You are on page 1of 8

Astroprabha

Astrology, Mantra and Dharma

मेनू

29/01/201829/01/2018

श्री लिलता सौभाग्य कवच स्तोत्रम्

िशखाग्रं सततं पातु मम ित्रपुर-सुन्दरी।

िशर: कामेश्वरी िनत्या तत् पूवर्ं भग-मािलनी।।1।।

िनत्य-िक्लन्नाSवताद्दक्षं भेरुण्डा तस्य पिश्चमम् ।

विह्न-वािसन्यवेद् वामं मुखं िवद्येश्वरी तथा।।2।।

िशव-दू ती ललाटं मे त्विरता त्सय दिक्षणम् ।

तद् – वाम – पाश्वर्मवतात् तथैव कुल – सुन्दरी।।3।।

िनत्या पातु भ्रुवोर्मध्यं भ्रुवं नील – पतािकनी।

वाम – भ्रुवं तु िवजया नयनं सवर् – मंगला।।4।।

ज्वाला – मािलन्यिक्ष वामं िचत्रा रक्षतु पक्ष्मणी।

https://chanderprabha.com/2018/01/29/shri-lalita-saubhagya-kavach-stotram/ 9/30/18, 10:13 AM


Page 1 of 8
दक्ष – श्रोत्रं महा – िनत्या वामं पातु महोद्दमा।।5।।

दक्षं वामं च वटु का कपोलौ क्षेत्र – पािलका।

दक्ष – नासा – पुटं दुगार् तदन्यं तु भारती।।6।।

नािसकाग्रं सदा पातु महा – लक्ष्मीिनर् रन्तरम् ।

अिणमा दक्ष – किटं मिहमा च तदन्यकम् ।।7।।

दक्ष – गण्डं च गिरमा लिघमा चोत्तर तथा।

ऊध्वोर्ष्ठकं प्रािप्त – िसिद्ध: प्राकाम्यमधरोष्ठकम् ।।8।।

ईिशत्वमूध्वर् – दन्ताश्च ह्यधो – दन्तान् विशत्वकम् ।

रस – िसिद्धश्च रसनां मोक्ष – िसिद्धश्च तालुकम् ।।9।।

तालु – मूल – द्वयं ब्राह्मी – माहेश्वयौर् च रक्षताम् ।

कौमारी िचबुकं पातु तदध: पातु वैष्णवी ।।10।।

कण्ठं रक्षतु वाराही चैन्द्राणी रक्षतादध:।

कृकािटकां तु चामुण्डा महा – लक्ष्मीस्तु सवर्त:।।11।।

सवर् – संक्षोिभणी – मुद्रा स्कन्धं रक्षतु दिक्षणम् ।

तदन्यं द्रािवणी – मुद्रा पायादंस – द्वयं क्रमात् ।।12।।

आकषर्णी वश्य – मुद्रा चोन्मािदन्यथ दिक्षणम्।

भुजं महांकुशा वामं खेचरी दक्ष – कक्षकम् ।।13।।

वाम – कक्षं बीज – मुद्रा योिन – मुद्रा तु दिक्षणम्

लसत् ित्रखिण्डनी – मुद्रा – वाम – भागं प्रपालयेत।ु ।14।।

श्री कामाकिषर् णी िनत्या रक्षताद् दक्ष – कूपर्रम् ।

कूपर्रं वाममवतात् सा बुद्धयाकिषर् णी तथा ।।15।।

अहंकाराकिषर् णी तु प्रकाण्डं पातु दिक्षणम् ।

शब्दाकिषर् णीम् वामं स्पशार्किषर् िणकाSवतु।।16।।

https://chanderprabha.com/2018/01/29/shri-lalita-saubhagya-kavach-stotram/ 9/30/18, 10:13 AM


