nama ||(rbhy
nama)||
aghrbhy:'tha ghrbhy ghraghra-tarbhya |
sarvbhya-ssarvaarvbhy namast astu rudrarupbhya || (hdayya nama) ||
tatpuruya vidmah mahdvya dhmahi | tann rudra pracdayt ||(mukhya nama)||
nas-sarvavidyn-mvara-ssarva bhtn
brahmdhipati-rbrahmadhipati-rbrahm iv m astu sadivm || (mrdhn nama) ||
|| hasagyatr ||4||
asya r hasagyatr mahmantrasya, avyakta parabrahma i, anuup chanda,
paramahas dvat || has bjam, has akti, has klakam || paramahasa
prasda siddhyarth jap viniyga ||
has aguhabhy nama || has tarjanbhy nama || has madhyambhy
nama ||
hasai anmikbhy nama || hasau kanihikbhy nama || hasa
karatalakaraphbhy nama ||
has hdayya nama || has iras svh || has ikhyai vaa || hasai
kavacya hum ||
hasau ntratrayya vaua | hasa astrya pha || bhrbhuvas-suvarmiti digbandha ||
dhynam ||

c.
In
gamgamastha gamandinya cidrpadpa timirpahram |
paymi t sarvajanntarastha nammi hasa paramtmarpam ||
up
hasa hasya vidmah paramahasya dhmahi | tann hasa pracdayt ||(3
ro
aG

times)
hasa hasti y bryddhas nma sadiva |
ed

va nysavidhi ktv tata sapuamrabht ||


V
h's

|| dik sapuanysa || 5 ||
nt

bhrbhuvassuvar
na

lam | trtramindra mavitramindrag hav hav suhavag ramindram |


A

huv nu akra puruhta-mindragg svasti n maghav dhtvindra |


la indrya vajrahastya surdhipatay airvata-vhanya sgya
syudhya saakti saparivrya ummahvara pradya nama | la indrya nama |
prva-digbhg indra suprt varad bhavatu ||5-1||
bhrbhuvassuvar
ram | tvann agn varuasya vidvn dvasya h:'va ysish |
yajih vahnitama-ucn viv dvgsi pramumugdhyasmat ||
ra agnay akti-hastya tj:'dhipatay aja-vhanya sgya
syudhya saakti saparivrya ummahvara pradya nama | ra agnay nama |
gnya-digbhg agni suprt varad bhavatu ||5-2||
bhrbhuvassuvar
ham | suganna panthmabhaya ktu | yasminnakatr yama ti rj |
yasminnna mabhyaicanta dv | tadasya citrag havi yajma ||
ha yamya daahastya dharmdhipatay mahia-vhanya sgya
syudhya saakti saparivrya ummahvara pradya nama | ha yamya nama |
dakia-digbhg yama suprt varad bhavatu ||5-3||
bhrbhuvassuvar
am | asunvanta-mayajamna-micchastnas-ytyntaskarasynvi |
anyamasmadiccha s ta ity nam dvi nirt tubhyamastu ||
a nirtay khaga-hastya rakdhipatay nara-vhanya sgya
syudhya saakti saparivrya ummahvara pradya nama | a nitay nama |
nirta-digbhg nirti-ssuprt varad bhavatu ||5-4||
bhrbhuvassuvar
vam | tatv ymi brahma vandamna-stad st yajamn havirbhi |

c.
In
ahamn varuhabdhyuruag sa m na yu pram ||
va varuya pa-hastya jaldhipatay makara-vhanya sgya
up
syudhya saakti saparivrya ummahvara pradya nama | va varuya nama |
ro
aG

pacima-digbhg varua suprt varad bhavatu ||5-5||


bhrbhuvassuvar
ed

yam | n niyudbhi-atinbhiradhvaram | sahasribhi-rupayhi yajam |


V

vy asmin havii mdayasva | yya pta svastibhis-sad na ||


h's

ya vyav skuadhvaja-hastya prdhipatay mga-vhanya sgya


nt

syudhya saakti saparivrya ummahvara pradya nama | ya vyav nama |


na

vyavya-digbhg vyu suprt varad bhavatu ||5-6||


A

bhrbhuvassuvar
sam | vayag sma vrat tava | manastanu bibhrata | prajvant amahi ||
sa smya amta kalaa-hastya nakatrdhipatay ava-vhanya sgya
syudhya saakti saparivrya ummahvara pradya nama | sa smya nama |
uttara-digbhg sma suprt varad bhavatu ||5-7||
bhrbhuvassuvar
am | tamna jagata stasthu-aspatim | dhiya jinvamavas hmah vayam |
p n yath vda-smasad-vdh | rakit pyu-radabdhas-svastay ||
a nya la-hastya vidydhipatay vabha-vhanya sgya
syudhya saakti saparivrya ummahvara pradya nama | a nya nama |
na-digbhg na suprt varad bhavatu ||5-8||
bhrbhuvassuvar
am | asm rudr mhan parvats vtrahaty bhara htau saj |
ya-asat stuvat dhyi pajra indrajyh asm avantu dv ||
a brahma padma-hastya lkdhipatay hasa-vhanya sgya
syudhya saakti saparivrya ummahvara pradya nama | a brahma nama |
rdhva-digbhg brahma suprt varad bhavatu ||5-9||
bhrbhuvas-suvar
hrm | syn pthivi bhavnkar nivan | yacchna-arma saprath ||
hr viav cakra-hastya ngdhipatay garua-vhanya sgya
syudhya saakti saparivrya ummahvara pradya nama | hri viav nama |
adh-digbhg viussuprt varad bhavatu ||5-10||

|| aga raudrkaraam || 6 ||

c.
In
vibhrasi pravha raudrnkna phi m:'gn piphi m m m higs ||
vahnirasi havyavhan raudrnkna phi m:'gn piphi m m m higs ||
up
vtrsi pract raudrnkna phi m:'gn piphi m m m higs ||
ro
aG

tuthsi vivavd raudrnkna phi m:'gn piphi m m m higs ||


uigasikav raudrnkna phi m:'gn piphi m m m higs ||
ed

aghrirasi babhr raudrnkna phi m:'gn piphi m m m higs ||


V

avasyurasi duvasvn raudrnkna phi m:'gn piphi m m m higs ||


h's

undhyurasi mrjly raudrnkna phi m:'gn piphi m m m higs ||


nt

samrasi kn raudrnkna phi m:'gn piphi m m m higs ||


na

pariadysi pavamn raudrnkna phi m:'gn piphi m m m higs ||


A

pratakvsi nabhasvn raudrnkna phi m:'gn piphi m m m higs ||


asamsi havyasd raudrnkna phi m:'gn piphi m m m higs ||
tadhmsi suva rjyti raudrnkna phi m:'gn piphi m m m higs ||
brahmajytirasi suvardhm raudrnkna phi m:'gn piphi m m m higs||
ajsykapt raudrnkna phi m:'gn piphi m m m higs ||
ahirasi budhniy raudrnkna phi m:'gn piphi m m m higs ||

tvagasthigatai sarvappai pramucyat | sarvabht-vaparjit bhavati |


tat bhtaprta pica brahmarkasa yaka yamadta kin kini
sarpa vpada vcika taskard-upadravd-upaght |
sarv jvalanta payantu | m rakantu | sarv mah jann rakantu |
ytn grmasthn rakantu ||6-17 ||

|| guhydi-mastaknta aaganysa || 7 ||
man jytir-juat-mjya vicchinna yajag samima dadhtu |
y i uas nimcaca tssandadhmi havi ghtna ||
abd-dhyagnis samidh jann prati dhnumivyat-musam |
yahv iva pravay mujjihn prabhnava sisrat nkamaccha ||
agnir-mrdh diva kakut pati pthivy ayam | apg -rtgsi jinvati ||
mrdhna div arati pthivy vaivnara-mtya jtamagnim |
kavig samrja-matithi jann sann ptra janayanta dv ||
marmi t varmabhichdaymi smastv rj:'mtnbhivastm |
urrvary varivast astu jayanta tv manumadantu dv ||
jtavd yadi v pvak:'si | vaivnar yadi v vaidhyut:'si |

c.
In
a prajbhy yajamnya lkam || rja pui dada-dabhyva-vtsva || (iras
nama)
up
|| tmarak karttavy ||
ro
aG

|| tmarak || 8 ||
ed

brahmtmanvada sjata | tadakmayata | samtman padyyti |


V

tmanntman nitymantrayata | tasmai daamag hta pratyat |


h's

sa daaht:'bhavat | daaht havai nmaia | ta v ta daahtag santam |


nt

daahtty-cakat parka | parkapriy iva hi dv ||


na

tmanntman nitymantrayata | tasmai saptamag hta pratyat |


A

sa saptaht:'bhavat | saptaht havai nmaia | ta v tag saptahtag santam


|
saptahtty-cakat parka | parkapriy iva hi dv ||
tmanntman nitymantrayata | tasmai ahag hta pratyat |
sa aht:'bhavat | aht havai nmaia | ta v tag ahtag santam |
ahtty-cakat parka | parkapriy iva hi dv ||
tmanntman nitymantrayata | tasmai pacamag hta pratyat |
sa pacaht:'bhavat | pacaht havai nmaia | ta v ta pacahtag
santam |
pacahtty-cakat parka | parkapriy iva hi dv ||
tmanntman nitymantrayata | tasmai caturthag hta pratyat |
sa caturht:'bhavat | caturht havai nmaia | ta v ta catur-htag santam |
caturhtty-cakat parka | parkapriy iva hi dv ||
tamabravt | tva vai m ndihag hta pratyarau | tvayai nnkhytra iti |
tasmnnu-haing catur htra ity cakat | tasmcchuru putrg
hdyatama |
ndih hdya tama | ndih brahma bhavati | ya va vda || (tman nama)
|| ivasakalapa || 9 ||
ynda bhta bhuvana bhaviyat parightamamtna sarvam |
yna yajastryat saptaht tanm mana ivasakalpamastu || 1||
yna karmi pracaranti dhr yat vc manas cruyanti |
yatsammita manusamyanti prinastanm mana ivasakalpamastu ||2||
yna karmyapas mani yaj kvanti vidathu dhr |
yadaprva yakamanta prajn tanm mana ivasakalpamastu || 3||

c.
In
yatprajnamuta ct dhtica yajjytirantaramta prajsu |
yasmn na t kicana karma kriyat tanm mana ivasakalpamastu ||4||
up
surathiravniva yanmanuyn-nnyat :'bhubhirvjina iva |
ro
aG

htpratiha yadajira javiha tanm mana ivasakalpamastu || 5||


yasmin ca sma yajgi yasmin pratihit rathanbh vivr |
ed

yasmig-citag sarvamta prajn tanm mana ivasakalpamastu || 6||


V

yadatra aa triatag suvra yajasya guhya nava nvamyyam |


h's

daa paca trig ata yatpara ca tanm mana ivasakalpamastu ||7||


nt

yajjgrat dramudaiti daiva tadu suptasya tathaivaiti |


na

dragama jyti jytirka tanm mana ivasakalpamastu || 8||


A

ynda viva jagat babhva y dvpi mahat jtavd |


tadvgnistamas jytirka tanm mana ivasakalpamastu || 9||
yna dyau pthiv cntarika ca y parvat pradi diaca |
ynda jagad-vypta prajn tanm mana ivasakalpamastu ||10||
y man hdaya y ca dv y divy p y sryarami |
t rtr caku sacaranta tanm mana ivasakalpamastu ||11||
acintya c pramya ca vyakt-vyakta para cayat |
skmt skmatara jya tanm mana ivasakalpamastu ||12||
k ca daa ata ca sahasra cyuta ca niyuta ca prayuta crbuda ca nyarbuda
ca
samudraca madhya cntaca parrdhaca tanm mana ivasakalpamastu ||13||
y paca pacadaa atag sahasra-mayutan-nyarbuda ca |
t agni-cityakstag arra tanm mana ivasakalpamastu ||14||
vdhamta purua mahnta-mditya-vara tamasa parastt |
yasya yni paripayanti dhrs-tanm mana ivasakalpamastu ||15||
yasyda dhr punanti kavay brahmamta tv vata indum |
sthvara jagama dyaurka tanm mana ivasakalpamastu ||16||
part-paratara caiva yatparccaiva yatparam |
yatpart-parat jya tanm mana ivasakalpamastu ||17||
part-paratar brahm tatpart-parat hari |
tatpart-parat:'dhas-tanm mana ivasakalpamastu ||18||
y vddiu gyatr sarva-vypi mahvar |
gyajus-smtharvaica tanm mana ivasakalpamastu ||19||
y vai dva mahdva praava paramvaram |

c.
In
yassarv sarva vdaica tanm mana ivasakalpamastu ||20||
prayata praavkra praava puruttamam |
up
kra praavtmna tanm mana ivasakalpamastu ||21||
ro
aG

y:'sau sarvu vdu pahyat hyaja vara |


aky nirgu-hytm tanm mana ivasakalpamastu ||22||
ed

gbhirjua dhanna hyyu ca balna ca |


V

prajay paubhi pukarka tanm mana ivasakalpamastu ||23||


h's

kailsa ikhar ramy akarasya ivlay |


nt

dvatstatra mdant tanm mana ivasakalpamastu ||24||


na

tryabaka yajmah sugandhi puivardhanam |


A

urvrukamiva bandhann-mtyrmukya m:'mtt tanm mana ivasakalpamastu ||25||


vivata-cakuruta vivat mukh vivat hasta uta vivataspt |
sa-bhubhyn-namati sapatatrair-dyv pthiv janayan
dva kas-tanm mana ivasakalpamastu ||26||
catur vdnadhyta sarva stramaya vidu |
itihsa purn tanm mana ivasakalpamastu ||27||
m n mahntamuta m n arbhaka m na ukanta-muta m na ukitam |
m n:'vadh pitara mta mtara priy m nastanuv
rudra rriastanm mana ivasakalpamastu ||28||
mnastk tanay m na yui m n gu m n avu rria |
vrnm n rudra bhmit:'vadh-rhavimant namas
vidhma t tanm mana ivasakalpamastu ||29||
tag satya para brahma purua kapigalam |
rdhvarta virpka vivarpya vai nam namastanm
mana ivasakalpamastu ||30||
kadrudrya practas mhuamya tavyas |
vcma antamag hd | sarv hya rudra tasmai
rudrya nam astu tanm mana ivasakalpamastu ||31||
brahmajajna prathama purast-dvismata-ssuruc vna va |
sa budhniy upam asya vihs-sataca yni masataca
vivastanm mana ivasakalpamastu ||32||
ya prat nimiat mahit ka idrj jagat babhva |
ya asya dvipada-catupada kasmai dvya havi vidhma tanm mana
ivasakalpamastu ||33||

c.
In
ya tmad balad yasya viva upsat praia yasya dv |
yasya chy:'mta yasya:'mtyu kasmai dvya havi vidhma tanm mana
up
ivasakalpamastu||
ro
aG

y rudr agnau y apsu ya adhu y rudr viv bhuvan:':'viva


tasmai rudrya nam astu tanm mana ivasakalpamastu ||35||
ed

gandha-dvr durdhar nityapu karim |


V

varg sarva bhtn tmihpahvay riya tanm mana ivasakalpamastu


h's

||36||
nt

ya idag iva sakalpag sad dhyyanti brhma |


na

t para mka gamiyanti tanm mana ivasakalpamastu ||37||(hdayya nama)