Page 2 of 8
प्रकोष्ठं दिक्षणं पातु रूपाकिषर् िणकेतरम् ।

रसाकिषर् िणका पातु मिण-बन्धं च दिक्षणम् ।।17।।

गन्धाकिषर् िणका वामं िचत्ताकषर्िणकाSवतु।

करभं दिक्षणं धैयार्किषर् णी पातु वामकम् ।।18।।

स्मृत्याकिषर् ण्यसौ वामं नामाकिषर् िणकेतरम् ।

बीजाकिषर् िणका पायात् सततं दिक्षणांगुली:।।19।।

आत्माकिषर् िणका त्वन्या अमृताकिषर् णी नखान् ।

शरीराकिषर् णी वाम – नखान् रक्षतु सवर्दा ।।20।।

अनंग – कुसुमा शिक्त: पातु दिक्षण – स्तनोपिर।

अनंग – मेखला चान्य – स्तनोध्वर्मिभ – रक्षतु।।21।।

अनंग – मदना दक्ष – स्तनं तच्चूचुकम पुन:।

रक्षतादिनशं देवी ह्यनड़् ग – मदनातुरा।।22।।

अनंग – रेखा वामं तु वक्षोजं तस्य चूचुकम् ।

अनंग – वेिगनी क्रोडमनंग अस्यांकुशाSवतु।।23।।

अनंग – मािलनी पायाद् वक्ष: – स्थलमहिनर् शम् ।

सवर् – संक्षोिभणी शिक्तहृर्त सवर् – द्रािवणी परा।।24।।

कुिक्षं सवार्किषर् िण तु पातु पाश्वर् च दिक्षणम् ।

आह्लािदनी वाम – पाश्वर् मध्यं सम्मोिहनी िचरम्।।25।।

सा सवर् – स्तिम्भनी पृष्ठं नािभं वै सवर् – जृिम्भणी।

वशंकरी विस्त – देशं सवर् – रंिजनी मे किटम् ।।26।।

सा तु सवोर्न्मािदनी मे पायाज्जघन – मण्डलम्।

सवार्थर् – सािधनी शिक्त: िनतम्बं रक्षतान्मम।।27।।

दक्ष – िस्फचं सदा पातु सवर् – सम्पित्त- पूिरणी।

https://chanderprabha.com/2018/01/29/shri-lalita-saubhagya-kavach-stotram/ 9/30/18, 10:13 AM


Page 3 of 8
सवर् – मंत्र – मयी शिक्त: पातु – िस्फचं मम ।।28।।

पायात् कुकुन्दर – द्वन्द्वं सवर् – द्वन्द्व क्षयंकरी।

सवर् – िसिद्ध – प्रदा देवी पातु दिक्षण वंक्षणम् ।।29।।

सवर् – सम्पत् – प्रदा देवी पातु मे वाम – वंक्षणम् ।

सवर् – िप्रयंकरी देवी गुह्यं रक्षतु मे सदा ।।30।।

मेढ्रं रक्षतु मे देवी सवर् – मंगल – कािरणी।

सवर् – काम – प्रदा देवी पातु मुष्कं तु दिक्षणम् ।।31।।

पायात् तदन्यमुष्कं तु सवर् – दु:ख – िवमोिचनी।

सवर् – मृत्यु – प्रशमनी देवी पातु गुदं मम ।।32।।

पातु देवी गुह्य – मध्यं सवर् – िवघ्न – िनवािरणी।

सवार्ंग – सुन्दरी देवी रक्षताद् दक्ष – सिक्थकम् ।।33।।

वाम – सिक्थ – तलं पायात् – सौभाग्य – दाियनी।

अष्ठीवं मम सवर्ज्ञा देवी रक्षतु दिक्षणम् ।।34।।

वामाष्ठीवं सवर् – शिक्त: देवी पातु युगं मम।

सवैर्श्वयर् – प्रदा देवी दक्ष – जानुं सदाSवतु।।35।।

सवर् – ज्ञान – मयी देवी जानुमन्यं ममावतात् ।

अव्याद् देवी – जंघां सवर् – व्यािध — िवनािशनी।।36।।

तदन्यां पातु देवी सा सवार्धार – स्वरूिपणी।

सवर् – पाप – हरा देवी गुल्फं, रक्षतु दिक्षणम् ।।37।।

सवार्न्नद – मयी देवी वाम – गुल्फं सदाSवतु।

पािष्णर् मे दिक्षणं पायात् सवर् – रक्षा – स्वरुिपणी।।38।।

अव्यात् सदा सदा पािष्णर् सवेर्िप्सत – फल – प्रदा।

दक्षांिघ्र – पाश्वर्ं विशनी पूवर्ं वाग् – देवता मम।।39।।

https://chanderprabha.com/2018/01/29/shri-lalita-saubhagya-kavach-stotram/ 9/30/18, 10:13 AM