A

|| puruasktam || 10 ||
sahasrar purua | sahasrka sahasrapt | sa bhmi vivat vtv |
atyatiaddagulam | purua vdag sarvam | yadbhta yacca bhavyam |
utmtatvasyna | yadannntirhati | tvnasya mahim |
at jyygca prua| pd:'sya viv bhtni | tripda-symta divi |
tripdrdhva udaitpurua | pdsyh:':'bhavtpuna | tat viva vyakrmat |
sannaan abhi | tasmd-virajyata | virj adhi prua |
sa jt atyaricyata | pacd-bhmimath pura | yatpurua havi |
dv yajamatanvata | vasant asy-sdjyam | grma idhmaaraddhavi |
saptsysan paridhaya | trissapta samidha kt | dv yadyaja tanvn |
abadhnan purua paum | ta yaja barhii praukan | purua jtamagrata |
tna dv ayajanta | sdhy ayaca y | tasmd yajt-sarvahuta |
sabhta padjyam | pagstgcakr vyavyn | rayn grmyca y |
tasmd-yajt-sarvahuta | cassmni jajir | chandgsi jajir tasmt |
yajustasmdajyata | tasmdav ajyanta | y k cbhaydata |
gv ha jajir tasmt | tasmt-jt ajvaya | yatpurua vyadadhu |
katidh vyakalpayan | mukha kimasya kau bh | kvr pdvucyt |
brhma:'sya mukhamst | bh rjanya kta | r tadasya yadvaiya |
padbhyg dr ajyata | candram manas jta | cak sry ajyata |
mukh-dindra-cgnica | prd-vyurajyata | nbhy sd-antarikam |
r dyau samavartata | padbhy bhmirdia rtrt | tath lkg akalpayan |
vdhamta purua mahntam | dityavara tamasastu pr |
sarvi rpi vicitya dhra | nmni ktv-:'bhivadan-yadst |
dht purastd-yamud-jahra | akra pravidvn pradia catasra |

c.
In
tamva vidvn-amta iha bhavati | nnya panth ayanya vidyat |
yajna yajam-ayajanta dv | tni dharmi prathamnysan |
up
tha nka mahimnassacant | yatra pv sdhy santi dv ||(iras svh)
ro
aG

| uttaranryaam | 11 ||
nam nryaya |
ed

adbhya sabhta pthivyai rascca | vivakarmaassamavartatdhi | tasya tva


V

vidadhad-rpamti | tatpuruasya viva-mjnamagr | vdhamta purua mahntam |


h's

ditya-vara tamasa parastt |


nt

tamva vidvnamta iha bhavati | nnya panth vidyat:'yanya | prajpaticarati garbh


na

anta | ajyaman bahudh vijyat | tasya dhr parijnanti ynim | marcn


A

padamicchanti vdhasa||
y dvbhya tapati | y dvn purhita| prv y dvbhy jta | nam rucya
brhmay |
ruca brhma janayanta | dv agr tadabruvan | yastvaiva brhma vidyt | tasya
dv asanva |
hrca t lakmca patnyau | ahrtr prv | nakatri rpam | avinau vyttam |
ia mania | amu mania | sarva mania |(ikhyai vaa)

|| apratiratham || 12 ||
u in vabh na yudhm ghanghana kbhaa-caranm
sankrandan :'nimia ka vraatag sn ajayatskmindra ||
sankrandann nimia jiun yutkra ducyavanna dhun |
tadindra jayata tat sahadhva yudh nara iuhastna v ||
sa iuhastai sa niagibhirva saggsra sayudha indr gana |
sagsajit smap bhuardhyrdhva dhanv pratihitbhirast ||
bhaspat paridy rathna rakh:'mitrg apabdhamna |
prabhajantsn pram yudh jayannasmka-mddhyavit rathnm ||
gtrabhida gvida vajrabhu jayantamajma pramanta-mjas |
imag sajt anuvrayadhvamindrag sakhy:'nu sagrabhadhvam ||
balavijya sthavira pravrassahasvn vj sahamna ugra |
abhivr abhisatv sahj jaitramindra rathamtiha gvit ||
abhigtri sahas ghamn:'dy vraatamanyu-rindra |
ducyavana ptanayuddhy:'smkag sn avatu prayutsu ||
indra s nt bhaspatir-daki yaja pura tu sma |

c.
In
dvasnn-mabhibhajatn jayantn marut yantvagr ||
indrasya v varuasya rja dityn marutg arddha ugram |
up
mahmanas bhuvanacyavn gh dvn jayat mudastht ||
ro
aG

asmka-mindrassamtu dhvajvasmka y iavast jayantu |


asmka vr uttar bhavantvasmnu dv avat havu ||
ed

uddharaya maghavannyudhn-yut satvan mmakn mahgsi |


V

ud vtrahan vjinn vjinnyudrathnn jayatmtu gha ||


h's

upaprta jayat narassthirvassantu bhava |


nt

indr va arma yacchatvandhy yath:'satha ||


na

avas parpata aravy brahma sagit |


A

gacchmitrn pravia mai kacancchia ||


marmi t varmabhichdaymi smastv rj:'mtnbhivastm |
urrvary varivast astu jayanta tvmanu madantu dv ||
yatra b sampatanti kumr viikh iva |
indr nastatra vtrah vivh arma yacchatu ||(kavacya hu)
|| pratipruamityanuvka || 13 ||
pratiprua-mkakapln nirvapat-ykamatirikta yvant ghys-
smastbhya kamakara pang armsi arma yajamnasya rma m
yacchaika va rudr na dvityya tastha khust rudra paustajuasva
a t rudra bhga saha svasrmbikay ta juasva bhaja gav:'vya
puruya bhaja-math asmabhya bhajag subhaja yath:'sati |
suga mya my avmba rudramadimahyava dva trayambakam |
yath na ryasa karadyath n vaya sa karad-
yath na paumata karad yath n vyavasyayt |
tryambaka yajmah sugandhi puivardhanam |
urvrukamiva bandhann-mtyrmukya m:'mtt |
at rudra-bhgasta juasva tnvasna par
mujavat:'thyavatata dhanv pinkahasta kttivs ||
prati pruamkakapln nirvapati | jt va praj rudrnniravadayat |
kamatiriktam | janiyam va praj rudrnniravadayat |
kakapl bhavanti | kadhaiva rudranniravadayat | nbhighrayati |
yadabhighrayt | antaravacriag rudra kuryt | kl-mukna yanti | (1)
taddhi rudrasya bhgadhyam | im diayanti | vai rudrasya dik |
svymva dii rudra niravadayat | rudr v apauky hutyai ntihata |

c.
In
asau t pauriti nirddhidya dviyt | yamvadvi |
tamasmai pau nirddhiati | yadi na dviyt | khust pauriti bryt |(2)
up
na grmyn pan hinasti | nrayn | catupat juhti |
ro
aG

a v agnn pab nma | agnivat-yva juhti |


madhyamna parna juhti | srugghy | ath khalu |
ed

antamnaiva htavyam | antata va rudra-niravadayat |(3)


V

a t rudra bhga sahasvasr-:'mbikaytyha | aradv asymbik svas |


h's

tay v a hinasti | yag hinasti | tayaivainag saha amayati |


nt

bhajagava ityha | yvanta va grmy paava | tbhy bhaja karti |


na

avmba rudramadi mahtyha | iamvaitmst |(4)


A

tryabaka yajmaha ityha | mtyrmukya m:'mtditi v vai tadha |


utkiranti | bhagasya lpsant | mt ktv sajanti | yath jana yat:'vasakarti |
tdgva tat | a t rudra bhga ityha niravatyai | apratkamyanti |
apa pariicati | rudrasyntarhityai | prav t:'smllkccyavant |
y triyabakaicaranti | ditya caru punartya nirvapati | iya v aditi |
asymva pratitihanti || (ntratrayya vaua)
|| tvamagn rudr:'nuvka || 14 ||
tvamagn rudr asur mah diva | tvag arddh mruta pka i |
tva vtairaruair-ysi agaya | tva p vidhata psi nutman |
dv dvu rayaddhvam | pratham dvityu rayaddhvam |
dvitys ttyu rayaddhvam | ttycaturthu rayaddhvam |
caturth pacamu rayaddhvam | pacam ahu rayaddhvam |
ah saptamu rayaddhvam | saptam aamu rayaddhvam |
aam navamu rayaddhvam | navam daamu rayaddhvam |
daam kdau rayaddhvam | kda dvdau rayaddhvam |
dvdas traydau rayaddhvam | traydas caturdau rayaddhvam |
caturda pacadau rayaddhvam | pacada au rayaddhvam |
a saptadau rayaddhvam | saptada adau rayaddhvam |
ada knna-vigu rayaddhvam | knna-vig vigu rayaddhvam |
vig kavigu rayaddhvam | kavig dvvigu rayaddhvam |
dvvigstray-vigu rayaddhvam | trayvigcaturvigu rayaddhvam |
caturvig pacavigu rayaddhvam | pacavig-avigu
rayaddhva
avig-sapta vigu rayaddhvam | saptavig avigu rayaddhvam |

c.
In
avig knnatrigu rayaddhvam | knnatrig-strigu
rayaddhvam |
up
trig katrigu rayaddhvam | katrig dvtrigu rayaddhvam |
ro
aG

dvtrig-straya-strigu rayaddhvam | dvstrirkda-stri-strayastrig |


uttar bhavata | uttara vartmna uttara sattvna | yatkma ida juhmi | tanm
ed

samddhyatm |
V

vayagsyma patay raym | bh-rbhuva-sva-svh || (astrya pha)


h's

bhrbhuvassuvarmiti digbandha ||
nt

|| pacga japa || 15 ||
na

hagsa-uciad-vasurantarikasaddht vdiadatithir-durasat |
A

nad-varasad-tasad-vymasadabj gj taj adrij ta bhat ||


pratadviusstava t vryya | mg na bhma kucar girih |
yasy ruu triu vikramau | adhikiyanti bhuvanni viv |
tryabaka yajmah sugandhi puivardhanam |
urvrukamiva bandhannmty-rmukya m:'mtt ||
tat saviturvmah | vaya dvasya bhjanam |
rhag sarva dhtamam | tura -bhagasya dhmahi ||
viuryni kalpayatu | tva rpi pigatu |
sicatu prajpati | dht garbha dadhtu t ||
|| aga prama || 16 ||
hirayagarbhas-samavartatgr bhtasya jta patirka st |
sa ddhra pthiv-dymutm kasmai dvya havi vidhma ||
ummahvarbhy nama ||
ya prat nimiat mahit ka idrj jagat babhva |
ya asya dvipadacatupada kasmai dvya havi vidhma |
ummahvarbhy nama ||
brahmajajna prathama purastd-vismata-ssuruc vna va |
sa budhniy upam asya vissataca yni-masataca viva |
ummahvarbhy nama ||
mah dyau pthiv ca na ima yaja mimikatm |
piptnn bharmabhi | ummahvarbhy nama ||
upavsaya pthivmuta dy purutr t manut vihita jagat |
sa dundubh sajridra dvair-drddavy apasdha atrn ||
ummahvarbhy nama ||

c.
In
agn naya supath ry asmn vivni dva vayunni vidvn |
yuydhyasmajjuhuramn bhyihnt nama ukti vidhma |
up
ummahvarbhy nama ||
ro
aG

y t agn rudriy tanstay na phi tasyst svh |


y t agn :'yay rajay haray tanr-varih
ed

gahvarhgra vac apvadhn- tva vac apvadhgg svh ||


V

ummahvarbhy nama ||
h's

ima yama-prastaramhi sdgirbhi pitbhissavidna |


nt

tv mantr kaviast vahantvn rjan havi mdayasva ||


na

ummahvarbhy nama ||
A

uras iras dy manas vacas tath |


padbhy karbhy karbhy pram:'ga ucyat ||
ummahvarbhy nama ||
|| smbaparamvara - apacra - pj || 18 ||
dhyyn-nirmaya vastu sargasthiti-laydikam |
nirgua nikaa nitya manvc-magcaram ||
gagdhara aidhara jamakua bhitam |
vtabhti-tripura virjita-lalakam ||
lcanatraya-sapanna svara-kuala-bhitam |
smrnana caturbhu mukt-hrpa-bhitam ||
akaml sudhkubha cinmay mudrikmapi |
pustaka ca bhujairdivyai dadhna prvatpatim ||
vtmbaradhara vta ratnasihsana-sthitam |
sarvbha-pradtra vaamla-nivsinam ||
vmg sasthit gaur blrkyuta sannibham ||
japkusuma-shasra-samna-riya-mvarm |
suvara-ratnakhacita-mukuna virjitm ||
lalapaa-sarjat salagna-tilakcitm |
rjvyata-ntrnt nltpaladalkam ||
santapta-hmaracita takbharanvitm |
tmbla-carvaa-rata-raktajihv-virjitm ||
patkbharapt mukt-hrpa-bhitm |
svara-kakaa-sayuktai caturbhi-rbhubhi-ryutm ||
suvar-ratna-khacita kcdma-virjitm |

c.
In
kadal-lalitastambha sannibhru-yugnvitm ||
riy virjitapad bhaktatra-paryam |
up
anynylia hdbhu gaurakara-sajakam ||
ro
aG

santana para brahma paramtmna-mavyayam |


vhaymi jagat vara paramvaram ||
ed

magaya dhana dva yuvna atisundaram |


V

dhyyt kalpatarrml sukhsna ah may ||


h's

|| rirudranma triati ||
nt
na

nam hirayabhav nama | snny nama | di ca patay nama |


A

nam vkbhy nama | harikbhy nama | pan patay nama |


nama saspijarya nama | tvimat nama | pathn patay nama |
nam babhluya nama | vivydhin nama | annn patay nama |
nam harikya nama | upavtin nama | pu patay nama |
nam bhavasya htyai nama | jagat patay nama | nam rudrya nama |
tatvin nama | ktr patay nama | nama stya nama |
ahantyya nama | vann patay nama | nam rhitya nama |
sthapatay nama | vka patay nama | nam mantri nama |
vijya nama | kak patay nama | nam bhuvantay nama |
vrivasktya nama | adhn patay nama | nama uccairghya nama |
krandayat nama | pattnm patay nama | nama ktsnavtya nama |
dhvat nama | satvan patay nama || 38

nama sahamnya nama | nivydin nama | vydhinn patay nama |


nama kakubhya nama | niagi nama | stnn patay nama |
nam niagi nama | iudhimat nama | taskar patay nama |
nam vacat nama | parivacat nama | styn patay nama |
nam nicrav nama | paricarya nama | arayn patay nama |
nama skvibhy nama | jighgsadbhy nama | muat patay nama |
nam:'simadbhy nama | naktacaradbhy nama | prakntn patay nama |
nama ui nama | giricarya nama | kulucn patay nama |
nama iumadbhy nama | dhanvvibhyaca nama | v nama |
nama tanvnbhy | pratidadhnbhyaca nama | v nama |
nama yacchadbhy nama | visjadbhyaca nama | v nama |

c.
In
nam:'syadbhy nama | vidhyadbhyaca nama | v nama |
nama snbhy nama | aynbhyaca nama | v nama |
up
nama svapadbhy nama | jgradbhyaca nama | v nama |
ro
aG

namastihadbhy nama | dhvadbhyaca nama | v nama |


namassabhbhy nama | sabhpatibhyaca nama | v nama |
ed

nam avbhy nama | avapatibhyaca nama | v nama | | 89


V
h's

nama vyadhinbhy nama | vividhyantbhyaca nama | v nama |


nt

nama ugabhy nama | tghatbhyaca nama | v nama |


na

nam gtsbhy nama | gtsapatibhyaca nama | v nama |


A

nam vrtbhy nama | vrtapatibhyaca nama || 100 || v nama |


nam gabhy nama | gaapatibhyaca nama | v nama |
nam virpbhy nama | vivarupbhyaca nama | v nama |
nam mahadbhy nama | kullakbhyaca nama | v nama |
nam rathibhy nama | arathbhyaca nama | v nama |
nam rathbhy nama | rathapatibhyaca nama | v nama |
namassnbhy nama | snanibhyaca nama | v nama |
nama kattbhy nama | sagrahtbhyaca nama | v nama |
namastakabhy nama | rathakrbhyaca nama | v nama |
nama kullbhy nama | karmrbhyaca nama | v nama |
nama pujibhy nama | nidbhyaca nama | v nama |
nama iukdbhy nama | dhanvakdbhyaca nama | v nama |
nam mgayubhy nama | vanibhyaca nama | v nama |
nama vabhy nama | vapatibhyaca nama | v nama || 140

nam bhavya ca nama | rudrya ca nama | namaarvya ca nama |


paupatay ca nama | nam nlagrvya ca nama | itikahya ca nama |
nama kapardin ca nama | vyuptakya ca nama | namassahasrkya ca nama |
atadhanvan ca nama | nam giriya ca nama | ipiviya ca nama |
nam mhuamya ca nama | iumat ca nama | nam hrasvya ca nama |
vmanya ca nama | nam bhat ca nama | varyas ca nama |
nam vddhya ca nama | savdhvan ca nama | nam agriyya ca nama |
prathamya ca nama | nama av ca nama | ajirya ca nama |
nama ghriyya ca nama | bhyya ca nama | nama rmyya ca nama |

c.
In
avasvanyya ca nama | nama strtasyya ca nama | dvpyya ca nama || 170
up
nam jyhya ca nama | kanihya ca nama | nama prvajya ca nama |
ro
aG

aparajya ca nama | nam madhyamya ca nama | apagalbhya ca nama |


nam jaghanyya ca nama | budhniyya ca nama | nama sbhyya ca nama |
ed

pratisaryya ca nama | nam ymyya ca nama | kmyya ca nama |


V

nama urvaryya ca nama | khalyya ca nama | nama lkyya ca nama |


h's

avasnyya ca nama | nam vanyya ca nama | kakyya ca nama |


nt

nama ravya ca nama | pratiravya ca nama | nama uya ca nama |


na

urathya ca nama | nama rya ca nama | avabhindat ca nama |


A

nam varmi ca nama | varthin ca nama | nam bilmin ca nama |


kavacin ca nama | namarutya ca nama | rutasnya ca nama || 200

nam dundubhyya ca nama | hananyya ca nama | nam dhav ca nama |


pramya ca nama | nam dtya ca nama | prahitya ca nama |
nam niagi ca nama | iudhimat ca nama | namastkav ca nama |
yudhin ca nama | nama svyudhya ca nama | sudhanvan ca nama |
nama srutyya ca nama | pathyya ca nama | nama kyya ca nama |
npyya ca nama | namassdyya ca nama | sarasyya ca nama |
nam ndyya ca nama | vaiantya ca nama | nama kpyya ca nama |
avayya ca nama | nam varyya ca nama | avaryya ca nama |
nam mghyya ca nama | vidyutyya ca nama | nama dhriyya ca nama |
tapyya ca nama | nam vtyya ca nama | rmiyya ca nama |
nam vstavyya ca nama | vstupya ca nama || 232

namassmya ca nama | rudrya ca nama | namastmrya ca nama |


aruya ca nama | nama agya ca nama | paupatay ca nama |
nama ugrya ca nama | bhmya ca nama | nam agrvadhya ca nama |
drvadhya ca nama | nam hantr ca nama | hanyas ca nama |
nam vkbhy nama | harikbhy nama | namastrya nama |
namaabhav ca nama | maybhav ca nama | namaakarya ca nama |
mayaskarya ca nama | nama ivya ca nama | ivatarya ca nama |
namastrthyya ca nama | klyya ca nama | nama pryya ca nama |
avryya ca nama | nama prataraya ca nama | uttaraya ca nama |

c.
In
nama tryya ca nama | ldyya ca nama | nama apyya ca nama |
phnyya ca nama | nama sikatyya ca nama | pravhyya ca nama || 265
up
ro
aG

nama iriyya ca nama | prapathyya ca nama | nama kiilya ca nama |


kayaya ca nama | nama kapardin ca nama | pulastay ca nama |
ed

nam ghyya ca nama | ghyya ca nama | namastalpyya ca nama |


V

ghyya ca nama | nama kyya ca nama | gahvarhya ca nama |


h's

nam hradayyya ca nama | nivpyya ca nama | nama pgsavyya ca nama |


nt

rajasyya ca nama | nama ukyya ca nama | harityya ca nama |


na

nam lpyya ca nama | ulapyya ca nama | nama rvyya ca nama |


A

srmyya ca nama | nama paryya ca nama | paraadyya ca nama |


nampaguramya ca nama | abhighnat ca nama | nama kkhidat ca nama |
prakkhidat ca nama | nam v nama | kirikbhy nama |
dvng hdaybhy nama | nam vikakbhy nama |
nam vicinvatkbhy nama | nama nirhatbhy nama |
nama mvatkbhy nama || 300

bhavya dvya nama | bhavasya dvasya patnyai nama |


arvya dvya nama | arvasya dvasya patnyai nama |
nya dvya nama | nasya dvasya patnyai nama |
paupatay dvya nama | paupat dvasya patnyai nama |

rudrya dvya nama | rudrasya dvasya patnyai nama |


ugrya dvya nama | ugrasya dvasya patnyai nama |
bhmya dvya nama | bhmasya dvasya patnyai nama |
mahat dvya nama || mahat dvasya patnyai nama |

Sri Rudra Kramam

gantv | tv gaapati |
gaapatig havmah | gaapatimiti gaa - pati | ~

c.
In
havmah kavi | kavi kavn |
kavnmupamaravastama |
up
upamaravastamamityupamarava -
tamam | ~
ro
aG

jyharja brahma | jyharjamiti jyha - rja |


brahma brahmaa | brahmaaspat | ~
ed

pata | na |
V

narvan | rvanntibhi |
h's

tibhissda | tibhirityti - bhi |


nt

sda sdana | sdanamiti sdana |


na
A
|| r rudrakrama: ||
pratham:'nuvka
namast t rudra
rudra manyav manyava ut
ut t ut ityut
ta iav iav nama
nama iti nama namast
t astu astu dhanvan
dhanvan bhubhy bhubhy muta
bhubhymiti bhu-bhy ~ uta t
t nama nama iti nama
y t ta iu
iuivatam ivatam iva

c.
ivatamti iva-tam ~ iva babhva

In
babhuva t t dhanu up
dhanuriti dhanu iv aravy
ro

aravy y y tava
aG

tava tay tay na


ed

n rudra rudra maya


V

mayti maya ya t
h's

t rudra rudra iv
nt

iv tan tanraghr
na

aghr ppakaini appakain tyappa-kain ~


A

tay na nastanuv
tanuv antamay antamay girianta
antamayti a-tamay ~ giriantbhi
giriantti giri-anta abhi ckahi
ckahti ckahi ymiu
iu girianta girianta hast
giriantti giri-anta hast bibhari
bibharyastav astava ityastav
iv giritra giritra t
giritrti giri-tra t kuru
kuru m m higs
higs purua purua jagat
jagaditi jagat ivna vacas
vacas tv tv giria
giriccha acch vadmasi
vadmasti vadamasi yath na
nassarva sarvamit
ijjagat jagadayakma
ayakmag suman suman asat
suman iti su-man asadityasat
adhyavcat avcadadhivakt
adhivakt prathama adhivakttyadhi-vakt
pratham daivya daivy bhiak
bhiagiti bhiak ahg ca

c.
In
ca sarvn sarv-jabhayan
jambhayan sarv sarvca
up
ca ytu dhnya ytudhnya iti ytu-dhnya
ro
aG

asau ya yastmra
tmr arua arua uta
ed

uta babhru babhru ssumagala


V

sumagala iti su-magala y ca


h's

c m img rudr
nt

rudr abhita abhit diku


na

diku rit ritssahasraa


A

sahasra va sahasraa iti sahasra-a


avai g ha
ha mah maha itmah
asau ya y:'vasarpati
avasarpati nlagrva avasarpattyava-sarpati
nlagrv vilhita nlagrva iti nla-grva
vilhita iti vi-lhita utaina
na gp gp adan
gp iti g-p adannadan
adannudahrya udahrya ityuda-hrya
utaina na viv
viv bhtni bhtni sa
sa da d mayti
mayti na na iti na
nam astu astu nlagrvya
nlagrvya sahasrkya nlagrvyti nla-grvya
sahasrkya mhu sahasrkyti sahasra-akya
mhua iti mhu ath y
ath ityath y asya
asya satvna satvnha
aha tbhya tbhy:'kara
akara nama nama iti nama
pramuca muca dhanvana
dhanvanastva tvamubhay

c.
In
ubhayrrtniy rtniyrjy
jymiti jy y ca
up
ca t ~ t hast
ro
aG

hasta iava iava par


par t t bhagava
ed

bhagav vapa bhagava iti bhaga-va


V

vapti vapa avatatya dhanu


h's

avatatytyava-tatya dhanustva
nt

tvag sahasrka sahasrka atudh


na

sahasrkti sahasra-aka atudha iti ata-iudh ~


A

nirya alyn niryti ni-rya


alyn mukh mukh iva
iv na na ssuman
suman bhava suman iti su-man:
bhavti bhava vijya dhanu
vijyamiti vi-jya ~ dhanu kapardina
kapardin vialya vialy bavn
vialya iti vi-alya bavg uta
bavniti ba-vn uttyuta
anannasya asyava
iava bhu bhurasya
asya niagathi niagathiriti niagathi
y t t hti
htirmhuama mhuama hast
mhuamti mhu-tama ~ hast babhva
babhva t t dhanu
dhanuriti dhanu taysmn
asmn vivata vivatastva
tvamayakmay ayakmay pari
paribbhuja bhujti bhuja
namast t astu
astvyudhya yudhy n taty
antatya dhav antatytyan-tatya
dhava iti dhav ubhbhymuta

c.
In
uta t t nama
nam bhubhy bhubhy tava
up
bhubhymiti bhu-bhy ~ tava dhanvan
ro
aG

dhanvana iti dhanvan pari t


t dhanvana dhanvan hti
ed

htirasmn asmn vaktu


V

vaktu vivata vivata iti vivata


h's

ath ya ath ityth


nt

ya iudhi iudhistava
na

iudhiritu-dhi tavr
A

r asmat asmanni
nidhhi dhhi ta
tamiti tam
dvity:'nuvka
nam hirayabhav hirayabhav snny
hiraybhava iti hiraya-bhav~ snny di
snnya iti sn-ny di ca
ca patay patay nama
nam nama nam vkbhya
vkbhy harikbhya harikbhya panm
harikbhya iti hari-kbhya pan patay
patay nama nam nama
namassaspijarya saspijarya tvimat
tvimat pathin tvimata iti tvi-mat~
pathn patay patay nama
nam nama nam babluya
babluya vivydhin vivydhin:'nnn
vivyadhina iti vi-vydhin annn patay
patay nama nam nama
nam harikya harikypavtin
harikyti hari-kya upavtin pun
upavtina ityupa-vitin pun patay
patay nama nam nama
nam bhavasya bhavasya htyai

c.
In
htyai jagat jagat patay
patay nama nam nama
up
nam rudrya rudrytatvin
ro
aG

tatvin ktr tatvina ity-tatvin


ktr patay patay nama
ed

nam nama namasstya


V

sty:'hantyya ahantyya vann


h's

vann patay patay nama


nt

nam nama nam rhitya


na

rhitya sthapatay sthapatay vk


A

vk patay patay nama


nam nama nam mantri
mantri vijya vaijya kak
kak patay patay nama
nam nama nam bhuvantay
bhuvantay vrivasktya vrivasktyauadhn
vrivasktyti vriva-ktya adhn patay
patay nama nam nama
nama uccairghya uccairghy krandayat
uccairghytyuccai-ghy krandayat pattn
krandayata ity-krandayat pattn patay
patay nama nam nama
nama ktsna vtya ktsnavtya dhvat
ktsnavtyti ktsna-vtya dhvat satvan
satvan patay patay nama
nama iti nama
tty:'nuvka
namassahamnya sahamnya nivydhin
nivydhina vydhinn nivydhina iti ni-vydhin
vydhinn patay vydhinnmity-vydhinn
patay nama nam nama
nama kakubhy kakubhya niagi
niagi stnan niagia iti n-sagin
stnn patay patay nama

c.
In
nam nama nam niagi
niagia iudhimat niagia iti ni-sagin
up
iudhimat taskar iudhimata itudhi-mat
ro
aG

taskar patay patay nama


nam nama nam vacat
ed

vacat parivacat parivacat stayn


V

parivacata iti pari-vacat styn patay


h's

patay nama nam nama


nt

nam nicrav nicrav paricarya


na

nicrava iti ni-crav paricaryrayn


A

paricaryti pari-carya arayn patay


patay nama nam nama
namasskvibhya skvibhy jighg sadbhaya
skvibhya iti skvi-bhya jighgsadbhay muat
jighgsadbhaya iti jigg sat-bhya muat patay
patay nama nam nama
nam:'simadbhaya asimadbhay nakta
asimadbhaya ityasimat-bhya nakta caradbhaya
caradbhaya prakntn caradbhaya iti carat-bhya
prakntn patay prakntnmiti pra-kntan
patay nama nam nama
nama ui ui giricarya
giricarya kulucn giricaryti giri-carya
kulucn patay patay nama
nam nama nama iumadbhaya
iumadbhay dhanvvibhya iumadbhaya itumat-bhya
dhanvavibhyaca dhanvavibhya iti dhanvvi-bhya
ca va v nama
nam nama nama tanvnbhya
tanvnbhya pratidadhnbhya tanvnbhya ity-tanvnbhya
pratidadhnbhyaca pratidadhnbhya iti prati-dadhnbhya
ca va v nama
nam nama nama yacchadbhaya
yacchadbhay visjadbhaya yacchadbhaya ityyacchat-bhya

c.
In
visjadbhayaca visjadbhaya iti visjat-bhya
ca va v nama
up
nam nama nam:'syadbhaya
ro
aG

asyadbhay vidhyadbhaya asyadbhaya ityasyat-bhya


vidhyadbhayaca vidhyadbhaya iti vidhyat-bhya
ed

ca va v nama
V

nam nama nama snbhya


h's

snbhyaaynbhya aynbhyaca
nt

ca va v nama
na

nam nama namasvapadbhaya


A

svapadbhay jgradbhaya svapadbhaya iti svapat-bhya


jgradbhayaca jgradbhaya iti jgrat-bhya
ca va v nama
nam nama namastihadbhya
tihadbhy dhvadbhya tihadbhya iti tihat-bhya
dhvadbhyaca dhvadbhya iti dhvat-bhya
ca va v nama
nam nama namassabhbhya
sabhbhyassabhpatibhya sabhpatibhyaca
sabhpatibhya iti sabhpati-bhya ca va
v nama nam nama
nam avbhya avbhy:'vapatibhya
avapatibhyaca avapatibhya ityavapati-bhya
ca va v nama
nama iti nama
caturth:'nuvka
nama vydhinbhya vydhinbhy vividhyantbhya
vydhinbhya ity-vydhinbhya vividhyantbhyaca
vividhyantbhya iti vi-vidhyantbhya ca va
v nama nam nama
nama ugabhya ugabhyastg hatbhya
tg hatbhyaca ca va
v nama nam nama
nam gthsbhya gthsbhy gthsapatibhya

c.
In
gthsapatibhyaca gthsapatibhya iti gthsapati-bhya
ca va v nama
up
nam nama nam vrtbhya
ro
aG

vrtbhy vrtapatibhya vrtapatibhyaca


vrtapatibhya iti vrtapati-bhya ca va
ed

v nama nam nama


V

nam gabhya gabhy gaapatibhya


h's

gaapatibhyaca gaapatibhya iti gaapati-bhya


nt

ca va v nama
na

nam nama nam virpbhya


A

virpbhy vivarpbhya virpbhya iti vi-rpbhya


vivarpbhyaca vivarpbhya iti viva-rpbhya
ca va v nama
nam nama nam mahadbhaya
mahadbhaya kullakbhya mahadbhaya iti mahat-bhya
kullakbhyaca ca va
v nama nam nama
nam rathibhya rathibhy:' rathbhya
rathibhya iti rathi-bhya arathbhyaca
ca va v nama
nam nama nam rathbhya
rathbhy rathapatibhya rathapatibhyaca
rathapatibhya iti rathapati-bhya ca va
v nama nam nama
namassnbhya snbhya ssnnibhya
snnibhyaca snnibhya iti snni-bhya
ca va v nama
nam nama nama kattbhya
kattbhyassagrahtbhya kattbhya iti katt-bhya
sagrahtbhyaca sagrahtbhya iti sagraht-bhya
ca va v nama
nam nama namastakabhya
takabhy rathakrbhya takabhya iti taka-bhya
ratha krbhyaca ratha krbhya iti ratha-krbhya

c.
In
ca va v nama
nam nama nama kullbhya
up
kullbhya karmrbhya karmrbhyaca
ro
aG

ca va v nama
nam nama nama pujibhya
ed

pujibhy nidbhya nidbhyaca


V

ca va v nama
h's

nam nama nama iukdbhaya


nt

iukdbhay dhanvakdbhaya iukdbhaya it ukt-bhya


na

dhanvakdbhayaca dhanvakdbhaya iti dhanvakt-bhya


A

ca va v nama
nam nama nam mgayubhya
mgayubhya vanibhya mgayubhya iti mgayu-bhya
vanibhyaca vanibhya iti vani-bhya
ca va v nama
nam nama nama vabhya
vabhya :'vapatibhya vabhya iti va-bhya
vapatibhyaca vapatibhya iti vapati-bhya
ca va v nama
nama iti nama
pacam:'nuvka
nam bhavya bhavya ca
ca rudrya rudrya ca
ca nama nama arvya
arvya ca ca paupatay
paupatay ca paupataya iti pau-patay
ca nama nam nlagrvya
nlagrvya ca nlagrvyti nla-grvya
ca itikahya itikahya ca
itikahyti iti-kahya ca nama
nama kapardin kapardin ca
ca vyuptakya vyuptakya ca
vyuptakyti vyupta-kya ca nama
nama ssahasrkya sahasrkya ca