Page 4 of 8
सवर्ं कामेश्वरीं चोध्वर्मधो वाग् – देवता मम।

मोिदनी प्रपदं पातु िवमला दिक्षणेतेरे ।।40।।

अंगुलीररुणा पातु दक्ष – पाद – नखोज्जवला।

तदन्य जियनी पातु सदा सवेर्श्वरी मम ।।41।।

दक्ष – वाम – पाद – तलं कौिलनी देवता मम।

कुवर्न्तु जृम्भणा बाणा: त्रैलोक्याकषर्णं मम।।42।।

मोहं संहरतािदक्षु – कोदण्डं भृंगमौिवक्रम् ।

करोतु सततं पाशो वशीकरणमद्भुतम् ।।43।।

िवदध्यादंकुशं िनत्यं स्तम्भनं शत्रु – संकटे।

पीठं मे काम – रूपाख्यं पातु कामािन्तकं मन:।।44।।

पूणर्ं पूणर् -िगरे: पीठं कािन्तं मे जनयेत् सदा।

जालन्धरमन्य – जालन्धर – पीठं मे रक्षतु।।45।।

सायुज्ये िनयतां प्रज्ञां श्री – पीठं श्री – करं मम।

िकमेश्वरी त्वात्म – तत्त्वं रक्षेद् वज्रेश्वरी तथा।।46।।

िवद्या – तत्वं शैव – तत्त्वं पायाछ्रीभग – मािलनी।

कामं िवद्यान्महा – शत्रूनमृताणर्व – मानसम् ।।47।।

क्रोधं क्रोधापहा हन्यान्मन्युं पैताम्बुजासनम् ।

लोभ िचदासनं हन्याद् देव्यात्मामृत – रूप – भाक् ।।48।।

मोहं संहरताच्चक्रं मदं मंत्रासनं मम ।

मात्सयर्ं नाशयेिन्नत्यं मम सान्ध्यासनं तथा।।49।।

आधारं ित्रपुरा रक्षेत् स्वािधष्ठानं पुरश्व


े री।

मिण-पूरं मिण-द्योता पायात् ित्रपुर-सुन्दरी।।50।।

अव्यादनाहतं भव्या िनत्यं ित्रपुर – वािसनी।

https://chanderprabha.com/2018/01/29/shri-lalita-saubhagya-kavach-stotram/ 9/30/18, 10:13 AM


Page 5 of 8
िवशुिद्धं ित्रपुरा श्रीश्च आज्ञां ित्रपुर – मािलनी।।51।।

इडां मे ित्रपुर – िसद्धा ित्रपुरा चािप िपं गलाम् ।

सुषुम्नां पातु मे िनत्या पायात् ित्रपुर – भैरवी।।52।।

त्रल
ै ोक्य – मोहनं चक्रं रोम – कूपांश्च रक्षतु।

सवार्शा – पूरकं चक्रं सप्त – धातूँश्च रक्षतु ।।53।।

सवर् – संक्षोभणं चक्रं प्राणाद्यं वायु – पंचकम् ।

सौभाग्य – दायकं चक्रं नागाद्यिनल – पंचकम् ।।54।।

सवार्थर् – साधकं चक्रं कारणानां चतुष्टयम ।

सवर् – रक्षा – करं चक्रं रक्षतान्मे गुण – त्रयम् ।।55।।

सवर् – रोग – हरं चक्रं पायात् पुयर्ष्टकं मम।

सवर् – िसद्ध – प्रदं चक्रमव्यान्मे कोश – पंचकम् ।।56।।

सवार्नन्द – मयं चक्रं यश: कीितर् च रक्षतु ।

सौन्दयर् मन्मथ: पायात् धृितश्चािप िरतं मम।।57।।

प्रीितं मे पातु या प्रीित: रूपं पातु वसन्तक:।

संकल्पं ल्पकोद्यानं महालक्ष्मी िश्रयं मम।।58।।

कािन्तं कपािलनी रक्षेत् मिन्दरं मिण – मण्डप:।

पुत्रान् शंख – िनिध: पायाद् भायार्ं पद्म – िनिधस्तथा।।59।।

मागेर् क्षेमंकरी रक्षेत् मातंगी मुकुटं तथा ।

योिगनी प्रकटाद्यास्ता नव-द्वारािण पान्तु मे।।60।।

https://chanderprabha.com/2018/01/29/shri-lalita-saubhagya-kavach-stotram/ 9/30/18, 10:13 AM


Page 6 of 8
Advertisements

Report this ad

Report this ad

Chander Prabha द्वारा प्रकािशत

https://chanderprabha.com/2018/01/29/shri-lalita-saubhagya-kavach-stotram/ 9/30/18, 10:13 AM


Page 7 of 8
I am a professional astrologer, numerologist and expert in handwriting analysis. I have done a
two year course in astrology from the Institute of Astrology Bharitiya Vidya Bhavan New Delhi
during 2006-08. Apart from this i have done numerous certificate courses in Vastu,
Numerology and Palmistry from various institutes. I have been into giving astrological
consultations since year 2008 and have also contributed various articles in the Hindi News
Paper Amar Ujala and Navbharat Times. Chander Prabha द्वारा सभी पोस्ट दे खें

Posted in Dharm, Dharma, Fast And Festivals, hindu goddess, Indian Mytology, Kavach,
Kavacham, mantra, path, Remedy, stotra, stotramTagged Shree Lalitha Saubhagya Kavach
Stotram, Shree Lalitha Sobhagya Kavach Stotram, Shri Lalita Kavach Stotram, Shri Lalita
Sobhagya Kavach Stotram, Sri Lalita Saubhagya Kavach StotramBy Chander Prabha

Powered by WordPress.com.

https://chanderprabha.com/2018/01/29/shri-lalita-saubhagya-kavach-stotram/ 9/30/18, 10:13 AM


Page 8 of 8

You might also like