c.
In
sahasrkyti sahasra-akya ca atadhanvan
atadhanvan ca atadhanvana iti ata-dhanvan ~
up
ca nama nam giriya
ro
aG

giriya ca ca ipiviya
ipiviya ca ipiviyti ipi-viya
ed

ca nama nam mhuamya


V

mhuamya ca mhuamyti mhu-tamya


h's

cumat iumat ca
nt

iumata itu-mat ~ ca nama


na

nam hrasvya hrasvya ca


A

ca vmanya vmanya ca
ca nama nam bhat
bhat ca ca varyas
varyas ca ca nama
nam vddhya vddhya ca
ca savdhvan savdhvan ca
savdhvana iti sa-vdhvan ca nama
nam agriyya agriyya ca
ca prathamya prathamya ca
ca nama nama av
av ca cjirya
jirya ca ca nama
nama ghriyya ghriyya ca
ca bhyya bhyya ca
ca nama nama rmyya
rmyya ca c-vasvanyya
avasvanyya ca avasvanyy-tyava-svanyya
ca nama nama srtasyya
srtasyya ca ca dvpyya
dvpyya ca cti ca
ah:'nuvka
nam jyhya jyhya ca
ca kanihya kanihya ca
ca nama nama prvajya

c.
In
prvajya ca prvajyti prva-jya
cparajya aparajya ca
up
aparajytyapara-jya ca nama
ro
aG

nam madhyamya madhyamaya ca


cpagalbhya apagalbhya ca
ed

apagalbhytyapa-galbhya ca nama
V

nam jaghanyya jaghanyya ca


h's

ca budhniyya budhniyya ca
nt

ca nama namassbhyya
na

sbhyya ca ca pratisaryya
A

pratisaryya ca pratisaryyti prati-saryya


ca nama nam ymyya
ymyya ca ca kmyya
kmyya ca ca nama
nama urvaryya urvaryya ca
ca khalyya khalyya ca
ca nama nama lkyya
lkyya ca cvasnyya
avasnyya ca avasnyytyava-snyya
ca nama nam vanyya
vanyya ca ca kakyya
kakyya ca ca nama
nama ravya ravya ca
ca pratiravya prati ravya ca
prati ravyti prati-ravya ca nama
nama uya uya ca
u ytyu-snya curathya
urathya ca urathytyu-rathya
ca nama namarya
rya ca cvabhindat
avabhindat ca avabhindata ityava-bhindat
ca nama nam varmi
varmi ca ca varthin
varthin ca ca nama

c.
In
nam bilmin bilmin ca
ca kavacin kavacin ca
up
ca nama namarutya
ro
aG

rutya ca ca rutasnya
rutasnya ca rutasnyti ruta-snya
ed

c ti ca
V

saptam:'nuvka
h's

nam dundubhyya dundubhyya ca


nt

chananyya hananyya ca
na

hananyyty-hananyya ca nama
A

nam dhv dhv ca


ca pramya pramya ca
pramyti pra-mya ca nama
nam dtya dtya ca
ca prahitya prahitya ca
prahityti pra-hitya ca nama
nam niagi niagi ca
niagia iti ni-sagin cudhimat
iudhimat ca iudhimata itudhi-mat
ca nama namastkav
tkav ca tkava iti tka-iav ~
cyudhin yudhin ca
ca nama namassvyudhya
svyudhya ca svyudhyti su-yudhya
ca sudhanvan sudhanvan ca
sudhanvana iti su-dhanvan ca nama
namassrutyya srutyya ca
ca pathyya pathyya ca
ca nama nama kayya
kyya ca ca npyya
npyya ca ca nama
nama ssdyya sdyya ca
casarasyya sarasyya ca
ca nama nam ndyya

c.
In
ndyya ca ca vaiantya
vaiantya ca ca nama
up
nama kpyya kpyya ca
ro
aG

cvayya avayya ca
ca nama nam varyya
ed

varyya ca c:' varyya


V

avaryya ca ca nama
h's

nam mghyya mghyya ca


nt

ca vidyutyya vidyutyya ca
na

vidyuyyti vi-dyutyya ca nama


A

nama dhriyya dhriyya ca


ctapyya tapyya ca
tapyyty-tapyya ca nama
nam vtyya vtyya ca
ca rmiyya rmiyya ca
ca nama nam vstavyya
vstavyya ca ca vstupya
vstupya ca vstupyti vstu-pya
cti ca
aam:'nuvka
namassmya smya ca
ca rudrya rudrya ca
ca nama namastmrya
tmrya ca cruya
aruya ca ca nama
nama-agya agya ca
ca paupatay paupatay ca
paupataya iti pau-patay ca nama
nama ugrya ugrya ca
ca bhmya bhmya ca
ca nama nam agrvadhya
agrvadhya ca agrvadhy tyagr-vadhya
ca drvadhya drvadhya ca
drvadhyti dr-vadhya ca nama

c.
In
nam hantr hantr ca
ca hanyas hanyas ca
up
ca nama nam vkbhya
ro
aG

vkbhy harikbhya harikbhy nama


harikbhya iti hari-kbhya namastrya
ed

trya nama namaabhav


V

abhav ca abhava iti a-bhav


h's

ca maybhav maybhav ca
nt

maybhava iti maya-bhav ca nama


na

namaakarya akarya ca
A

akaryti a-karya ca mayaskarya


mayaskarya ca mayaskaryti maya-karya
ca nama namaivya
ivya ca ca ivatarya
ivatarya ca ivataryti iva-tarya
ca nama namastrtthyya
trtthyya ca ca klyya
klyya ca ca nama
nama pryya pryya ca
cvryya avryya ca
ca nama nama prataraya
prataraya ca pratarayti pra-taraya
cttaraya uttaraya ca
uttaraytyut-taraya ca nama
nama tryya tryya ca
tryyty-tryya cldyya
ldyya ca ldyyty-ldyya
ca nama namaapyya
apyya ca ca phnyya
phnyya ca ca nama
namassikatyya sikatyya ca
ca pravhyya pravhyya ca
pravhyyti pra-vhyya cti ca
navam:'nuvka

c.
In
nama iriyya iriyya ca
ca prapathyya prapathyya ca
up
prapathyyti pra-pathyya ca nama
ro
aG

nama kigilya kigilya ca


ca kayaya kayaya ca
ed

ca nama nama kapardin


V

kapardin ca ca pulastay
h's

pulastay ca ca nama
nt

nam ghyya ghyya ca


na

ghyyti g-sthyya ca ghyya


A

ghyya ca ca nama
namastalpyya talpyya ca
ca ghyya ghyya ca
ca nama nama kyya
kyya ca ca gahvarhya
gahvarhya ca gahvarhyti gahvar-sthya
ca nama nam hradayyya
hradayyya ca ca nivpyya
nivpyya ca nivpyyti ni-vpyya
ca nama nama pg savyya
pg savyya ca ca rajasyya
rajasyya ca ca nama
namaukyya ukyya ca
ca harityya harityya ca
ca nama nam lpyya
lpyya ca clapyya
ulapyya ca ca nama
nama rvyya rvyya ca
ca srmyya srmyya ca
ca nama nama paryya
paryya ca ca paraadyya
paraadyya ca paraadyyti para-adyya
ca nama nam:'paguramya
apaguramya ca apaguramytyapa-guramya

c.
In
cbhighnat abhighnat ca
abhighnata ityabhi-ghnat ca nama
up
nama kkhidat kkhidat ca
ro
aG

kkhidata ity-khidat ca prakkhidat


prakkhidat ca prakkhidata iti pra-khidat
ed

ca nama nam va
V

va kirikbhya kirikbhy dvn


h's

dvng hdaybhya hdaybhy nama


nt

nam vikakbhya vikakbhy nama


na

vikakbhya iti vi-kakbhya nam vicinvatkbhya


A

vicinvatkbhy nama vicinvatkbhya iti vi-cinvatkbhya


nama nirhatbhya nirhatbhy nama
nirhatbhya ityni-hatbhya nama mvatkbhya
mvatkbhya ity-mvatkbhya
daam:'nuvka
drp andhasa andhasaspat
pat daridrat daridrannlalhita
nlalhitti nla-lhita | puru
purum pan
pan m m bh
bhrm m:'ra
arm m
m iti m y ki
kicana ca nmamat
mamadity-mamat | y t
t rudra rudra iv
iv tan taniv

c.
In
iv vivhabhaj vivhabhajti vivha-bhaj |~
iv rudrasya rudrasya bhaj
up
bhaj tay tay na
ro
aG

n ma ma jvas
jvasa iti jvas | img rudrya
ed

rudrya tavas tavas kapardin


V

kapardin kayadvrya kayadvrya pra


h's

kayadvryti kayat-vrya prabharmah


nt

bharmah mati matimiti matim


na

yath na naa
A

amasat asad dvipad


dvipad catupad dvipada iti dvi-pad
catupad viva catupada iti catu-pad~
viva pua pua grm
grm asmin asminnantura
anturamityan-turam |~ m na
n rudra rudrta
uta na n maya
mayaskdhi kdhi kayadvrya
kayadvrya namas kayadvryti kayat-vrya
namas vidhma vidhmat~
ta iti t | yaccha
a ca ca y
yca ca manu
manuryaj yaj pit
yaja ity-yaj pit tat
tadayma ayma tava
tava rudra rudra pratau
pratviti pra-ntau |~ mna
n mahnta mahntamuta
utam ma na
n arbhaka arbhaka m
m na na ukanta
ukantamuta utam

c.
In
m na na ukita
ukitamityukitam | m na
up
n vadh vadh pitara
ro
aG

pitara m mta
uta mtara mtara priy
ed

priy m m na
V

nastanuva tanuv rudra


h's

rudra rria rria iti rria |


nt

m na nastk
na

tk tanay tanay m
A

m na na yui
yui m m na
n gu gu m
m na n avu
avu rria rria iti rria |
vrnm m na
n rudra rudra bhmita
bhmit vadh vadhrhavimanta
havimant namas namas vidhma
vidhma t~ ta iti t |
rtt t gghn
gghna uta gghna iti g-ghn
uta pruaghn pruaghn kayadvrya
pruaghna iti prua-ghn kayadvrya sumna
kayadvryti kayat-vrya sumnamasm
asmt asm ityasm
t astu astvityastu |
rak ca ca na
n adhi adhi ca
ca dva dva brhi
brhyadha adh ca
ca na naarma
arma yaccha yacchadvibrh
dvibarh iti dvi-barh | stuhi ruta

c.
In
ruta gartasada gartasada yuvna
gartasadamiti garta-sada yuvna mga
up
mga na na bhma
ro
aG

bhma mupahatnu upahatnumugra


ugramityugram | m jaritr
ed

jaritr rudra rudrastavna


V

stavn anya anya t


h's

t asmat asmanni
nt

nivapantu vapantu sn
na

sn iti sn | paria
A

n rudrasya rudrasya hti


htirvaktu vaktu pari
paritvasya tvasya durmati
durmatiraghy durmatiriti du mati
aghyrityagha-y | ava sthir
sthir maghavadbhya maghavadbhyastanuva
maghavadbhya iti maghavat-bhya tanuva mhva
mhvastkya tkya tanayya
tanayya maya mayti maya |
mhuama ivatama mhuamti mhu-tama~
ivatama iva ivatamti iva-tama
iv na nassuman
suman bhava suman iti su-man
bhavti bhava | param vk
vka yudha yudha nidhya
nidhya ktti nidhyti ni-dhya
ktti vasna vasna
cara cara pinka
pinka bibhrat bibhrad
gahi gahiti gahi |
vikirida vilhita vikiritti vi-kirita
vilhita nama vilhitti vi-lhita
namast t astu
astu bhagava bhagava iti bhaga-va |

c.
In
yst t sahasra
sahasrag htaya htay:'nya
up
anyamasmat asmanni
ro
aG

nivapantu vapantu t
t iti t sahasri sahasradh
ed

sahasradh bhuv sahasradhti sahasra-dh


V

bhuvstava tava htaya |


h's

htaya iti h taya tsmna


nt

n bhagava bhagava parcn


na

bhagava iti bhaga-va | parcn mukh


A

mukh kdhi kdhiti kdhi

kda:'nuvka
sahasri sahasraa sahasra y
sahasraa iti sahasra-a y rudr
rudr adhi adhi bhmym
bhmymiti bhmym | tg sahasrayjan
sahasrayjan:'va sahasrayjana iti sahasra-yjan
avadhanvni dhanvni tanmasi
tanmasti tanmasi | asminmahati
mahatyarav arav:'ntarik
antarik bhav bhav adhi
adhtyadhi | nlagrv itikah
nlagrv iti nla-grv itikah arv
itikah iti iti-kah | arv adha
adha kamcar kamcar iti kam-car |
nlagrv itikah nlagrv iti nla-grv
itikah ddhiva itikah iti iti-kah
divag rudr rudr uparit
uparit ityupa-rit | y vku
vku saspijar saspijar nlagrv
nlagrv vilhit nlagrv iti nla-grv
vilhit iti vi-lhit | y bhtn
bhtnmadhipataya adhipatay viikhsa

c.
In
adhipataya ityadhi-pataya viikhsa kapardina
viikhsa iti vi-ikhsa kapardina iti kapardina |
up
y annu annu vividhyanti
ro
aG

vividhyanti ptru vividhyantti vi-vidhyanti


ptru pibata pibat jann
ed

janniti jann | y path


V

path pathirakaya pathirakaya ailabd


h's

pathirakaya iti pathi-rakaya ailabd yavyudha


nt

yavyudha iti yavyudha | y trthni


na

trthni pracaranti pracaranti skvanta


A

pracarantti pra-caranti skvant niagia


skvanta iti sk-vanta niagia iti ni-sagina |
ya tvanta tvantaca
ca bhygsa bhygsaca
ca dia di rudr
rudr vitasthir vitasthira iti vi-tasthir
tg sahasra yjan sahasrayjan:'va
sahasrayjana iti sahasra-yjan avadhanvni
dhanvni tanmasi tanmasti tanmasi
nam rudrbhya rudrbhy y
y pthivy pthivy y
y:'ntarik antarik y
y divi divi y
ymanna anna vta
vt vara varamiava
iavastbhya tbhy daa
daa prc prcrdaa
daa daki daki daa
daa pratc pratcrdaa
dadc udcrdaa
dardhv rdhvstbhya
tbhy nama namast
t na n mayantu
mayantu t tya

c.
In
yadvima dvim ya
yaca ca na
up
n dvi dvi ta
ro
aG

ta va v jambh
jambh dadhmi dadhmti dadhmi |
ed

trayabaka yajmah trayabakamiti tri-abaka~


V

yajmah sugandhi sugandhi puivardhana


h's

sugandhimiti su-gandhi puivardhanamiti pui-vardhana |


nt

urvrukamiva iva bandhant


na

bandhantmty mtyrmukya
A

mukya m m:'mtt
amtdityamtt | y rudra
rudr agnau agnau ya
y apsu apsu ya
apsvi tyapsu ya adhu
adhu ya y rudra
rudr viv viv bhuvan
bhuvan:':'viva viva tasmai
vivty-viva tasmai rudrya
rudrya nama nam astu
astvi tyastu | tamuuhi
ity stuhi ya
ya sviu sviu sudhanv
sviuriti su-iu sudhanv ya
sudhanv iti su-dhanv y vivasya
vivasya kayati kayati bhajasya
bhajasyti bhaga-jasya yakvmah
mah saumanasya saumanasya rudra
rudra nambhi nabhbhiriti nama-bhi
dvamasura asura duvasya
duvasyti duvasya aya m
m hasta hast bhagavn
bhagavnaya bhagavniti bhaga-vn
aya m m bhagavattara

c.
In
aya m m vivabhaja
vivabhaj:'ya vivabhaja iti viva-bhaja
up
aya ivbhimarana ivbhimarana iti iv-abhimarana
ro
aG

nti nti nti


ed
V

Sri Chamaka Kramam


h's

|| rcamakakrama ||
nt

pratham:'nuvaka
na

agnvi sajas | agnvi ityagn -vi |


A

sajas m | sajasti sa -jas |


im vardhantu | vardhantuv |
vgira | gira iti gira |
dyumnairvjbhi | vjbhir |
gatam | gatamiti gatam|
vjaca | ca m |
m prasava | prasavaca |
prasava iti pra-sava | ca m |
m prayati | prayatica |
prayatiriti pra -yati | ca m |
m prasiti | prasitica |
prasitiriti pra-siti | ca m |
m dhti | dhtica |
ca m | m kratu |
kratuca | ca m |
m svara | svaraca |
ca m | m lka |
lkaca | ca m |
m rva | rvaca |
ca m | m ruti |
rutica | ca m |
m jyti | jytica |
ca m | m suva |
suvaca | ca m |
m pra | praaca |
praa iti pra -ana | ca m |

c.
m:'pna | apnaca |

In
apna ityapa -ana | ca m | up
m vyna | vynaca |
ro
vyna iti vi -ana | ca m |
aG

m:'su | asuca|
ca m | m cittam|
ed

cittaca | ca m |
V

ma dhtam | dhta ca |
h's

dhtamity -dhta | ca m |
nt

m vk | vk ca |
na

ca m | m mana |
A

manaca | ca m |
m caku | cakuca |
ca m | m rtra |
rtraca | ca m |
m daka | dakaca |
ca m | m bala |
balaca | ca m |
ma ja | jaca |
ca m | m saha |
sahaca | ca m |
ma yu | yuca |
ca m | m jar |
jar ca | ca m |
ma tm | tm ca |
ca m | m tan |
tanca | ca m |
m armma | armma ca |
ca m | m varmma |
varmmaca | ca m |
m:'gni | agni ca |
ca m | m:'sthni |
asthani ca | ca m |
m pargi | pargi ca |
ca m | m arri |
arri ca | ca m |
ma iti m ||

c.
|| dvity:'nuvaka ||

In
jyaihyam ca | ca m | up
ma dhipatya | dhipatya ca |
ro
dhipatyamitydhi-patya | ca m |
aG

m manyu | manyuca |
ca m | m bhma |
ed

bhmaca | ca m |
V

m:'ma | amaca |
h's

ca m | m:'mbha |
nt

ambhaca | ca m |
na

m jm | jm ca |
A

ca m | m mahi m |
mahim ca | ca m |
m varim | varim ca |
ca m | m prathim |
prathim ca | ca m |
m varm | varm ca |
ca m | m drghuy |
drghuy ca | ca m |
m vdhda | vdhda ca |
ca m | m vdhdi |
vdhdica | ca m |
m satya | satya ca |
ca m | m radhd |
radhd ca | radhdti rat -dh |
ca m | m jagat |
jagacca | ca m |
m dhana | dhana ca |
ca m | m vaa |
vaaca | ca m |
m tvii | tviica |
ca m | m kr |
kr ca | ca m |
m mda | mdaca |
ca m | m jta |
jtaca | ca m |
m janiyama | janiyama ca|

c.
ca m | m skta |

In
skta ca | sktamiti su -ukta|
up
ca m | m sukta |
ro
sukta ca | suktamiti su-kta|
aG

ca m | m vitta |
vittaca | ca m |
ed

m vdhya | vdhyaca |
V

ca m | m bhta |
h's

bhtacca | ca m |
nt

m bhaviyat | bhaviya cca |


na

ca m | m suga |
A

sugaca | sugamiti su -ga |


ca m | m supatha |
supathaca | supathamitisu -patha |
ca m | ma ddha |
ddha ca | ca m |
ma ddhi | ddhica |
ca m | m klupta |
klupta ca | ca m |
m klupti | kluptica |
ca m | m mati |
matica | ca m |
m sumati | sumatica |
sumatiriti su -mati | ca m |
ma iti m |
|| tty:'nuvaka ||
aca | ca m |
m maya | mayaca |
ca m | m priya |
priya ca | ca m |
m:'nu kma | anukmaca |
anukma ityanu-kma| ca m |
m kma | kmaca |
ca m | m saumanasa |
sau manasaca | ca m |
m bhadra | bhadra ca |
ca m | m rya |

c.
ryaca | ca m |

In
m vasya | vasyaca | up
ca m | m yaa |
ro
yaaca | ca m |
aG

m bhaga | bhagaca |
ca m | m dravia |
ed

dravia ca | ca m |
V

m yant | yant ca |
h's

ca m | m dhartt |
nt

dhartt ca | ca m |
na

m kma | kmaca |
A

ca m | m dhti |
dhtica | ca m |
m viva | vivaca |
ca m | m maha |
mahaca | ca m |
m savit | savicca |
saviditi sa-vit | ca m |
m jtra | jtra ca |
ca m | m s |
sca | ca m |
m pras | prascca |
prasriti pra-s | ca m |
m sra | sra ca |
ca m | m laya |
layaca | ca m |
ma ta | ta ca |
ca m | m:'mta |
amtaca | ca m |
m:'yakma | ayakmaca |
ca m | m:'nmayat |
anmayacca | ca m |
m jvtu | jvtuca |
ca m | m drghyutva |
drghyutvaca | drghyutvamiti drghyu-tva
ca m | m:'namitra |
anamitra ca | ca m |

c.
m:'bhaya | abhaya ca |

In
ca m | m suga | up
suga ca | sugamiti su-ga
ro
ca m | m ayana |
aG

ayana ca | ca m |
m s | s ca |
ed

sti su-u | ca m |
V

m sudina | sudinaca |
h's

sudinamiti su-dina | ca m |
nt

ma iti m |
na

|| caturth:'nuvka ||
A

rkca | ca m |
m snt | snt ca |
ca m | m paya |
payaca | ca m |
m rasa | rasaca |
ca m | m ghta |
ghta ca | ca m |
m madhu | madhu ca |
ca m | m sagdhi |
sagdhica | ca m |
m sapti | saptica |
saptiriti sa-pti | ca m |
m ki | kica |
ca m | m vi |
vica | ca m |
m jaitra | jaitra ca |
ca m | ma audbhidhya |
audbhidhya ca| audbhidhyamityaut -bhidhya |
ca m | m rayi |
rayica | ca m |
m rya | ryaca |
ca m | m pua |
pua ca | ca m |
m pui | puica |
ca m | m vibhu |
vibhu ca | vibhvitivi-bhu|

c.
ca m | m prabhu |

In
prabhu ca | prabhviti pra-bhu|up
ca m | m bahu |
ro
bahu ca | ca m |
aG

m bhya | bhyaca |
ca m | m pram |
ed

pram ca | ca m |
V

m pratara | pratara ca |
h's

prataramiti pra-tara| ca m |
nt

m :'kiti | akitica |
na

ca m | m kyav |
A

kyavca | ca m |
m:'nna | anna ca |
ca m | m kut |
akucca | ca m |
m vrhaya | vrhayaca |
ca m | m yav |
yavca | ca m |
m m | mca |
ca m | m til |
tilca | ca m |
m mudg | mudgca |
ca m | m khalv |
khalvca | ca m |
m gdhm | gdhmca |
ca m | m masur |
masurca | ca m |
m priyagava | priyagavaca |
ca m | m:'ava |
aavaca | ca m |
m ymk | ymkca |
ca m | m nvr |
nvrca | ca m |
ma iti m ||
|| pacam:'nuvka ||
am ca | ca m |
m mttik | mttikca |

c.
ca m | m giraya |

In
girayaca | ca m | up
m parvat | parvatca |
ro
ca m | m sikat |
aG

sikatca | ca m |
m vanaspataya | vanaspatayaca |
ed

ca m | m hiraya |
V

hirayaca | ca m |
h's

m:'ya | ayaca |
nt

ca m | m ssa |
na

ssaca | ca m |
A

m trapu | trapuca |
ca m | m yma |
ymaca | ca m |
m lha | lhaca |
ca m | m:'gni |
agnica | ca m |
ma pa | paca |
ca m | m vrudha |
vrudhaca | ca m |
ma adhaya | oadhayaca |
ca m | m kapacya |
kapacyaca | kapacyamiti ka-pacya |
ca m | m:' kapacya |
akapacya ca| akapacyamiyaka-pacya |
ca m | m grmy |
grmyca | ca m |
m paava | paava ray |
rayca | ca yajna |
yajna kalpant | kalpant vitta |
vitta ca | ca m |
m vitti | vittica |
ca m | m bhta |
bhta ca | ca m |
m bhti | bhtica |
ca m | m vasu |
vasu ca | ca m |

c.
m vasati | vasatica |

In
ca m | m karmma | up
karma ca | ca m |
ro
m akti | aktica |
aG

ca m | m:'rtha |
arthaca | ca m |
ed

ma ma | maca |
V

ca m | ma iti |
h's

itica | ca m |
nt

m gati | gatica |
na

ca m | ma iti m |
A

|| a:'nuvka ||
agnica | ca m |
ma indra | indraca |
ca m | m sma |
smaca | ca m |
ma indra | indraca |
ca m | m savit |
savit ca | ca m |
ma indra | indraca |
ca m | m sarasvat |
sarasvat ca | ca m |
ma indra | indraca |
ca m | m p |
p ca | ca m |
ma indra | indraca |
ca m | m bhaspati |
bhaspatica | ca m |
ma indra | indraca |
ca m | m mitra |
mitraca | ca m |
ma indra | indraca |
ca m | m varua|
varuaca | ca m |
ma indra | indraca |
ca m | m tva |
tva ca | ca m |

c.
ma indra | indraca |

In
ca m | m dht | up
dht ca | ca m |
ro
ma indra | indraca |
aG

ca m | m viu |
viuca | ca m |
ed

ma indra | indraca |
V

ca m | m :'vinau |
h's

avinau ca | ca m |
nt

ma indra | indraca |
na

ca m | m maruta |
A

marutaca | ca m |
ma indra | indraca |
ca m | m viv |
viv ca | ca m |
m dv | dv indra |
indraca | ca m |
m pthiv | pthiv ca |
ca m | ma indra |
indraca | ca m |
m:'ntarika | antarikaca |
ca m | ma indra |
indraca | ca m |
m dyau | dyauca |
ca m | ma indra |
indraca | ca m |
m dia| diaca |
ca m | ma indra |
indraca | ca m |
m mrdh | mrdh ca |
ca m | ma indra |
indraca | ca m |
m prajpati | prajpatica |
prajpatiriti praj-pati | ca m |
ma indra | indraca |
ca m | ma iti m |
|| saptam:'nuvka ||

c.
aguca | ca m |

In
m rami | ramica | up
ca m | m:'dbhya |
ro
adbhyaca | ca m |
aG

m:'dhipati | adhipatica |
adhipatirityadhi-pati | ca m |
ed

ma upgu | upguca |
V

upg urityupa-agu | ca m |
h's

m:'ntaryma | antarymaca |
nt

antaryma ityanta-yma | ca m |
na

ma aindravyava | aindravyavaca |
A

aindravyava ityaindra-vyava | ca m |
m maitrvarua | maitrvarua ca |
maitrvarua iti maitr-varua | ca m |
ma vina | vinaca |
ca m | m pratiprasthna |
pratiprasthnaca | pratiprasthna iti prati-prasthna |
ca m | m ukra |
ukraca | ca m |
m manth| manth ca |
ca m | ma grayaa |
grayaaca | ca m |
m vaivadva | vaivadvaca |
vaivadva iti vaiva-dva| ca m |
m dhruva| dhruvaca |
ca m | m vaivnara |
vaivnaraca | ca m |
ma tugrah | tugrahca|
tugrah ityutu-grah| ca m |
m:'tigrhy | atigrhyca|
atigrhy ityati-grhy| ca m |
ma aindrgna | aindrgnaca |
aindrgna ityaindra-agna | ca m |
m vaivadva | vaivadvaca |
vaivadva iti vaiva-dva | ca m |
m marutvaty| marutvatyca |
ca m | m mhndra |

c.
mhndraca | mhndra iti mh-indra |

In
ca m | ma ditya | up
dityaca | ca m |
ro
m svitra | svitraca |
aG

ca m | m srasvata |
srasvataca | ca m |
ed

m paua | pauaca |
V

ca m | m ptnvata |
h's

ptnvataca | ptnvata iti ptn-vata |


nt

ca m | m hriyjana |
na

hriyjanaca | hriyjana iti hri-yjana|


A

cam | ma iti m |
|| aam:'nuvka ||
idhmaca | ca m |
m barhi | barhica |
ca m | m vdi |
vdica | ca m |
m dhiiy | dhiiyca |
ca m | m sruca |
srucaca | ca m |
m camas | camasca |
ca m | m grva |
grvaca | ca m |
m svarava | svaravaca |
ca m | ma uparav |
uparavca | uparav ityupa -rav |
ca m | m:'dhiava |
adhiava ca| adhiava ityadhi-savan
ca m | m drakalaa |
drakalaaca | drakalaa iti dra-kalaa |
cam | m vyavyni |
vyavyni ca | cam |
m ptabht | ptabhcca |
ptabhditi pta-bht | cam |
ma dhavanya | dhavanyaca |
dhavanya ity -dhavanya| ca m |
ma gndhram | gndhraca |

c.
gndhramitygni-idhram | cam |

In
m havirdhna | havirdhna ca |up
havirdhnamiti havi-dhna | cam |
ro
m gh | ghca |
aG

cam | m sada |
sadaca | cam |
ed

m pur | purca |
V

cam | m pacat |
h's

pacatca | cam |
nt

m:'vabhta | avabhtaca |
na

avabhta ityava-bhtha | cam |


A

m svagkra | svagkraca |
svagkra iti svag-kra | cam |
ma iti m |
|| navam:'nuvka ||
agnica | cam |
m gharma | gharmaca |
cam | m:'rka |
arkaca | cam |
m srya | sryaca |
cam | m pra |
praca | pra iti pr-ana |
cam | m:'vamdha |
avamdhaca | avamdha ityava-mdha|
cam | m pthiv |
pthiv ca | cam |
m:'diti | aditica |
cam | m diti |
ditica | cam |
m dyau | dyauca |
cam | m akvar |
akvarragulaya | agulaydia|
diaca | cam |
m yajna | yajna kalpant|
kalpantmk | k ca |
cam | m sma |
sma ca | cam |

c.
m stma | stmaca |

In
cam | m yaju | up
yajuca | cam |
ro
m dk | dk ca |
aG

cam | m tapa |
tapaca | cam |
ed

ma tu | tuca |
V

cam | ma vrata |
h's

vrata ca | cam |
nt

m:'hrtray | ahrtrayr-vy |
na

ahrtrayrityaha-rtray | vy bhadrathantar |
A

bhadrathantar ca | bhadrathantar iti bhat-rathantar


cam | m yajna |
yajna kalpt | kalptmiti kalpt|
|| daam:'nuvka ||
garbhca | cam |
m vats | vatsca |
cam | m tryavi |
tryavica | tryaviriti tri-avi |
cam | m tryav |
tryavca | tryavti tri-av |
cam | m dityav |
dityav ca | dityaviti ditya-v|
cam | m dityau h |
dityau h ca | cam |
m pacvi | pacvica |
pacviriti paca-avi| cam |
m pacv | pacv ca |
pacvti paca-av | cam |
m trivatsa | trivatsaca |
trivatsa iti tri-vatsa | cam |
m trivats | trivats ca |
trivatsti tri-vats | cam |
m turyav | turyav ca |
turyaviti turya-v | cam |
m turyauh | turyauh ca |
cam | m pahavt |

c.
pahav cca | pahavditi paha-vt|

In
cam | m pahau h | up
pahau h ca | cam |
ro
ma uk | uk ca |
aG

cam | m va |
va ca | cam |
ed

ma abha | abhaca |
V

cam | m vhat |
h's

vhacca | cam |
nt

m:'navn | anav ca |
na

cam | m dhnu |
A

dhnuca | cam |
ma yu | yuryajna |
yajna kalpat | kalpat pra|
prau yajna | pra iti pra-ana|
yajna kalpat | kalpatmapna |
apn yajna | apna ityapa-ana|
yajna kalpat | kalpat vyna|
vyn yajna | vyna iti vi-ana |
yajna kalpat | kalpat caku |
cakuryajna | yajna kalpat |
kalpatg sthtra | rtra yajna |
yajna kalpat | kalpat mana |
man yajna | yajna kalpat |
kalpat vk | vgyajna |
yajna kalpat | kalpatmtm |
tm yajna | yajna kalpat |
kalpat yaja | yaj yajna |
yajna kalpat| kalpatmiti kalpat |
|| kda:'nuvka ||
k ca | cam |
m tisra | tisraca |
cam | m paca |
paca ca | cam |
m sapta | sapta ca |
cam | m nava |
nava ca | cam |

c.
ma kdaa | kdaa ca |

In
cam | m traydaa |
up
traydaa ca | traydati traya-daa |
ro
cam | m pacadaa |
aG

pacadaa ca | pacadati paca-daa |


cam | m saptadaa |
ed

saptadaa ca | saptadati sapta-daa |


V

cam | m navadaa |
h's

navadaa ca | navadati nava-daa |


nt

cam | ma ka vigati |
na

ka vigatica | ka vigati rityka-vigati |


A

cam | m trayvigati |
tray vigatica | tray vigatiriti traya-vigati |
cam | m paca vigati |
paca vigatica | paca vigatiriti paca-vigati |
cam | m sapta vigati |
sapta vigatica | sapta vigatiriti sapta-vigati |
cam | m nava vigati |
nava vigatica | nava vigatiriti nava-vigati |
cam | ma katrigat |
katrigacca | katriga rityka-trigat |
cam | m trayastrigat |
trayastrigacca | trayastrig adititi traya-trigat |
cam | m catasra |
catasraca | cam |
mau | aau ca |
cam | m dvdaa |
dvdaaca | cam |
m aa | aa ca |
cam | m vigati |
vigatica | cam |
m caturvig ati| caturvig atica |
caturvig atiriti catu-vigati| ca m |
m:' vigati| a vigatica |
a vigati ritya-vigati| cam |
m dvtrigat | dvtrigacca |
cam | m a trigat |

c.
a trigacca | atrigadititi a-trigat |

In
cam | m catvrigat |
up
catvrigacca | cam |
ro
m catucatvrigat | catucatvrigacca|
aG

catucatvrigaditi catu-catvrigat | cam |


m:' catvrigat | a catvrigacca |
ed

a catvrigaditya-catvrigat | cam |
V

m vja | vjaca |
h's

ca prasava | prasavaca |
nt

prasava iti pra-sava | cpija |


na

apijaca | apija ityapi-ja |


A

ca kratu | kratuca |
ca suva | suvaca |
ca mrddh | mrddh ca |
ca vyaiya | vyaiyaca |
vyaiya iti vi-aiya| cntyyana|
ntyyanaca | cntya |
antyaca | ca bhauvana |
bhauvanaca | ca bhuvana |
bhuvanaca | cdhipati |
adhipatica | adhipatirityadhi-pati|
cti ca |
nti nti nti |
------------------------------------------
idvah | dvahrmanu |
dvahriti dva-h| manuryajan |
yajanrbhaspati| yajanritiyaja-n|
bhaspatirukt madni | ukt madni agsiat |
ukt madntyukt-madni| agsiadviv |
viv dv | dvs sktavca|
sktavca pthiv | sktavca iti skta-vca |
pthivmta | mtarm |
mm | mhigs |
higsrmadhu | madhu maniy |
maniy madhu | madhu janiy |
janiy madhu | madhu vakymi |
vakymi madhu | madhu vadiymi |

c.
vadiymi madhumat| madhumat dvbhya |

In
madhumatmiti madhu-matim| dvbhy vca |
up
vcamudhysa| udhysag ury|
ro
ury manuybhya| manuybhyasta |
aG

ta m | m dv |
dv avantu | avantu bhyai |
ed

bhyai pitara | pitar:'nu |


V

anumadantu | madantviti madantu |


h's

nti nti nti |


nt
na
A

Sri Sharada Ashtottaranamavali


|| rrad attaraatanmvai: ||
rsarasvatyai nama | pustaka-dhriyai nama | 10
mahbhadryai nama | kma-rpyai nama |
mahmyyai nama | mahvidyyai nama |
varapradyai nama | mahptaka ninyai nama |
rpradyai nama | mahriyai nama |
padma-nilayyai nama | mahlakmyai nama |
padma-vaktrikyai nama | divygyai nama |
ivnujyai nama | mlinyai nama |
rmyai nama | mahkyai nama |
mahpyai nama | suprabhyai nama |
mahkryai nama | 20 nidryai nama |
mahkuyai nama | satyyai nama |
vintyai nama | nraja-lcanyai nama |
vimalyai nama | trimrtyai nama |
vivyai nama | triklajyai nama |
vidyunmlyai nama | brahmihyai nama |
vilsinyai nama | trigutmikyai nama | 60
caikyai nama | mahntyai nama |
candra-vadanyai nama | mahvidyyai nama |
candralkh-vibhityai nama | dhriyai nama |
svitryai nama | 30 sarvtmikyai nama |
surasyai nama | stra-rpyai nama |

c.
In
divyyai nama | ubhsura mardinyai nama |
divylakra-bhityai nama | padmsanyai nama |
up
vgdvyai nama | padmahastyai nama |
ro
aG

vasudhyai nama | raktabjanihantryai nama |


tvryai nama | dhmralcana darpaghnyai nama
ed

mahbhgyai nama | niubhaprahriyai nama |


V

mahbalyai nama | cmuyai nama | 72


h's

gdvaryai nama | caahantryai nama |


nt

gmatyai nama | 40 muakya-prabhdinyai nama |


na

jailyai nama | suprabhyai nama |


A

vindhya-vsinyai nama | kartryai nama |


garjinyai nama | sarvadva-stutyai nama |
bhdinyai nama | anaghyai nama |
prtyai nama | pacadvararpyai nama |
saudminyai nama | sudh-kalaa-dhriyai nama |80
bhgadyai nama | brhmyai nama |
satya-vdinyai nama | mhvaryai nama |
sudh-mrtyai nama | kaumryai nama |
subhadryai nama | 50 vaiavyai nama |
sura-vandityai nama | vrhyai nama |
yamunyai nama | mhndryai nama |
cmuyai nama | skma-madhyyai nama |
citrbara-vibhityai nama | rakta-pdyai nama |
citramldharyai nama | unmadyai nama | 100
kntyai nama | 90 nla-jaghikyai nama |
citra-gandhnulpanyai nama | buddhi-rpyai nama |
akamldharyai nama | tui-rpyai nama |
nityyai nama | nidr-rpyai nama |
rpa-saubhgya-dyinyai nama | pui-rpyai nama |
vtnanyai nama | caturnana jyyai nama |
nlabhujyai nama | caturvarga-phala-pradyai nama |
pvarastana-maityai nama | r radbikyai nama | 108

c.
In
Sri Siva Ashottarashatanamavali
|| ivttaraata nmval ||
up
ro

mahkailsa ikhara nilayya nam nama |


aG

1.

2. himcalndra tanay vallabhya nam nama |


ed

3. vmabhga kaatrrdha arrya nam nama |


V

4. vilasaddhivya karpra gaurgya nam nama |


h's

5. ki kandarpa sada lvayya nam nama |


nt

6. ratna mauktika vairya kirya nam nama |


na

7. mandgin jalpta mrdhajya nam nama |


A

8. cru tu sakala kharya nam nama |


9. tripura vilasatbhla phalakya nam nama |
10. smapvaka mrta lcanya nam nama |
11. vsuk takaka lasatkualya nam nama |
12. cru prasanna susmra vadanya nam nama |
13. samudrdbhta garaa kantharya nam nama |
14. kuraga vilasat pi kamalya nam nama |
15. paravatha lasaddhivya karbjya nam nama |
16. var:'bhaya pradakara yugalya nam nama |
17. ankaratna mikya suhrya nam nama |
18. mukt suvara rudrka mlikya nam nama |
19. hiraya kikiyukta kakaya nam nama |
20. mandra mallikdma bhitya nam nama |
21. mattamtaga satktti vasanya nam nama |
22. ngndra yajpavta bhanya nam nama |
23. saudmin samacchya suvastrya nam nama |
24. sijra mai majra caraya nam nama |
25. cakrbjadhvaja yuktghri sarjya nam nama |
26. aparkuca kastr rajitya nam nama |
27. guhamattbha vadana janakya nam nama |
28. biauj vidhi vaikuha namitya nam nama |
29. kamal prvatndr svitya nam nama |
30. mah packar mantra svarpya nam nama |
sahasraki tapana sakya nam nama |

c.
31.

In
32. ankaki tu prakya nam nama |
kailsa tulya vabha vhanya nam nama |
33.
up
nand bhg mukhnka sastutya nam nama |
ro
34.
aG

35. nija pdbujsakta sulabhya nam nama |


36. prrabdha janma maraa mcanya nam nama |
ed

37. sasra bhaya dukhaugha bhajya nam nama |


V

38. brahmdi ka paryanta vypakya nam nama |


h's

39. carcara sthla skma kalpakya nam nama |


nt

40. sarva saha mahcakra syandanya nam nama |


na

41. sudhkara jagacchaku rathgya nam nama |


A

42. smtharva- gyajurvda turagya nam nama |


43. sarasruha sajta prpta srathay nam nama |
44. vaikuhantha jvalana syakya nam nama |
45. cmkara mahaila krmukya nam nama |
46. bhujaga rja vilasat sijinkttay nam nama |
47. nijkijgni sandagdha tripurya nam nama |
48. jlthar:'suraira-cchdanya nam nama |
49. murri ntra pjyghri pakajya nam nama |
50. sahasra bhnu saka cakradya nam nama |
51. ktntaka mahdarpa amanya nam nama |
52. mrkaya man:'bha varadya nam nama |
53. jvalajjvlval bhma viaghnya nam nama |
54. ikaknthaka daitya vikramya nam nama |
55. abarntaka lvaya dhasahri nam nama |
56. ratiprrthita mgalya phaladya nam nama |
57. svadrhi daka savana vightya nam nama |
58. sanakdi samyukta dakimrtay nam nama |
59. ghrpasmra danuja amanya nam nama |
60. ananta vda vdnta savdyya nam nama |
61. nsgranyasta niila nayanya nam nama |
62. upamanyu mahmha bhajanya nam nama |
63. kava brahma sagrma vrakya nam nama |
64. druhibhja nayana durlabhya nam nama |
dharmrtha kma kaivalya scakya nam nama |

c.
65.

In
66. utpatti sthiti sahra kraya nam nama |
anantaki brahma nyakya nam nama |
67.
up
mahklhaldra arabhya nam nama |
ro
68.
aG

69. narasiha mahkpa amanya nam nama |


70. prapaca na kalpnta bhairavya nam nama |
ed

71. hirayagarbhttamga nirjitya nam nama |


V

72. patajal vyghrapda sannutya nam nama |


h's

73. mahtava cturya paitya nam nama |


nt

74. vimala praavka madhyagya nam nama |


na

75. mahptaka tlaugha pvakya nam nama |


A

76. caa da vicchda pravya nam nama |


77. rajastamassatva gua sayuktya nam nama |
78. druk vana mauni str mhitya nam nama |
79. vataivarya vibhava sahitya nam nama |
80. akhaa sacchidnanda vigrahya nam nama |
81. aa dvatrdhya pdukya nam nama |
82. apkta mahdivya purasthya nam nama |
83. bhmyaptj vyvka turyya nam nama |
84. vasundhar mahbhra muditya nam nama |
85. dvaksuta kauntya varadya nam nama |
86. ajna timira dhvasa bhskarya nam nama |
87. advaynanda vijna sukhadya nam nama |
88. avidypdhi rahita nirguya nam nama |
89. saptaki mahmantra pritya nam nama |
90. abda sparana gandhdi sdhanya nam nama |
91. akarakara kastha paramya nam nama |
92. abda vaypta divygya nam nama |
93. sahajnanda sandha sayuktya nam nama |
94. sahasrkara mahpadma maitya nam nama |
95. anantnanda bdhbu nithisthya nam nama |
96. akrdi kakrnta varasthya nam nama |
97. nistlaudrya saubhgya prabalya nam nama |
98. kaivalya paramnanda niygya nam nama |
hiraya jytir vibhrjat suprabhya nam nama |

c.
99.

In
100. jytimuttama jyt rpadya nam nama |
anaupamya mahsaukhya padasthya nam nama |
101.
up
acintya divya mahim rajitya nam nama |
ro
102.
aG

103. anitya dha vibhrnti varjitya nam nama |


104. saktprasanna daurbhgya bhdanya nam nama |
ed

105. atriat tatva prsda bhnthya nam nama |


V

106. dimadhynta rahita dhasthya nam nama |


h's

107. parnanda svarprtha bdhakya nam nama |


nt

108. icchjna kriy akti niyuktya nam nama |


na

109. paakt samyukta paramvarya nam nama |


A

iti r ivarahasykta ivttaraata nmva sampta


ubha bhavatu
hari

Sri Shankaracharya Ashottarashatanamavali


|| r akarabhagavatpdcarya attaraata nmvali ||

nitynanda paramasukhada kvala jnamrti


vivtta gaganasada tatvamasydilakya |
ka nitya vimalamacala sarvadhskitabhta
bhvrtta triguarahita sadguru ta nammi ||
1) r akarcryavaryya nama
2) brahmnanda-pradyakya nama
3) ajna-timirdityya nama
4) su jnbudhi-candramas nama
5) varrama pratihtr nama
6) rmat nama
7) mukti-pradyakya nama
8) iypada niratya nama
9) bhaktbha pradyakya nama
10) skma-tattva-rahasya-jya nama
11) krykrya prabdhakya nama
12) jna-mudrcita-karya nama

c.
In
13) iyahttpa-hrkya nama
14) parivrjyrama-uddhartr nama
up
15) sarva-tantra-svatantradhiy nama
ro
aG

16) advaita-sthpan-cryya nama


17) skcchakara rpabht nama
ed

18) amata-sthpan-cryya nama


V

19) traymrga pravartakya nama


h's

20) vdavdnta-tattvajya nama


nt

21) durvdimata-khaanya nama


na

22) vairgya-niratya nama


A

23) ntya nama


24) sasrrava-trakya nama
25) prasanna-vadanbhjya nama
26) paramrtha-prakakya nama
27) pura-smti-srajya nama
28) nityatptya nama
29) mahat nama
30) ucay nama
31) nitynandya nama
32) nirtakya nama
33) nissagya nama
34) nirmaltmakya nama
35) nirmamya nama
36) nirahakrya nama
37) vivavandya-padbujya nama
38) sattva-pradhnya nama
39) sadbhvya nama
40) sakhytta-gujjvalya nama
41) anaghya nama
42) sra-hdayya nama
43) sudhiy nama
44) srasvata-pradya nama
45) satytman nama
46) puyalya nama

c.
In
47) skhyayga-vicakaya nama
48) tapray nama
up
49) mahtjas nama
ro
aG

50) guatraya-vibhga-vid nama


51) kalighnya nama
ed

52) klakarmajya nama


V

53) tamgua-nivrakya nama


h's

54) bhagavat nama


nt

55) bhratjtr nama


na

56) radhvna-paitya nama


A

57) dharmdharma-vibhgajya nama


58) lakyabhda-pradarakya nama
59) ygihtpadma-bhskarya nama
60) ndabindukal-bhijya nama
61) atndriya jnanidhay nama
62) nitynitya-vivkavat nama
63) sadnandya nama
64) cinmaytman nama
65) parakya-pravakt nama
66) amnua-caritrhyya nama
67) kmadyin nama
68) kamakraya nama
69) bhavyya nama
70) bhadrapradya nama
71) bhrimahimn nama
72) vivarajakya nama
73) svaprakya nama
74) saddhrya nama
75) vivabandhav nama
76) ubhdayya nama
77) vila krtay nama
78) vgya nama
79) sarvalka-hittsukya nama
80) kailsaytra saprpta candramauli-prapjakya nama

c.
In
81) kcy rcakra rjkhya yantra sthpana dkitya nama
82) rcakrtmaka taka titb manrathya nama
up
83) brahmastrpaniad bhydi granthakalpakya nama
ro
aG

84) caturdik caturmnya pratihtr nama


85) mahmatay nama
ed

86) dvisaptati matcchttr nama


V

87) sarva-digvijaya prabhav nama


h's

88) kya-vasanptya nama


nt

89) bhasmddhita vigrahya nama


na

90) jntmakaika-dahyya nama


A

91) kamaalu-lasatkarya nama


92) guru-bhmaalcryya nama
93) bhagavatpda sajakya nama
94) vysa-sadarana prtya nama
95) yaga-purvarya nama
96) saundaryalahar mukhya bahusttra vidhyakya nama
97) catuai kalbhijya nama
98) brahmarkasa-mkadya nama
99) rman-maanamirkhya svayabh jaya-sannutya nama
100) takcrya sampjyya nama
101) padmapda-arcitghrikya nama
102) hastmalaka ygndra brahmajna pradyakya nama
103) survarkhya sacchiya sanysrama dyakya nama
104) nsihabhaktya nama
105) sadratnagarbha-hraba pjakya nama
106) vykhy sihsandhya nama
107) jagatpjyya nama
108) rjagadgurav nama

Sri Chandrasekhara Bharati Ashtottara Shatanamavali


rmajjagadguru rcandraekhara-bhrat-mahsvminm aottaraata-nmvali
sadtmadhyna-nirata viayebhya parmukham |
naumistreu nita candraekharabhratm ||

c.
In
rgapurapheya nama
rvidyjapatatparya nama
up
ro
sunandanvayukkamagharkaikda-bhavya nama
aG

plavbdasitamghya-pacam-prptamaujikya nama
pardhviaraccaitra-prpta-turyramakramya nama
ed

candraekhara-abddyabhratykhy-virjitya nama
V

akardigurttasa-pramparyakram-gatya nama
h's

candramauli-padmbhoja-cacarka-hdambujya nama
nt

radpada-pthojamarandsvda-lolupya nama
na
A

suratnagarbha-heramba-samrdhana-llasya nama -10


deikghri-samkrnta-hdaykhya-guhntarya nama
rutismti-purdi-straprmya-baddhadhiye nama
rautasmrta-sadcra-dharmaplana-tatparya nama
tattvamasydi-vkyrtha-paricintana-mnasya nama
vidvadbndaparilghya-pitya-pariobhitya nama
dakimrti-sanmantrajapa-dhynaparyaya nama
vividhrti-pariklinna-janasandoha-dukhahde nama
nanditea-vibudhya nama
ninditkhila-durmatya nama
vividhgama-tattvajya nama -20
vinaybharaojjvalya nama
viuddhdvaita-sandere nama
viuddhtma-paryaya nama
vivavandyya nama
vivagurave nama
vijitendriya-sahataye nama
vtargya nama
vtabhayya nama
vittalobha-vivarjitya nama
nanditea-bhuvanya nama -30
ninditkhilasastaye nama
satyavdine nama

c.
satyaratya nama

In
satyadharma-paryaya nama up
viayraye nama
ro
vidheytmane nama
aG

viviktsu-sevanya nama
ed

vivekine nama
V

vimalasvntya nama
h's

vigatvidya-bandhanya nama
nt

natalokahitaiie nama -40


na

namrahttpa-hrakya nama
A

namrjnatamobhnave nama
natasaayakntanya nama
nityatptya nama
nirhya nama
nirguadhyna-tatparya nama
ntaveya nama
ntamanase nama
ntidnti-gulayya nama
mitabhie nama -50
mithrya nama
amitnanda-tundilya nama
gurubhaktya nama
gurunyastabhrya nama
gurupadnugya nama
hsaprvbhibhie nama
hasamantrrtha-cintakya nama
nicintya nama
nirahakrya nama
nirmohya nama -60
mohanakya nama
nirmamya nama
mamathantre nama
nippya nama

c.
ppanakya nama

In
ktajya nama up
krtimate nama
ro
ppgabhi-durktaye nama
aG

satyasandhya nama
ed

satyatapase nama -70


V

satyajnasukhtmadhiye nama
h's

vedastrrthatattvajya nama
nt

vedavedntapragya nama
na

vilahdayya nama
A

vgmine nama
vcaspatisadmataye nama
nsihrmanilayya nama
nsihrdhana-priyya nama
nplyarcita-pdbjya nama
karjahite ratya nama -80
vicchinnahdaya-granthaye nama
jhvicchinnkhila-saayya nama
vidvacchiro-bhaya nama
vidvadbnda-dhrayya nama
bhtibhita-sarvgya nama
natabhti-pradyakya nama
tripura-vilasatphlya nama
rudrkaika-vibhaya nama
kausumbha-vasanopetya nama
karalagnakamaalave nama -90
veudaalasaddhastya nama
appavitra-samanvitya nama
dkiyanilayya nama
dakya nama
dakimahdhipya nama
varasakara-sajta-santpvia-mnasya nama
iyaprabodhanapaave nama

c.
namrstikyapravardhakya nama

In
natlihitasandere nama up
vineyeapradyakya nama -100
ro
hitaatrusamya nama
aG

rmate nama
ed

samaloma-kcanya nama
V

vykhyna-bhadraphasthya nama
h's

stravykhyna-kautukya nama
nt

jagattala-vikhytya nama
na

jagadgurave nama
A

rcandraekharabhrat-mahsvmine nama -108


|| iti rmajjagadguru rcandraekharabhratmahsvminm aottaraatanmvali ||

Siva Kavacham
|| ivakavacam ||
dhynam

ath para sarvapuraguhya


nia ppaughahara pavitram |
jayaprada sarva vipat pramcana
vakymi aivam kavaca hitya t ||
vajradara trinayana klakaha maridamam |
sahasra karamatyugra vand abhu umpatim ||

abha uvca---
namasktv mahdva vivavypinamvaram |
vaky ivamaya varma sarvarakkara nm || 1||
ucau d samsn yathvatkalpitsana |
jitndriy jitapracintaycchivamavyayam || 2||
htpuarknta rasannivia
svatjas vypta nabh:'vakam |
atndriya skmamanantamdya
dhyyt parnandamaya maham || 3||
dhynva dhtkhilakarmabandha-

c.
In
cira cidnanda nimagnact |
aakara nysa samhittm
up
aivna kuryt kavacna rakm || 4||
ro
aG

m ptu dv:'khila dvattm


sasrakp patita gabhr |
ed

tannma divya paramantramla


V

dhuntu m sarvamagha hdistham || 5||


h's

sarvatra m rakatu vivamrti-


nt

jytirmaynanda ghanacidtm |
na

arayn uruaktirka
A

sa vara ptu bhaydat || 6||


y bhsvarpa bibharti viva
pytsa bhmr giri:'amrti |
y:'p svarpa n karti
sajvana s:'vatu m jalbhya || 7||
kalpvasn bhuvanni dagdhv
sarvi y ntyati bhrilla |
sa klarudr:'vatu m davgn
vtydibhtr akhilcca tpt || 8||
pradpta vidyut kanakvabhs
vidyvarbhti kuhrapi |
caturmukhastat puruastrintra
prcy sthit rakatu mmajasram || 9||
kuhra khkua pa la
kapla mlgni kanda dhna |
caturmukh nlarucistrintra
pyda ghr dii dakiasym || 10||
kundndu akha sphaikvabhs
vdkaml varad bhayka |
tryakacaturvaktra uruprabhva
sady:'dhijt:'vatu m pratcym || 11||
varkaml bhayaaka hasta
sarja kijalka samnavara |
trilcanacru caturmukh m

c.
pydu dcy dii vmadva || 12||

In
vd bhaykua akapa- up
kapla hakkkara lapi |
ro

sitadyuti pacamukh:'vatnm
aG

na rdhva parama praka || 13||


ed

mrdhna mavynmama candramauli


V

phla mamvyd atha phlantra |


h's

ntr mamvyd bhagantrahr


nt

ns sad rakatu vivantha || 14||


na

pycchrut m ruti gta krti


A

kapla mavyt satata kapl |


vaktra sad rakatu paca vaktr
jihv sad rakatu vda jihva || 15||
kaha gir:'vatu nlakaha
pidvaya ptu pinkapi |
drmla mavynmama dharmabhu
vakasthala dakamakhntak:'vyt || 16||
mamdara ptu girndradhanv
madhya mamvyn madanntakr |
hrambatt mama ptu nbhi
pytkai dhrjairvar m || 17||
rudvaya ptu kubra mitr
jnudvaya m jagadvar:'vyt |
jaghyuga pugavakturavyt
pdau mamvyt suravandyapda || 18||
mahvara ptu dindiym
m madhyaym:'vatu vmadva |
trilcana ptu ttyaym
vadhvaja ptu dinntyaym || 19||
pyn nidau ai khar m
gagdhar rakatu m nith |
gaurpati ptu ni vasn
mtyujay rakatu sarvaklam || 20||
antasthita rakatu akar m

c.
In
sthu sad ptu bahisthita mm |
tadantar ptu pati pan
up
sadiv rakatu m samantt || 21||
ro
aG

tihantamavyd bhuvanaikantha
pydvrajanta pramathdhi ntha |
ed

vdntavdy:'vatu m niaa
V

mmavyaya ptu iva aynam || 22||


h's

mrgu m rakatu nlakaha


nt

aildi durgu puratrayri |


na

araya vsdi mahpravs


A

pynmgavydha udra akti || 23||


kalpnta klgrapau prakpa
sphuahs ccalita ka |
ghrri snrava durnivra
mahbhayd rakatu vrabhadra || 24||
pattyavamtaga rathvarthin
sahasralakyuta ki bhaam |
akauhin atamtatyin
chindynm ghrakuhra dhray || 25||
nihantu dasyn pralaynalrci
jvalattrila tripurntakasya |
rdlasiharka vkdi hisrn
satrsayatva dhanu pinka || 26||
du svapna du akuna durgati daurmanasya
durbhika durvyasana dusaha duryasi |
utptatpa viabhti masad grahrti
vydhca nayatu m jagatmadha || 27||

nam bhagavat sadivya


sakala tatvtmakya
sakalatatva vidrya
sakalalkaika kartr
sakalalkaika bhartr
sakalalkaika sahartr

c.
In
sakalalkaika gurav
sakalalkaika ski
up
sakala nigamaguhyya
ro
aG

sakalalkaika varapradya
sakala duritrti bhajanya
ed

sakala jagada bhayakarya


V

sakalalkaika akarya
h's

aka kharya
nt

vata nijvsya
na

nirbhsya
A

nirbsya
nirmayya
nirtakya
nikalakya
niprapacya
nirdvandvya
nissagya
nirmamya
nirmalya
nirguya
nirupama vibhavya
nirdhrya
nitya uddha buddha paripra saccidnanddvayya
paramanta prakya
tjrpya
tjmayya
tj:'dhipatay
jaya jaya rudra mahrudra mahraudra bhadrvatra
mahbhairava, klabhairava, kalpntabhairava, kaplamldhara,
khavga khagacarma pkua amar trila cpaba gadakti bhidipla-
tmara musala mudgara pa parigha bhuu ataghn cakrdyyudha kibhaakra,
sahasramukha dar karlavadana,
vikaahsa, visphita brahmamaala,
ngndrakuala, ngndrahra, ngndravalaya, ngndracarmadhara

c.
In
mtyujaya, tryambaka, tripurntaka, gagdhara,
virpka, vivvara, vabhavhana, viavibhaa,
up
vivarpa, vivatmukha, sarvatmukha
ro
aG

m raka raka, jvalajvala, prajvala prajvala,


mahmtyu apamtyu bhaya naya naya,
ed

rgabhaya utsdaytsdaya,
V

viasarpabhaya amaya amaya,


h's

crn mraya mraya,


nt

mama atrn uccayc caya,


na

lna vidraya vidraya,


A

kuhra bhindhi bhindhi,


khagna chinddi chinddi,
khavgna vipdhaya vipdhaya,
musalna nipaya nipaya,
bai sataya sataya,
raksi bhaya bhaya,
bhtni vidrvaya vidrvaya,
kkma bhta vtla mrca-
brahma rkasagan satrsaya satrsaya,
mama abhaya kuru kuru,
vitrasta m vsaya vsaya,
dukhtura m nandaya nandaya,
kuttrta m pyyaya pyyaya,
naraka bhayn m uddharayddharya,
amta kaka vkana m sajvaya sajvaya,
ivakavacna m cchdaya cchdaya,
mtyujaya tryambaka sadiva paramaiva namast namast ||

kabha uvca ---


itytatparama aiva kavaca vyhta may |
sarva bdh praamana rahasya sarva dhinm || 1
ya sad dhraynmartya aiva kavacamuttamam |
na tasya jyat kpi bhaya abhranugraht || 2
kyu prpta mtyurv mahrgahat:'pi v |

c.
In
sadya sukhamavpnti drghamyuca vindati || 3
sarvadridrya amana saumgalya vivardhanam |
up
y dhatt kavaca aiva sa dvairapi pjyat || 4
ro
aG

mahptaka saghtair mucyat cpaptakai |


dhnt muktimpnti ivavarmnubhvata || 5
ed

tvamapi radday vatsa aiva kavacamuttamam |


V

dhrayasva may datta sadya ry hyavpsyasi || 6


h's

mahdva mahna mahvara umpati |


nt

mahsna guru vandh mahbhaya nivraa ||


na

iva ivakara nta ivtmna ivttama |


A

ivamrga pratra praatsmi sadiva ||


gaurvallabha kmr klaka viana |
mmuddhara bhavbhdh tripuraghnnta kntaka ||
mtyujayya rudrya nlakahya abhav |
amtya arvya mahdvya t nama ||
kpsamudra sumukha trintra
jadhara prvati vmabhga |
sadiva rudramananta rpa
cidambara hdi bhvaymi ||
gajnana bhta gati svita
kapitthaja bhphalasra bhakita |
umsuta ka vina kraa
nammi vighnvara pdapakaja ||
anana kukuma rakta vara
mahmati divyamayra vhana |
rudrasya snu surasainyantha
guha sad araamaha prapady ||

amukha ca gadhia smba ca paramvaram |


mama dukha vinsaya santata cintaymyaha ||
bhtantha sadnanda sarvabhta daypara |
raka raka mahbh str tubhya nam nama ||
sumnk sundarau bhaktakalpa mahruhau |
tayranugrah yatra tatra k na vidyat ||

c.
In
Indrakshi Stotram
up
mtarm madhukaiabhaghni mahia prpahrdyam
ro

hl-nirmita-dhmralcana vadh h caamurdini |


aG

nikta raktabjadanuj nity niumbhpah


ed

umbhadhvasini saharu durita durg namast:'mbik ||


V
h's

|| indrk sttram ||
nt
na

dhyna
A

ntr daabhiatai parivt atyugra-carmmbar


hmbh mahat vilambita-ikh-mmukta-knvitm |
ghamaita-pdapadmayuga ngndra-kumbhastan
indrk paricintaymi manas kalpkta siddhipradm || 1||
indrk dvibhuj dv ptavastra-dvaynvitm |
vmahast vajradhar dakina varapradm || 2||
indrk sahayuvat nnlakra-bhitm |
prasanna-vadanmbj apsargaa-svitm || 3||

indra uvca |
indrk nmas dv, daivatai samudht |
gaur kambhar dv durg nmnti virut || 4||
ktyyan mahdv caagha (candragha) mahtap |
svitr scagyatr brahm brahmavdin | 5||
nrya bhadrak rudr kapigal |
agnijvl raudramukh kartr tapasvin || 6||
mghasvan sahasrk vikag jadar |
mahdar muktak ghrarp mahbal || 7||
ajit bhadrad:'nant rgahantr ivapriy |
ivadt kar ca pratyaka-paramvar || 8||
mahisura-sahatr cmusura mardin |
indr cndrarp ca indraakti parya || 9||
sad samhin dv sundar bhuvanvar |
vrh nrasih ca bhm bhairavandin || 10||

c.
In
ruti smtirdhtirmdh vidy lakm sarasvat |
anant vijay:'par mnastk:'parjit || 11||
up
bhavn prvat durg haimavatyambik iv |
ro
aG

iv bhavn rudr akarrdhaarri ||12||


airvata gajrh vajrahast varaprad |
ed

vcitrtha praddvi suprasann mahvar | 13||


V

tairnma padairdivyai stut akra dhmat ||


h's

yurrgyamaivarya apamtyu-bhaypaham ||14||


nt

kaypasmra-kuhdi-tpajvara-nivraam |
na

tajvara-nivraa, uajvara-nivraam ||15||


A

sarvajvara-nivraa, sarvarga-nivraam |
sarvaatru vinana , sarvamagaa vardhanam ||16||
tat strtra japnnitya sarvavydhi nivraam |
atamvarttaydyastu mucyat vydhi bandhant || 17
vartayan-sahasra tu labhat vchita phalam |
ra rjabhay cr sarvatra vijay bhavt || 18||
sarvamagaa-mgaly iv sarvrtha-sdhik |
aray tryimbak dvi nryai namstut || 19||
sarvasvarp sarvi sarva akti samanvit
bhaybhyastrhin dv durg dvi namstut || 20||
aragata dnrtta paritra parya
sarvasyrti hardvi nrya namstut || 21||
sarvabdh praamana trailkasykhilvari
vamva tvaykrya asmat vairi vinnam || 22||
yadakara padabhraa mtrhna tu yatbhavt
tatsarva kamyat dvi nrya namstut || 23||
visarga bindumtri padapdkari ca
nynni ctiriktni kamasva paramvar || 24||
anyath araa nsti tvamva araa mama
tasmt kruya bhvna raka raka mahvar ||25||

mtystulya trilk grasitumatirast nisst kinu jihv |


ki v kghri padmadyutibhiraruit viu pady padavya ||
yadanti yaca drak bhaya vindati mmiha pavamnavitajjahi |

c.
In
sasha dhanamubhaya samktamasmabhya dhatt varuaca manyu |
bhiya dadhn hdayu atrava parjits apanilayantm ||
up
ro
aG

durg dv araamaha prapadhy,


anukla m prayaccha prayaccha,
ed

pratikla m naya naya,


V

samastargn naya naya,


h's

samasta atrn ucchaycchaya,


nt

pad naya naya,


na

sapad vardhaya vardhaya,


A

sakala cintita manrathn sdhaya sdhaya,


viparta yadutthita bhaya tatsarva amaya amaya svh ||

|| tantr karaam ||
r hr du durg bhagavati dukha amaya amaya,
rga amaya amaya, bhti amaya amaya, yurvarddhaya varddhaya, du durg
araamaha prapady |
prpt sandy smarr svayamutanutibhi tisra ityhyamn |
dvairdvy trilakata mahiaju raktadhr jayanti ||
rgnanapahasi tu rutu kmn sakalnabhn |
tvmritn na vipannar tvmrit hi rayat praynti ||
rjarjvaryai nama, hari ubha magaam ||

Sri Dakshinamurthy Dhyana Slokam


r dakimrti sttram-dhynam

mauna-vykhy prakaita parabrahma tattva yuvna


varihnt vasadi gaai: vta brahma-nihai: |
cryndra kara-kalita cinmudra nanda-rpa
svtmrma mudita-vadana dakimrtim || 1 ||

vaaviapi samp bhmibhg niaa


sakala muni-jann jna-dtramrt |
tribhuvana-guruma dakimrtidva

c.
janana-maraa dukhacchda daka nammi || 2 ||

In
yasyntar-ndimadhya na hi kara-caraa nma gtra na stra
up
n jtir-naiva var na bhavati puru na napusa naiva ca str |
ro
nkra naivakra nahi jani maraa nsti puya na ppam
aG

tatva n tatvamka sahaja samarasa sadguru ta nammi || 3 ||


ed

citra vaa-tarrml vddh iy gururyuv |


V

gurstu mauna vykhyna iystu cchinna-saay: || 4 ||


h's

gururbrahm gururviu gururdv mahvara |


nt

gurusskt para brahma tasmai r gurav nama || 5 ||


na
A

nidhay sarva vidyn bhiaj bhava rgim |


gurav sarva lkn dakimrtay nama || 6 ||

nama praavrthya uddhajnaika mrtay |


nirmalya prantya dakimrtay nama || 7 ||

cidghanya mahya vaamlanivsin |


saccidnanda rpya dakimrtay nama || 8||

var gururtmti mrtibhdavibhgin |


vymavad-vyptadhya dakimrtay nama || 9 ||

Sri Dakshinamurthy Stotram


rdakimrtisttra

viva darpaa-dyamna-nagar tulya nijntargata


payanntmani myay bahirivdbhta yath nidray |
ya sktkurut prabdhasamay svtmnamvdvaya
tasmai rgurumrtay nama ida rdakimrtay || 1 ||

bjasyntarivkur jagadida pr-nirvikalpa puna


mykalpita-da-kla-kalan-vaicitrya-citrktam |
myvva vijbhayatyapi mahygva yasvcchay
tasmai rgurumrtay nama ida rdakimrtay || 2 ||

yasyaiva sphuraa sadtmaka asatkalprthaka bhsat


skt tattvamasti vda-vacas y bdhayatyritn |
yatsktkarat bhavnna punarvttirbhavbhnidhau

c.
tasmai rgurumrtay nama ida rdakimrtay || 3 ||

In
nncchidra-ghadara-sthita-mahdpa-prabh-bhsvara
up
jna yasya tu cakurdi-karaadvr bahi spandat |
ro

jnmti tamva bhntamanubhtytat samasta jagat


aG

tasmai rgurumrtay nama ida rdakimrtay || 4 ||


ed

dha pramapndriyyapi cal buddhi ca nya vidu


V

str-blndha-japamstvahamiti bhrnt bha vdina |


h's

my-akti-vilsa-kalpita-mah-vymha-sahri
nt

tasmai rgurumrtay nama ida rdakimrtay || 5 ||


na
A

rhu-grasta divkarndu sada my-samcchdant


sanmtra-karapa-saharaat y:'bhtsuupta pumn |
prgasvpsamiti prabdhasamay ya pratyabhijyat
tasmai rgurumrtay nama ida rdakimrtay || 6 ||

blydivapi jgraddiu tath sarvsvavasthsvapi


vyvttsvanu-vartamnamahamityantassphuranta sad |
svtmna prakakarti bhajat y mudray bhadray
tasmai rgurumrtay nama ida rdakimrtay || 7 ||

viva payati krya-kraatay svasvmisambandhata


iycryatay tathaiva pit-putrdytman bhdata |
svapn jgrati v ya a purua my-paribhrmita
tasmai rgurumrtay nama ida rdakimrtay || 8 ||
bhrambhsyanal:'nil:'mbara-maharnth himu pumn
itybhti carcartmakamida yasyaiva mrtyaakam |
nnyat kicana vidyat vimat yasmt parasmdvibh
tasmai rgurumrtay nama ida rdakimrtay || 9 ||

sarvtmatvamiti sphu-ktamida yasmdamumistav


tn:'sya ravattadartha-manant dhyncca sakrtant |
sarvtmatva-mahvibhti-sahita sydvaratva svata
sidhyttatpunaraadh pariata caivaryamavyhatam || 10 ||

praktmikay akty, prakn prabhkara


prakayati y viva, prakya prakyatm ||

c.
Sivamaanasa Pooja

In
|| ivamnasapj ||
up
ratnai kalpitamsana himajalai snna ca divymbara
ro
aG

nnratna-vibhita mgamad-mdkita candanam |


jtcampaka-bilvapatraracita pupa ca dhpa tath
ed

dpa dva daynidh paupat htkalpita ghyatm || 1||


V
h's

sauvar navaratna-khaaracit ptr ghta pyasa


nt

bhakya pacavidha paydadhiyuta rambhphala pnakam |


na

kn-ayuta jala rucikara karpra-khajjvala


A

tmbla manas may viracita bhakty prabh svkuru || 2||

chatra cmarayryuga vyajanaka ca daraka nirmala


v-bhri-mdaga-khalakal gta ca ntya tath |
sga praati stutirbahuvidh hytatsamasta may
sakalpna samarpita tava vibh pj gha prabh || 3||

tm tva girij mati sahacar pr arra gha


pj t viaypa-bhgaracan nidr samdhisthiti |
sacra paday pradakiavidhi sttri sarv gir
yadyat-karma karmi tattadakhila ambh tavrdhanam || 4||
karacaraa kta vkkyaja karmaja v |
ravaanayanaja v mnasa vpardham |
vihitamavihita v sarvamtatkamasva |
jaya jaya karubdh rmahdvaambh || 5||

iti rmat akarcrya viracit ivamnasapj samapt ||

Sri Rama Bhujangam


|| rmabhujaga sttra ||

viuddha para sacchidnandarpam

c.
gudhramdhrahna varyam |

In
mahnta vibhnta guhnta gunta up
sukhnta svaya dhma rma prapady || 1 ||
ro
iva nityamka vibhu trakkhya
aG

sukhkramkranya sumnya |
maha kala sura para
ed

nara nira maha prapady || 2 ||


V

yadvarayatkaraml:'ntakl
h's

iv rma rmti rmti kym |


nt

tadka para trakabrahmarpa


na

bhaj:'ha bhaj:'ha bhaj:'ha bhaj:'ham || 3 ||


A

mahratnaph ubh kalpaml


sukhsnamdityakiprakam |
sad jnaklakmaptamka
sad rmacandra bhaj:'ha bhaj:'ham || 4 ||
kvaadratnamanjrapdravindam
lasanmkhalcruptmbarhyam |
mahratnahrllasat kaustubhga
nadaccacarmajarllamlam || 5 ||
lasaccandriksmradharbham
samudyatpatagndukiprakam |
namadbrahmarudrdikraratna
sphuratkntinrjanrdhitnghrim || 6 ||
pura prjalnjanydibhaktn
svacinmudray bhadray bdhayantam |
bhaj:'ha bhaj:'ha sad rmacandra
tvadanya na many na many na many || 7 ||
yad matsampa ktnta samtya
pracaapratpairbhaairbhaynmm |
tadvikari tvadya svarpa
tadpatpraa sakdaabam || 8 ||
nij mnas mandir sanidhhi
prasda prasda prabh rmacandra |
sasaumitri kaikynandanna
svaaktynubhakty ca sasvyamna || 9 ||

c.
In
svabhaktgragayai kapairmahai
ankairankaica rma prasda |
up
namast nam:'stva rma prasda
ro
aG

pradhi pradhi praka prabh mm || 10 ||


tvamvsi daiva para m yadka
ed

sucaitanyamtattvadanya na many |
V

yat:'bhdamya viyadvyutj
h's

jalrvydikrya cara ccara ca || 11 ||


nt

nama saccidnandarpya tasmai


na

nam dvadvya rmya tubhyam |


A

nam jnakjvitya tubhya


nama puarkyatkya tubhyam || 12 ||
nam bhaktiyuktnuraktya tubhya
nama puyapujaikalabhyya tubhyam |
nam vdavdyya cdyya pus
nama sundaryndirvallabhya || 13 |
nam vivakartr nam vivahartr
nam vivabhktr nam vivamtr |
nam vivantr nam vivajtr
nam vivapitr nam vivamtr || 14 ||
ilpi tvadanghrikamsagiru
prasdddhi caitanyamdhatta rma |
narastvatpadadvandvasvvidhnt
sucaitanyamtti ki citramadya || 15 ||
pavitra caritra vicitra tvadya
nar y smarantyanvaha rmacandra |
bhavanta bhavnta bharanta bhajant
labhant ktnta na payantyat:'nt || 16 ||
sa puya sa gaya aray mamya
nar vda y dvacmai tvm |
sadkramka cidnandarpa
manvgagamya parandhma rma || 17 ||
pracaapratpaprabhvbhibhta\
prabhtrivra prabh rmacandra |

c.
In
bala t katha varyat:'tva bly
yat:'khai caakdaadaa || 18 ||
up
daagrvamugra saputra samitra
ro
aG

sariddurgamadhyastharakgaam |
bhavanta vin rma vr nar v
ed

:'sur v:'mar v jaytkastrilkym || 19 ||


V

sad rma rmti rmmta t


h's

sadrmamnandaniyandakandam |
nt

pibanta namanta sudanta hasanta


na

hanmantamantarbhaj ta nitntam || 20 ||
A

sad rma rmti rmmta t


sadrmamnandaniyandakandam |
pibannanvaha nanvaha naiva mty
bibhmi prasddasdttavaiva || 21 ||
astsamtairakdaabhai\
asaumitrivandyairacaapratpai |
alakaklairasugrvamitrai
armbhidhyairala dvatairna || 22 ||
avrsanasthairacinmudrikhyai
abhaktjanyaditattvaprakai |
amandramlairamandramlai
armbhidhyairala dvatairna || 23 ||
asindhuprakpairavandyapratpai
abandhuprayairamandasmithyai |
adaapravsairakhaaprabdhai
armabhidyairala dvatairna || 24 ||
har rma stpat rvar
kharr murr :'surr parti |
lapanta nayanta sadklamva
samlkaylkayabandh || 25 ||
namast sumitrsuputrbhivandya
namast sad kaikaynandanya |
namast sad vnardhavandya
namast namast sad rmacandra || 26 ||

c.
In
prasda prasda pracaapratpa
prasda prasda pracarikla |
up
prasda prasda prapannnukampin
ro
aG

prasda prasda prabh rmacandra || 27 ||


bhujagaprayta para vdasra
ed

mud rmacandrasya bhakty ca nityam |


V

pahan santata cintayan svntarag


h's

sa va svaya rmacandra sa dhanya || 28 ||


nt

|| iti r akarcrya viracitam


na

rrmabhujaga prayta sttra sampram||


A

Sri Rama Mangala Stotram


r rma magaalk ||

magaa ksalndrya mahanya gutman


cakravarti tanjya srvabaumya magaam || 1
vdavdnta vdyya mgha ymala mrtay
pus mhana rpya puyalkya magaam || 2
vivmitrntaragya mithil nagarpat
bhgyn paripkya bhavyarpya magaam || 3
pitbhaktya satata bhrtbhi saha stay
nanditkhila lkya rmabhadrya magaam || 4
tyakta skta vsya citraka vihri
svyya sarvayamin dhrdrya magaam || 5
saumitri ca jnaky cpa bsi dhri
sasvyya sad bhakty svmin mama magaam || 6
daakraya vsya khaitmara atrav
gdhrarjya bhaktya muktidystu magaam || 7
sdara abar datta phala mlbhili
saulabhya pariprya satvdriktya magaam || 8
hanmat samavtya harbha dyin
vli pramathanystu mahdhrya magaam || 9
rmat raghuvrya stllaghita sindhav
jita rkasa rjya raadhrya magaam || 10
sdya nagar divy abhiiktya stay
rjdhi rja rjya rmabhadrya magaam || 11

c.
brahmdi dva svyya brhmayya mahtman

In
jnak pranthya ragunthya magaam || 12 up
magalsanaparai madcrya purgamai
ro
sarvaica prvaircryai satktystu magaam || 13
aG

Nirvana Shatakam
ed

|| nirva aakam ||
V
h's

mano buddhi-ahakra cittni nha


nt

na ca rotra jihve na ca ghra netre |


na

na ca vyoma bhmirna tejo na vyu:


cidnandarpa: ivo:'ha ivo:'ham || 1 ||
A

na ca prasajo na vai pacavyu:


na v saptadhturna v pacako: |
na vkpipdau na copasthapy
cidnandarpa: ivo:'ha ivo:'ham ||2 ||

na me dveargau na me lobhamohau
mado naiva me naiva mtsarya bhva: |
na dharmo na crtho na kmo na moka:
cidnandarpa: ivo:'ha ivo:'ham || 3||

na puya na ppa na saukhya na du:kha


na mantro na trtha na ved na yaj: |
aha bhojana naiva bhojya na bhokt
cidnandarpa: ivo:'ha ivo:'ham ||4 ||

na me mtyu ak na me jtibheda:
pit naiva me naiva mt na janma |
na bandhurna mitra gururnaiva iya:
cidnandarpa: ivo:'ha ivo:'ham ||5 ||

aha nirvikalpo nirkra rpa:


vibhurvypya sarvatra sarvendriym |
sad me samatva na muktirna bandha:
(na csagata naiva muktirnameya:)
cidnandarpa: ivo:'ha ivo:'ham ||6 ||

Totakashtakam

c.
takakam || - takcrya

In
up
viditkhila-stra sudh jaladh mahitpaniat kathitrtha-nidh |
ro
hday kalay vimala caraa bhava akara dika m araam || 1||
aG

karu-varulaya playa m bhavasgara du:khavidna hdam |


ed

racaykhila darana tattvavida bhava akara dika m araam || 2||


V
h's

bhavat janat suhit bhavit nijabdha-vicraa crumat |


nt
na

kalayvara jva vivkavida bhava akara dika m araam || 3||


A

bhava va bhavniti m nitar samajyata ctasi kautukit |


mama vraya mha mahjaladhi bhava akara dika m araam || 4||

sukt:'dhikt bahudh bhavat bhavit samadarana llasat |


atidnamima pariplaya m bhava akara dika m araam || 5||

jagatmavitu kalitktay vicaranti mah mahasacchalata: |


ahimurivtra vibhsi gur bhava akara dika m araam || 6||

gurupugava-pugava ktana t samatmayat na hi k:'pi sudh: |


aragata vatsala tattvanidh bhava akara dika m araam || 7||
vidit na may viadaika kal na ca kicana kcanamasti gur |
drutamva vidhhi kp sahaj bhava akara dika m araam || 8||

Mangala Aarathi


r gaya nama | r gurubhy nama |
r radmbikyai nama |

bahugvai bahvavyai bahvajvikyai |


bahuvrhiyavyai bahumatilyai |
bahuhirayyai bahuhastikyai |

c.
bahudsapruyai rayimatyai puimatyai |

In
bahuryaspyai rj:'stu ||
up
ro
hari
aG

TAITTIRIYA BRAHMANAM
ed

( Aswamedha Prasnam - 18th Anuvakam)


V
h's
nt
na
A

You might also like